| |
|

This overlay will guide you through the buttons:

Shri Lakshmi Strotams
मातः प्रसन्नवदनाम्बुजनिर्जिताग्रे क्षिराब्धिजे सकललोकपवित्रमूर्ते । आर्तः प्रपन्नजनवन्दितपादपद्मे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१॥
मातर् प्रसन्न-वदन-अम्बुज-निर्जित-अग्रे क्षिरा-अब्धि-जे सकल-लोक-पवित्र-मूर्ते । आर्तः प्रपन्न-जन-वन्दित-पाद-पद्मे श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१॥
mātar prasanna-vadana-ambuja-nirjita-agre kṣirā-abdhi-je sakala-loka-pavitra-mūrte . ārtaḥ prapanna-jana-vandita-pāda-padme śrī-devi lakṣmi bhavatāt tava su prabhātam ..1..
1.1: O Mother, Whose Gracious Lotus Face conquer our Hearts at the very beginning, 1.2: Who is born of the Milky Ocean, and Who is an embodiment of Purity in all the Worlds, 1.3: Whose Lotus Feet is worshipped by the Afflicted and those seeking Refuge in life; They are singing Your Glory in this early morning: 1.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
सद्योविकासि कुसुमेषु सुगन्धमत्ताः गायन्ति मातरमितं भ्रमरा यशस्ते । तन्मञ्जुनादपरिबोधितदिव्यदेवि श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२॥
सद्यस् विकासि कुसुमेषु सुगन्ध-मत्ताः गायन्ति मातरम् इतम् भ्रमराः यशः ते । तद्-मञ्जु-नाद-परिबोधित-दिव्य-देवि श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२॥
sadyas vikāsi kusumeṣu sugandha-mattāḥ gāyanti mātaram itam bhramarāḥ yaśaḥ te . tad-mañju-nāda-paribodhita-divya-devi śrī-devi lakṣmi bhavatāt tava su prabhātam ..2..
2.1: Within the freshly Blooming Flowers, becoming intoxicated by its Fragrance, ... 2.2: ... countless Bees are singing Your Glories, O Mother, 2.3: That Beautiful Sound is Awakening the Divine Atmosphere; The Bees are singing Your Glory in this early morning: 2.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
स्नात्वामलः सुरगजः सुरदीर्घिकायां शुण्डोधृताब्जविलसद्वदनेन तूर्णम् । सन्तिष्ठते गृहमुखे तव भक्तवर्यः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥३॥
स्नात्वा अमलः सुरगजः सुरदीर्घिकायाम् शुण्डः धृत-अब्ज-विलसत्-वदनेन तूर्णम् । सन्तिष्ठते गृह-मुखे तव भक्त-वर्यः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥३॥
snātvā amalaḥ suragajaḥ suradīrghikāyām śuṇḍaḥ dhṛta-abja-vilasat-vadanena tūrṇam . santiṣṭhate gṛha-mukhe tava bhakta-varyaḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..3..
3.1: Having Bathed Your Pure Form (in the early morning), the Divine Elephants, who have huge Divine Bodies, ... 3.2: ... are holding up the Lotus Flowers with their Trunks, around Your Shining Face, 3.3: And Standing near the Entrance of Your Temple Shrine, Your most excellent Devotees (are offering You worship before that picture); The Devotees are singing Your Glory in this early morning: 3.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
शोभां तवैव वदनस्य सदा नवीनां सम्प्राप्य भानुरिह लोकतमःप्रहन्ता । प्राचीं दिशं भजति सोऽपि तवैव भक्तः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥४॥
शोभाम् तव एव वदनस्य सदा नवीनाम् सम्प्राप्य भानुः इह लोक-तमः-प्रहन्ता । प्राचीम् दिशम् भजति सः अपि तव एव भक्तः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥४॥
śobhām tava eva vadanasya sadā navīnām samprāpya bhānuḥ iha loka-tamaḥ-prahantā . prācīm diśam bhajati saḥ api tava eva bhaktaḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..4..
