| |
|

This overlay will guide you through the buttons:

Somnath Jyotirlinga
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥
सौराष्ट्र-देशे विशदे अति रम्ये ज्योतिः-मयम् चन्द्र-कला-अवतंसम् । भक्त-प्रदानाय कृपा-अवतीर्णम् तम् सोमनाथम् शरणम् प्रपद्ये ॥ १ ॥
saurāṣṭra-deśe viśade ati ramye jyotiḥ-mayam candra-kalā-avataṃsam . bhakta-pradānāya kṛpā-avatīrṇam tam somanātham śaraṇam prapadye .. 1 ..
I seek refuge of the Soma Nadha, Who is in the holy and pretty Sourashtra, Who is dazzling with light, Who wears the crescent of the moon, Who has come there to give, The gift of devotion and mercy.
Mallikaarjuna Jyotirlinga
श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥
श्रीशैल-शृङ्गे विविध-प्रसङ्गे शेष-अद्रि-शृङ्गे अपि सदा वसन्तम् । तम् अर्जुनम् मल्लिक-पूर्वम् एनम् नमामि संसार-समुद्र-सेतुम् ॥ २ ॥
śrīśaila-śṛṅge vividha-prasaṅge śeṣa-adri-śṛṅge api sadā vasantam . tam arjunam mallika-pūrvam enam namāmi saṃsāra-samudra-setum .. 2 ..
I salute him who is the bridge to the ocean of life, Who is in the company of all gods, And living in the union of Sri Shaila, Who resides on the peak of Thula, And who is called Mallikarjuna,
Mahakaleshwar Jyotirlinga
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥
अवन्तिकायाम् विहित-अवतारम् मुक्ति-प्रदानाय च सत्-जनानाम् । अकाल-मृत्योः परिरक्षण-अर्थम् वन्दे महाकाल-महा-सुरेशम् ॥ ३ ॥
avantikāyām vihita-avatāram mukti-pradānāya ca sat-janānām . akāla-mṛtyoḥ parirakṣaṇa-artham vande mahākāla-mahā-sureśam .. 3 ..
I salute that Maha Kala, Who is the lord of all devas, Who has incarnated in the city of Avanthi, Forgiving salvation to good people, And to save people from untimely death.
Omkareshwar Jyotirlinga
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥ 4 ॥
कावेरिका-नर्मदयोः पवित्रे समागमे सत्-जन-तारणाय । सदा एव मान्धातृ-पुरे वसन्तम् ओङ्कारम् ईशम् शिवम् एकम् ईडे ॥ ४ ॥
kāverikā-narmadayoḥ pavitre samāgame sat-jana-tāraṇāya . sadā eva māndhātṛ-pure vasantam oṅkāram īśam śivam ekam īḍe .. 4 ..
I meditate only on Shiva, With the form of the letter Om, Who lives In the city of Mandhatripura, Which is in the holy confluence Of rivers Cauvery and Narmadha, For helping good people cross, The Ocean of the misery of life.
Shri Baidyanath Jyotirlinga
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥
पूर्वोत्तरे प्रज्वलिका-निधाने सदा वसम् तम् गिरिजा-समेतम् । सुर-असुर-आराधित-पाद-पद्मम् श्रीवैद्यनाथम् तम् अहम् नमामि ॥ ५ ॥
pūrvottare prajvalikā-nidhāne sadā vasam tam girijā-sametam . sura-asura-ārādhita-pāda-padmam śrīvaidyanātham tam aham namāmi .. 5 ..
I salute that Vaidyanatha, Whose lotus feet are worshipped, By all asuras and devas, And who lives in place of eternal shine, In the northeast of India, Along with his consort Parvathi.
Bhimashankar Jyotirlinga
यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 6 ॥
यम् डाकिनि-शाकिनिका-समाजे निषेव्यमाणम् पिशित-अशनैः च । सदा एव भीम-आदि-पद-प्रसिद्धम् तम् शङ्करम् भक्त-हितम् नमामि ॥ ६ ॥
yam ḍākini-śākinikā-samāje niṣevyamāṇam piśita-aśanaiḥ ca . sadā eva bhīma-ādi-pada-prasiddham tam śaṅkaram bhakta-hitam namāmi .. 6 ..
I salute that Lord Sankara Who is the darling of his devotees, Who is being worshipped by rakshasas, In the company of Ghosts called Dakini and Sakini, And who is well known as “Bheema”.
Rameshwaram Jyotirlinga
श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥
श्री-ताम्रपर्णी-जल-राशि-योगे निबध्य सेतुम् विशिखैः असङ्ख्यैः । श्री-रामचन्द्रेण समर्पितम् तम् रामेश्वर-आख्यम् नियतम् नमामि ॥ ७ ॥
śrī-tāmraparṇī-jala-rāśi-yoge nibadhya setum viśikhaiḥ asaṅkhyaiḥ . śrī-rāmacandreṇa samarpitam tam rāmeśvara-ākhyam niyatam namāmi .. 7 ..
