| |
|

This overlay will guide you through the buttons:

Guru Strotam
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥१॥
गुरुः ब्रह्मा गुरुः विष्णुः गुरुः देवः महेश्वरः । गुरुः एव परम् ब्रह्म तस्मै श्री-गुरवे नमः ॥१॥
guruḥ brahmā guruḥ viṣṇuḥ guruḥ devaḥ maheśvaraḥ . guruḥ eva param brahma tasmai śrī-gurave namaḥ ..1..
1.1: The Guru is Brahma, the Guru is Vishnu, the Guru Deva is Maheswara (Shiva), 1.2: The Guru is Verily the Para-Brahman; Salutations to that Guru.
Guru Strotam
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥२॥
अखण्ड-मण्डल-आकारम् व्याप्तम् येन चराचरम् । तद्-पदम् दर्शितम् येन तस्मै श्री-गुरवे नमः ॥२॥
akhaṇḍa-maṇḍala-ākāram vyāptam yena carācaram . tad-padam darśitam yena tasmai śrī-gurave namaḥ ..2..
2.1: Whose Form is an Indivisible Whole of Presence, and By Whom is Pervaded the Moving and the Non-Moving Beings, 2.2: By Whom is Revealed That Feet ; Salutations to that Guru.
Guru Strotam
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशालाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३॥
अज्ञान-तिमिर-अन्धस्य ज्ञान-अञ्जन-शालाकया । चक्षुः उन्मीलितम् येन तस्मै श्री-गुरवे नमः ॥३॥
ajñāna-timira-andhasya jñāna-añjana-śālākayā . cakṣuḥ unmīlitam yena tasmai śrī-gurave namaḥ ..3..
3.1: Who Removes the Darkness of Ignorance from our Blind (Inner) Eyes by applying the Collyrium of the Light of Knowledge. 3.2: By Whom our (Inner) Eyes are Opened; Salutations to that Guru.
Guru Strotam
स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥
स्थावरम् जङ्गमम् व्याप्तम् येन कृत्स्नम् चराचरम् । तद्-पदम् दर्शितम् येन तस्मै श्री-गुरवे नमः ॥४॥
sthāvaram jaṅgamam vyāptam yena kṛtsnam carācaram . tad-padam darśitam yena tasmai śrī-gurave namaḥ ..4..
4.1: By Whom is Pervaded all the Movable and Immovable objects as well as the Moving and Non-Moving beings, 4.2: By Whom is Revealed That Feet ; Salutations to that Guru.
Guru Strotam
चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥५॥
चित्-रूपेण परिव्याप्तम् त्रैलोक्यम् सचराचरम् । तद्-पदम् दर्शितम् येन तस्मै श्री-गुरवे नमः ॥५॥
cit-rūpeṇa parivyāptam trailokyam sacarācaram . tad-padam darśitam yena tasmai śrī-gurave namaḥ ..5..
5.1: Whose Form is that of Consciousness Pervading all the Moving and the Non-Moving beings of the Three Worlds, 5.2: By Whom is Revealed That Feet ; Salutations to that Guru.
Guru Strotam
सर्वश्रुतिशिरोरत्नसमुद्भासितमूर्तये । वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरवे नमः ॥६॥
सर्व-श्रुति-शिरः-रत्न-समुद्भासित-मूर्तये । वेदान्त-अम्बूज-सूर्याय तस्मै श्री-गुरवे नमः ॥६॥
sarva-śruti-śiraḥ-ratna-samudbhāsita-mūrtaye . vedānta-ambūja-sūryāya tasmai śrī-gurave namaḥ ..6..
6.1: Who is the Embodiment of All Srutis which Equally Shine (He being the Essence of them) like Jewel worn on the Head, 6.2: Who is the Sun blossoming the Lotus of Vedanta. Salutations to that Guru.
Guru Strotam
चैतन्यः शाश्वतः शान्तो व्योमातीतोनिरञ्जनः । बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥७॥
चैतन्यः शाश्वतः शान्तः व्योम-अतीतः निरञ्जनः । बिन्दू-नाद-कला-अतीतः तस्मै श्री-गुरवे नमः ॥७॥
caitanyaḥ śāśvataḥ śāntaḥ vyoma-atītaḥ nirañjanaḥ . bindū-nāda-kalā-atītaḥ tasmai śrī-gurave namaḥ ..7..
7.1: Who is the Eternally Tranquil Consciousness, Spotless and Pure, and Beyond the Ether, 7.2: Who is Beyond the Bindu, Nada and Kala; Salutations to that Guru.
Guru Strotam
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥८॥
ज्ञानशक्ति-समारूढः तत्त्व-माला-विभूषितः । भुक्ति-मुक्ति-प्रदाता च तस्मै श्री-गुरवे नमः ॥८॥
jñānaśakti-samārūḍhaḥ tattva-mālā-vibhūṣitaḥ . bhukti-mukti-pradātā ca tasmai śrī-gurave namaḥ ..8..