4.1: From the Splendour of Your Face, which is always Fresh and Young; ... 4.2: ... the Sun indeed obtains in this World its quality of dispersing the Darkness; ... 4.3: ... and rises from the direction of the East; That very Splendour Your Devotees indeed Worship; The Devotees are singing Your Glory in this early morning: 4.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
पद्मानि सन्ति रुचिराणि मनोहराणि वायुस्तथा वहति मन्दगतिः प्रभाते । चेतोहरीह सुषमा प्रकृतेस्तवेयं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥५॥
पद्मानि सन्ति रुचिराणि मनोहराणि वायुः तथा वहति मन्द-गतिः प्रभाते । चेतः-हरी इह सुषमा प्रकृतेः तव इयम् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥५॥
padmāni santi rucirāṇi manoharāṇi vāyuḥ tathā vahati manda-gatiḥ prabhāte . cetaḥ-harī iha suṣamā prakṛteḥ tava iyam śrī-devi lakṣmi bhavatāt tava su prabhātam ..5..
5.1: The bright Lotuses abiding (on the Pond) are captivating my Mind , ... 5.2: As also the Gentle Breeze blowing in this Early Morning; 5.3:Amidst this Heart-Stealing Beauty of this Nature of Yours; The whole Nature is singing Your Glory in this early morning: 5.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration; O Mother, May this Beautiful Dawn be spent in Your Meditation.
Shri Lakshmi Strotams
पूर्वाद्रिसानुशिखरात् क्रमतिष्ठितोऽयं भानुः क्षणं लसति देवि महाप्रकाशः । त्वन्मूर्तिराजितकिरीटमणिप्रकाशः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥६॥
पूर्व-अद्रि-सानु-शिखरात् क्रम-तिष्ठितः अयम् भानुः क्षणम् लसति देवि महा-प्रकाशः । त्वद्-मूर्ति-राजित-किरीटमणि-प्रकाशः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥६॥
pūrva-adri-sānu-śikharāt krama-tiṣṭhitaḥ ayam bhānuḥ kṣaṇam lasati devi mahā-prakāśaḥ . tvad-mūrti-rājita-kirīṭamaṇi-prakāśaḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..6..
6.1: The series of Mountains Peaks are standing in the East, and ... 6.2: ... the rising Sun is making them glitter for a moment, revealing O Devi, Your Great Light; 6.3: It is appearing as if Your Form is shining with the Splendour of the Diadem; The Mountain Peaks are singing Your Glory in this early morning: 6.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
त्वद्दर्शनार्थमभियान्ति सुरेन्द्रमुख्याः देवास्त्वदीयपदपङ्कजदत्तचित्ताः । आयोज्य तान् लससि कर्मचये त्वमेव श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥७॥
त्वद्-दर्शन-अर्थम् अभियान्ति सुर-इन्द्र-मुख्याः देवाः त्वदीय-पद-पङ्कज-दत्त-चित्ताः । आयोज्य तान् लससि कर्म-चये त्वम् एव श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥७॥
tvad-darśana-artham abhiyānti sura-indra-mukhyāḥ devāḥ tvadīya-pada-paṅkaja-datta-cittāḥ . āyojya tān lasasi karma-caye tvam eva śrī-devi lakṣmi bhavatāt tava su prabhātam ..7..
7.1: For Your Darshana, the Chief of the Devas proceed towards Your Presence, 7.2: The Devas then offer their Hearts at Your Lotus Feet, 7.3: Collecting those You indeed make their Works Shine; The Devas are singing Your Glory in this early morning: 7.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
प्रत्यग्रपुष्पनिचयं स्वकरैर्गृहित्वा त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः । आयान्ति मन्दिरमितस्तव भक्तियुक्ताः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥८॥
प्रत्यग्र-पुष्प-निचयम् स्व-करैः गृहित्वा त्वद्-पूजनाय मनुजाः धृत-शुभ्र-वस्त्राः । आयान्ति मन्दिरम् इतस् तव भक्ति-युक्ताः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥८॥
pratyagra-puṣpa-nicayam sva-karaiḥ gṛhitvā tvad-pūjanāya manujāḥ dhṛta-śubhra-vastrāḥ . āyānti mandiram itas tava bhakti-yuktāḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..8..