I meditate with devotion to the lord of Rama, Who lives in the confluence of river, Thamravarnee with the sea, Where a bridge has been built. With the help of umpteen arrows, By the Lord Sri Rama Chandra.
Naganath Jyotirlinga
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥
याम्ये सत्-अङ्गे नगरे अति रम्ये विभूषित-अङ्गम् विविधैः च भोगैः । सत्-भक्ति-मुक्ति-प्रदम् ईशम् एकम् श्री-नागनाथम् शरणम् प्रपद्ये ॥ ८ ॥
yāmye sat-aṅge nagare ati ramye vibhūṣita-aṅgam vividhaiḥ ca bhogaiḥ . sat-bhakti-mukti-pradam īśam ekam śrī-nāganātham śaraṇam prapadye .. 8 ..
I seek refuge of Lord Naganatha, Who lives in the pretty town Of Sadanga in the southern part, Who is well decorated, Who grants all kinds of pleasures, And who is the only God who grants, Devotion and salvation
Shri Kashi Vishwanath Jyotirlinga
सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥
स आनन्दम् आनन्द-वने वसन्तम् आनन्द-कन्दम् हत-पाप-बृन्दम् । वाराणसी-नाथम् अनाथ-नाथम् श्री-विश्वनाथम् शरणम् प्रपद्ये ॥ ९ ॥
sa ānandam ānanda-vane vasantam ānanda-kandam hata-pāpa-bṛndam . vārāṇasī-nātham anātha-nātham śrī-viśvanātham śaraṇam prapadye .. 9 ..
I seek the protection of the Lord of the universe, Who lives is happily in the forest of joy, Who is the basis of all happiness, Who destroys all accumulated sins, Who is the lord of the city of Varanasi, And who is the lord of all who does not have anybody.
Triyambakeshwar Jyotirlinga
सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 10 ॥
सह्य-अद्रि-शीर्षे विमले वसन्तम् गोदावरि-तीर-पवित्र-देशे । यद्-दर्शनात् पातकम् नाशम् प्रयाति तम् त्र्यम्बकम् ईशम् ईडे ॥ १० ॥
sahya-adri-śīrṣe vimale vasantam godāvari-tīra-pavitra-deśe . yad-darśanāt pātakam nāśam prayāti tam tryambakam īśam īḍe .. 10 ..
I meditate on the lord of Triambaka, Who lives on the peak of western ghats, In the holy shores of river Godavari, And who destroys all sins, Of his devotees who see him.
Kedarnath Jyotirlinga
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥
महा-अद्रि-पार्श्वे च तटे रमन्तम् सम्पूज्यमानम् सततम् मुनि-इन्द्रैः । सुर-असुरैः यक्ष महा-उरग-आढ्यैः केदारम् ईशम् शिवम् एकम् ईडे ॥ ११ ॥
mahā-adri-pārśve ca taṭe ramantam sampūjyamānam satatam muni-indraiḥ . sura-asuraiḥ yakṣa mahā-uraga-āḍhyaiḥ kedāram īśam śivam ekam īḍe .. 11 ..
I meditate on Shiva who is the Lord of Kedara, Who takes pleasure in the valley of the great mountain, Who is always worshipped by great sages, And also devas, asuras, yakshas and nagas.
Grineshwar Jyotirlinga
इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥
इलापुरे रम्य-विशालके अस्मिन् समुल्लसन्तम् च जगत्-वरेण्यम् । वन्दे महा-उदारतर-स्वभावम् घृष्णेश्वर-आख्यम् शरणम् प्रपद्ये ॥ १२ ॥
ilāpure ramya-viśālake asmin samullasantam ca jagat-vareṇyam . vande mahā-udāratara-svabhāvam ghṛṣṇeśvara-ākhyam śaraṇam prapadye .. 12 ..
I seek the refuge of Ghusraneswara, Who lives and plays in the pretty city of Ilapura, Who is the greatest among the universe, And who is by his nature extremely kind.
Stortam Ends
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥
ज्योतिः-मय-द्वादश-लिङ्गकानाम् शिव-आत्मनाम् प्रोक्तम् इदम् क्रमेण । स्तोत्रम् पठित्वा मनुजः अतिभक्त्या फलम् तत् आलोक्य निजम् भजेत् च ॥
jyotiḥ-maya-dvādaśa-liṅgakānām śiva-ātmanām proktam idam krameṇa . stotram paṭhitvā manujaḥ atibhaktyā phalam tat ālokya nijam bhajet ca ..
This prayer which tells about, The twelve resplendent lingas, If read with devotion by men, Would make them be worshiped by others.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In