| |
|

This overlay will guide you through the buttons:

Guru Strotams
अनन्तसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥
अनन्त-संसार समुद्र-तार नौकायिताभ्याम् गुरु-भक्ति-दाभ्याम् ।वैराग्य-साम्राज्य-द-पूजनाभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ १ ॥
ananta-saṃsāra samudra-tāra naukāyitābhyām guru-bhakti-dābhyām .vairāgya-sāmrājya-da-pūjanābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 1 ..
1. My prostrations to the holy sandals of my Guru, which serve as the boat to cross this endless ocean of Samsara, which endow me with devotion to Guru, and which grace with the valuable dominion of renunciation.
Guru Strotams
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम् ।दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥
कवि-त्व-वाराशि-निशाकराभ्याम् दौर्भाग्य-दावाम् बुद-मालिकाभ्याम् ।दूरिकृत-आनम्र विपद्-ततिभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ २ ॥
kavi-tva-vārāśi-niśākarābhyām daurbhāgya-dāvām buda-mālikābhyām .dūrikṛta-ānamra vipad-tatibhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 2 ..
2. My prostrations to the holy sandals of my Guru, which serve as the down pour of water to put out the fire of misfortunes, which remove the groups of distresses of those who prostrate to them.
Guru Strotams
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः ।मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥
नताः ययोः श्री-पति-ताम् समीयुः कदाचिद् अपि आशु दरिद्र-वर्याः ।मूकाः च हि ताभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ३ ॥
natāḥ yayoḥ śrī-pati-tām samīyuḥ kadācid api āśu daridra-varyāḥ .mūkāḥ ca hi tābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 3 ..
3. My prostrations to the holy sandals of my Guru, adoring which the worst poverty stricken, have turned out to be great possesors of wealth, and even the mutes have turned out to be great masters of speech.
Guru Strotams
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम् ।नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥
नालीक-नीकाश-पद-आहृताभ्याम् नाना विमोह-आदि निवारिकाभ्याम् ।नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ४ ॥
nālīka-nīkāśa-pada-āhṛtābhyām nānā vimoha-ādi nivārikābhyām .namaḥ namaḥ śrī-guru-pādukābhyām .. 4 ..
4. My prostrations to the holy sandals of my Guru, which remove all kinds of ignorant desires, and which fulfill in plenty, the desire of those who bow down to them.
Guru Strotams
नृपालि मौलिव्रजरत्नकान्ति सरिद्विराजत् झषकन्यकाभ्याम् ।नृपत्वदाभ्यां नतलोकपङ्कते: नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥
नृप-अलि मौलि-व्रज-रत्न-कान्ति सरित् विराजत् झष-कन्यकाभ्याम् ।नृप-त्व-दाभ्याम् नत-लोक-पङ्कते नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ५ ॥
nṛpa-ali mauli-vraja-ratna-kānti sarit virājat jhaṣa-kanyakābhyām .nṛpa-tva-dābhyām nata-loka-paṅkate namaḥ namaḥ śrī-guru-pādukābhyām .. 5 ..
5. My prostrations to the holy sandals of my Guru, which shine like the precious stones that adorn the crown of kings, by bowing to which one drowned in worldliness will be lifted up to the great rank of sovereignty
Guru Strotams
पापान्धकारार्क परम्पराभ्यां तापत्रयाहीन्द्र खगेश्र्वराभ्याम् ।जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥
पाप-अन्धकार-अर्क परम्पराभ्याम् ताप-त्रय-अहि-इन्द्र खग-ईश्र्वराभ्याम् ।संशोषण-वाडवाभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ६ ॥
pāpa-andhakāra-arka paramparābhyām tāpa-traya-ahi-indra khaga-īśrvarābhyām .saṃśoṣaṇa-vāḍavābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 6 ..
6. My prostrations to the holy sandals of my Guru, which serve as the Sun smashing all the illusions of sins, which are like garuda birds in front of the serpents of the three pains of Samsara; and which are like the terrific fire that dries away the ocean of jadata or insentience.
Guru Strotams
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम् ।रमाधवान्ध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥
शम-आदि-षट्क-प्रद-वैभवाभ्याम् समाधि-दान-व्रत-दीक्षिताभ्याम् ।रम-अधव-अन्ध्रि-स्थिर-भक्ति-दाभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ७ ॥
śama-ādi-ṣaṭka-prada-vaibhavābhyām samādhi-dāna-vrata-dīkṣitābhyām .rama-adhava-andhri-sthira-bhakti-dābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 7 ..
7. My prostrations to the holy sandals of my Guru, which endows one with six attributes which can bless with permanent devotion at the feet of the Lord Rama and which is initiated with the vow of charity and selfsettledness.
Guru Strotams
स्वार्चापराणां अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् ।स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥
स्व-अर्चा-पराणाम् अखिल-इष्ट-दाभ्याम् स्वाहा-सहाय-अक्ष-धुरन्धराभ्याम् ।स्व-अन्त-अच्छ-भाव-प्रद-पूजनाभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ८ ॥
sva-arcā-parāṇām akhila-iṣṭa-dābhyām svāhā-sahāya-akṣa-dhurandharābhyām .sva-anta-accha-bhāva-prada-pūjanābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 8 ..
8. My prostrations to the holy sandals of my Guru, which bestows all the wishes of those who are absorbed in the Self, and which grace with one’s own hidden real nature.
Guru Strotams
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम् ।बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥
।बोध-प्रदाभ्याम् दृत-मोक्ष-दाभ्याम् नमः नमः श्री-गुरु-पादुकाभ्याम् ॥ ९ ॥
.bodha-pradābhyām dṛta-mokṣa-dābhyām namaḥ namaḥ śrī-guru-pādukābhyām .. 9 ..
9. My prostrations to the holy sandals of my Guru, which are like garudas to all the serpents of desire, and which bless with the valuable treasure of discrimination and renumciation, and which enlighten with bodha- the true knowledge, and bless with instant liberation from the shackles of the world

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In