8.1: Collecting fresh Flowers with one's own Hands, 8.2: for Your Worship; Human beings wearing White Clothes are , 8.3: arriving at Your Temple, becoming absorbed in Your Devotion; They are singing Your Glory in this early morning: 8.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
पद्मप्रिये रुचिरपद्ममुखी स्मितासि पद्मालये विजितपद्मविभेत्रि तन्वि । त्वं पाहि नूनमनिशं जनतां भयार्तेः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥९॥
पद्मप्रिये रुचिर-पद्म-मुखी स्मिता असि पद्म-आलये विजित-पद्म-विभेत्रि तन्वि । त्वम् पाहि नूनम् अनिशम् जनताम् भय-आर्तेः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥९॥
padmapriye rucira-padma-mukhī smitā asi padma-ālaye vijita-padma-vibhetri tanvi . tvam pāhi nūnam aniśam janatām bhaya-ārteḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..9..
9.1: O the One to Whom Lotus is Dear; Who has a Charming Lotus Face which blossoms with a Smile, 9.2: Who has Conquered the Abode of Lotus by Her Form by Splitting the Lotus, 9.3:You Please Protect the People, always ; Who are incessantly afflicted by Fear; Who are offering you prayers by singing Your Glory in this early morning: 9.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः नित्योऽर्पिता लससि शश्वतधर्मगोप्त्री । त्वामाश्रिता जहति दुःखचयं हि भक्ताः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१०॥
अम्ब त्वम् एव जगताम् प्रतिमा रिरिक्षुः नित्यः अर्पिता लससि शश्वत-धर्म-गोप्त्री । त्वाम् आश्रिताः जहति दुःख-चयम् हि भक्ताः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१०॥
amba tvam eva jagatām pratimā ririkṣuḥ nityaḥ arpitā lasasi śaśvata-dharma-goptrī . tvām āśritāḥ jahati duḥkha-cayam hi bhaktāḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..10..
10.1: O Mother, those who wish to get Purified in this World, indeed holds on to Your Image, 10.2: They are eternally Surrendered to You, and You make them shine as the Protector of the Eternal Dharma, 10.3: Such Devotees under Your Refuge, indeed destroy the mass of Sorrows in life; They, with a purified mind are singing Your Glory in this early morning: 10.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration.
Shri Lakshmi Strotams
मातर्मदीयहृदये सदयं वसाना मज्जीवनं हि कुरु सार्थकमात्मदीत्या । त्वामाश्रितो भवति नैव विपद्भयार्तः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥११॥
मातर् मदीय-हृदये स दयम् वसाना मद्-जीवनम् हि कुरु सार्थकम् आत्म-दीत्या । त्वाम् आश्रितः भवति ना एव विपद्-भय-आर्तः श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥११॥
mātar madīya-hṛdaye sa dayam vasānā mad-jīvanam hi kuru sārthakam ātma-dītyā . tvām āśritaḥ bhavati nā eva vipad-bhaya-ārtaḥ śrī-devi lakṣmi bhavatāt tava su prabhātam ..11..
11.1: O Mother, Please reside in my Heart as a Compassionate Mother, 11.2: And make my Life Purposeful and Resplendent; Resplendent with the Light of the Aatman, 11.3: Under Your Refuge, one's Life indeed cannot go Astray and become afflicted with Fear; Therefore I am singing Your Glory in this early morning: 11.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि प्रीतिं ततो वहसि लोकशुभाय मातः । तत्प्रेममूर्तिरभयं सदयं तनोषि श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१२॥
त्वम् श्री-हरेः हृदयम् एव सदा आश्रिता असि प्रीतिम् ततस् वहसि लोक-शुभाय मातर् । तद्-प्रेम-मूर्तिः अभयम् स दयम् तनोषि श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१२॥
tvam śrī-hareḥ hṛdayam eva sadā āśritā asi prītim tatas vahasi loka-śubhāya mātar . tad-prema-mūrtiḥ abhayam sa dayam tanoṣi śrī-devi lakṣmi bhavatāt tava su prabhātam ..12..