8.1: Who is Equally Mounted on Jnana and Shakti, and Who is Adorned with the Garland of Tattva, 8.2: Who Grants both Worldy Prosperity and Liberation; Salutations to that Guru.
Guru Strotam
अनेकजन्मसम्प्राप्तकर्मेन्धनविदाहिने । आत्मञ्जानाग्निदानेन तस्मै श्रीगुरवे नमः ॥९॥
अनेक-जन्म-सम्प्राप्त-कर्म-इन्धन-विदाहिने । आत्मञ्जान-अग्नि-दानेन तस्मै श्री-गुरवे नमः ॥९॥
aneka-janma-samprāpta-karma-indhana-vidāhine . ātmañjāna-agni-dānena tasmai śrī-gurave namaḥ ..9..
9.1: Who Burns away the Fuel of Karma Accumulated over Many Births, 9.2: By Kindling the Fire of Self-Knowledge; Salutations to that Guru.
Guru Strotam
शोषणं भवसिन्धोश्च प्रापणं सारसम्पदः । यस्य पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥१०॥
शोषणम् भव-सिन्धोः च प्रापणम् सार-सम्पदः । यस्य पाद-उदकम् सम्यक् तस्मै श्री-गुरवे नमः ॥१०॥
śoṣaṇam bhava-sindhoḥ ca prāpaṇam sāra-sampadaḥ . yasya pāda-udakam samyak tasmai śrī-gurave namaḥ ..10..
10.1: Who Dries Up the Ocean of Samsara and Leads to the Essential Wealth Within us, 10.2: In the Same Manner as His Foot-Water removes the impressions of the Samsara from the devotee's mind and reveals the Essential Wealth Within; Salutations to that Guru.
Guru Strotam
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥११॥
न गुरोः अधिकम् तत्त्वम् न गुरोः अधिकम् तपः । तत्त्व-ज्ञानात् परम् ना अस्ति तस्मै श्री-गुरवे नमः ॥११॥
na guroḥ adhikam tattvam na guroḥ adhikam tapaḥ . tattva-jñānāt param nā asti tasmai śrī-gurave namaḥ ..11..
11.1: Neither is there any Reality Beyond the Guru, Nor is there any Austerity Higher than the Guru, 11.2: There is no Knowledge of Truth beyond what comes From the Guru; Salutations to that Guru.
Guru Strotam
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥१२॥
। मद्-आत्मा सर्व-भूत-आत्मा तस्मै श्री-गुरवे नमः ॥१२॥
. mad-ātmā sarva-bhūta-ātmā tasmai śrī-gurave namaḥ ..12..
12.1: My Lord is the Lord of the Universe, My Guru is the Guru of the Universe, 12.2: My Self is the Self of All Beings; Salutations to that Guru.
Guru Strotam
गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥१३॥
गुरुः आदिः अनादिः च गुरुः परम-दैवतम् । गुरोः परतरम् ना अस्ति तस्मै श्री-गुरवे नमः ॥१३॥
guruḥ ādiḥ anādiḥ ca guruḥ parama-daivatam . guroḥ parataram nā asti tasmai śrī-gurave namaḥ ..13..
13.1: There is no Reality which existed Before the Guru And the Guru is the Supreme Divinity, 13.2: There is no Reality Surpassing the Guru; Salutations to the Guru.
Guru Strotam
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम् द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम् भावातीतं त्रिगुणरहितं सद्गुरुंतं नमामि ॥१४॥
ब्रह्म-आनन्दम् परम-सुख-दम् केवलम् ज्ञान-मूर्तिम् द्वन्द्व-अतीतम् गगन-सदृशम् तत्त्वम् असि आदि-लक्ष्यम् । एकम् नित्यम् विमलम् अचलम् सर्व-धी-साक्षीभूतम् भाव-अतीतम् त्रिगुण-रहितम् सत्-गुरुंतम् नमामि ॥१४॥
brahma-ānandam parama-sukha-dam kevalam jñāna-mūrtim dvandva-atītam gagana-sadṛśam tattvam asi ādi-lakṣyam . ekam nityam vimalam acalam sarva-dhī-sākṣībhūtam bhāva-atītam triguṇa-rahitam sat-guruṃtam namāmi ..14..
14.1: Who is the Bliss of Brahman, Who is the Bestower of Supreme Joy, Who is the Absolute, Who is the Embodiment of Knowledge, 14.2: Who is Beyond Duality, Who is Boundless and Infinite Like the Sky, Who is Indicated by Maha Vakyas Like Tat-Tvam-Asi. 14.3: Who is One without the Second, Who is Eternal, Who is Stainless and Pure, Who is Immovable, Who is the Witness of the Intelligence of All Beings, 14.4: Who is Beyond the States of the Mind, Who is Free from the Three Gunas; Salutations to that Sad-Guru.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In