12.1: You indeed always dwell within the Heart of Sri Hari, 12.2: And from there, O Mother, make Your Grace flow for the Welfare of the World, 12.3: That Loving Form of Yours spread Fearlessness and Compassion; Remembering that Form I am singing Your Glory in this early morning: 12.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
हेमप्रफुल्लनयनाञ्चनरीक्षणेन श्रिमन् तनोषि जगतां दयया दयाब्धे । वात्सल्यमूर्तिरसि सन्तत लोकमाता श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१३॥
हेम-प्रफुल्ल-नयन-अञ्चन-रीक्षणेन श्रिमन् तनोषि जगताम् दयया दया-अब्धे । वात्सल्य-मूर्तिः असि सन्तत लोक-माता श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१३॥
hema-praphulla-nayana-añcana-rīkṣaṇena śriman tanoṣi jagatām dayayā dayā-abdhe . vātsalya-mūrtiḥ asi santata loka-mātā śrī-devi lakṣmi bhavatāt tava su prabhātam ..13..
13.1: By beholding Your Eyes whose curves are blooming with the moisture, 13.2: .Sriman Narayana spreads Himself in the World in the form of Compassion; O You Who are an Ocean of Compassion, 13.3: You are an embodiment of eternal Loving Affection, and the Mother of the World; Remembering Your Compassionate Eyes, I am singing Your Glory in this early morning: 13.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
त्वन्नेत्रभानुसुविकासितपद्मतल्पो भानुश्चकास्ति गगने सतत प्रकाशः । नित्यं न भक्तबलिनी जलमध्यभागे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१४॥
त्वद्-नेत्र-भानु-सु विकासित-पद्म-तल्पो भानुः चकास्ति गगने सतत-प्रकाशः । नित्यम् न भक्त-बलिनी जल-मध्य-भागे श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१४॥
tvad-netra-bhānu-su vikāsita-padma-talpo bhānuḥ cakāsti gagane satata-prakāśaḥ . nityam na bhakta-balinī jala-madhya-bhāge śrī-devi lakṣmi bhavatāt tava su prabhātam ..14..
14.1: Your Eyes in the form of a Sun is like a fully-blown Lotus Seat, 14.2: Which Sun exists in the Sky (like this) which Shine always Protecting the Devotees? 14.3: You are the constant Protector of the Devotees when they get lost in the midst of the Water ; Therefore the Devotees are singing Your Glory in this early morning: 14.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
मन्दस्मिताङ्कुरविभा कमनीयशोभः चन्द्रो विभाति रुचिरो नभसि प्रदीप्तः । त्वन्मन्दहास इव भाति हि चन्द्रिकेयं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१५॥
चन्द्रः विभाति रुचिरः नभसि प्रदीप्तः । त्वद्-मन्द-हासे इव भाति हि चन्द्रिका इयम् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१५॥
candraḥ vibhāti ruciraḥ nabhasi pradīptaḥ . tvad-manda-hāse iva bhāti hi candrikā iyam śrī-devi lakṣmi bhavatāt tava su prabhātam ..15..
15.1:Sprout of Your Gentle Smile, Shining and Lovely with its own Beauty, ... 15.2: You make the Beautiful Shining Moon break the darkness of the Sky, Lightening it up, 15.3: Your Gentle Smile indeed Shines like the Radiance of the Moon; Meditating on which I am singing Your Glory in this early morning: 15.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
त्वन्निर्मलेषु हृदयेषु सदैव रूढा तत्संपदं च सततं द्विगुणां करोषि । सम्पन्नता त्वमसि मङ्गलदेवि मातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१६॥
त्वद्-निर्मलेषु हृदयेषु सदा एव रूढा तद्-संपदम् च सततम् द्विगुणाम् करोषि । सम्पन्न-ता त्वम् असि मङ्गल-देवि मातर् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१६॥
tvad-nirmaleṣu hṛdayeṣu sadā eva rūḍhā tad-saṃpadam ca satatam dviguṇām karoṣi . sampanna-tā tvam asi maṅgala-devi mātar śrī-devi lakṣmi bhavatāt tava su prabhātam ..16..
16.1: Your Conscious Form always Rise within the Pure and Blemishless Heart, 16.2: That Wealth of Purity of Heart, You always multiply by Your Grace, 16.3: You are that Accomplishment, O Auspicious Mother; Feeling that Fullness within my Heart, I am singing Your Glory in this early morning: 16.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
आजन्मनः सकललोकविशिष्टवाञ्छाः सम्पूर्य मोक्षमपि देवि त्वमेव तत्से । त्वामाश्रितोऽस्मि वरदायिनि लोकमातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१७॥
आजन्मनः सकल-लोक-विशिष्ट-वाञ्छाः सम्पूर्य मोक्षम् अपि देवि त्वम् एव तत्से । त्वाम् आश्रितः अस्मि वर-दायिनि लोकमातर् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१७॥
ājanmanaḥ sakala-loka-viśiṣṭa-vāñchāḥ sampūrya mokṣam api devi tvam eva tatse . tvām āśritaḥ asmi vara-dāyini lokamātar śrī-devi lakṣmi bhavatāt tava su prabhātam ..17..
17.1: During our life's journey from Birth to Birth in all the various Lokas (Worlds), all our special Wishes ... 17.2: ... You indeed Fulfill, even Moksha (Liberation), O Devi, 17.3: I am under Your Refuge, O the Boon-Giver and the Mother of the World; In gratitude for Your Grace, I am singing Your Glory in this early morning: 17.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration; O Mother, May this Beautiful Dawn be spent in Your Meditation.
Shri Lakshmi Strotams
नारायणस्य परिपूर्णमहत्स्वरूपे नारायणि प्रियतरे कुरु मान्त्रितार्थम् । त्वं श्रीहरिप्रियतमासि तदीयचित्ता श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१८॥
नारायणस्य परिपूर्ण-महत्-स्वरूपे नारायणि प्रियतरे कुरु मान्त्रित-अर्थम् । त्वम् श्री-हरि-प्रियतमा असि तदीय-चित्ता श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१८॥
nārāyaṇasya paripūrṇa-mahat-svarūpe nārāyaṇi priyatare kuru māntrita-artham . tvam śrī-hari-priyatamā asi tadīya-cittā śrī-devi lakṣmi bhavatāt tava su prabhātam ..18..
18.1: Within the all-Expansive Fullness of the Great Consciousness of Sriman Narayana, 18.2: You are Narayani, His Dearest part; May You be present for the purpose of being invoked by our Hymns, 18.3: You are ever the Beloved of Sri Hari, and Your Heart is ever merged in Him; Meditating on You within the Heart of Sri Hari, I am singing Your Glory in this early morning: 18.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
नेत्राञ्जलप्रणयवर्षणमत्तचित्तो नारायणस्तव सदा रमते हृदब्जे । तत्प्रेममूर्तिरसि देवि सदैव मातः श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥१९॥
नेत्र-अञ्जल-प्रणय-वर्षण-मत्त-चित्तः नारायणः तव सदा रमते हृद्-अब्जे । तद्-प्रेम-मूर्तिः असि देवि सदा एव मातर् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥१९॥
netra-añjala-praṇaya-varṣaṇa-matta-cittaḥ nārāyaṇaḥ tava sadā ramate hṛd-abje . tad-prema-mūrtiḥ asi devi sadā eva mātar śrī-devi lakṣmi bhavatāt tava su prabhātam ..19..
19.1: With His Eyes showering Love and Heart absorbed, 19.2:Sriman Narayana always delights in You within the Lotus of His Heart, 19.3: That Manifestation of Love, O Devi, is always present in You as Mother; Meditating on that Love, I am singing Your Glory in this early morning: 19.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
पश्यात्र देवि मुनिलोकमविप्रपन्नं श्रीसूक्तमन्त्रजपकोटिपवित्रचित्तम् । पायात्तमुग्रतपसं तव भक्तिपूतं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२०॥
पश्य अत्र देवि मुनि-लोकम् अविप्रपन्नम् । पायात् तम् उग्र-तपसम् तव भक्ति-पूतम् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२०॥
paśya atra devi muni-lokam aviprapannam . pāyāt tam ugra-tapasam tava bhakti-pūtam śrī-devi lakṣmi bhavatāt tava su prabhātam ..20..
20.1: Seeing there, O Devi, the Suppliant Munis in the Muni Loka (World of Sages), ... 20.2: ... Chanting the Sri Sukta Mantra millions of times with Purified Heart; 20.3: ... That Heart which is Protected (i.e. Nourished) by severe Penance on You, and Purified by Your Devotion; Seeing those suppliant Munis chanting Your Glories, I am singing Your Glory in this early morning: 20.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration; O Mother, May this Beautiful Dawn be spent in Your Meditation.
Shri Lakshmi Strotams
पृथ्वी_जलं_तपन_वायु_नभांसि चापि त्वामाश्रितानि खलु कर्म सुशक्तिकानि । सर्वं तवैव महिमेति श्रुति समित्ते श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२१॥
पृथ्वी जलम् तपन-वायु-नभांसि च अपि त्वाम् आश्रितानि खलु कर्म सु शक्तिकानि । सर्वम् तव एव महिमा इति श्रुति समित्ते श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२१॥
pṛthvī jalam tapana-vāyu-nabhāṃsi ca api tvām āśritāni khalu karma su śaktikāni . sarvam tava eva mahimā iti śruti samitte śrī-devi lakṣmi bhavatāt tava su prabhātam ..21..
21.1: Earth (Prthvi), Water (Jala), Fire (Tapana), Air (Vayu) and Sky (Nabha) 21.2: are verily under Your Refuge, and function by Your Great Power, 21.3: Everything is thus Your Glory alone, which are declared within the Scriptures; which are kindled with the firewood of Knowledge; Seeing You within the entire Nature, I am singing Your Glory in this early morning: 21.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
श्रुत्यन्तमूर्तिमनतमानसपद्मपूगे फुल्लारविन्दनिचये च शिशोश्च हासे । त्वं निर्मले वससि देवि सदैव चित्ते श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२२॥
श्रुति-अन्त-मूर्तिम् अनत-मानस-पद्म-पूगे फुल्ल-अरविन्द-निचये च शिशोः च हासे । त्वम् निर्मले वससि देवि सदा एव चित्ते श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२२॥
śruti-anta-mūrtim anata-mānasa-padma-pūge phulla-aravinda-nicaye ca śiśoḥ ca hāse . tvam nirmale vasasi devi sadā eva citte śrī-devi lakṣmi bhavatāt tava su prabhātam ..22..
22.1: Who is the Embodiment of the Consciousness which is the Final Aim of the Shrutis (Scriptures), standing erect within the Lotus-Abode of the Mind, 22.2: Whose Purity manifests within the Blooming Lotuses and the Laughter of the Child, 22.3: You indeed always abide, O Devi, within the Purity of the Heart; Meditating on that Purity, I am singing Your Glory in this early morning: 22.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
लक्ष्मि स्वयं वससि शुद्धधनेऽत्र लोके धान्ये तथैव विजये स्वपराक्रमाप्ते । ज्ञाने च शान्तिसहिते परिपूर्णरूपे श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२३॥
लक्ष्मि स्वयम् वससि शुद्ध-धने अत्र लोके धान्ये तथा एव विजये स्व-पराक्रम-आप्ते । ज्ञाने च शान्ति-सहिते परिपूर्ण-रूपे श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२३॥
lakṣmi svayam vasasi śuddha-dhane atra loke dhānye tathā eva vijaye sva-parākrama-āpte . jñāne ca śānti-sahite paripūrṇa-rūpe śrī-devi lakṣmi bhavatāt tava su prabhātam ..23..
23.1: O Devi Lakshmi, You Yourself reside in this World in the Wealth, which is obtained by Pure means, 23.2: In the Food-grains as well as Victory which are obtained by one's own Power, 23.3: In full measure in the Knowledge as well as Peace ; Meditating on Your Presence, I am singing Your Glory in this early morning: 23.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
सायन्तने वससि निर्मलगोसमूहे वत्सप्रिये शिशुषु दोहनकर्मसक्ते । दुग्धेऽपिगोरिहसता परिपोषरूपा श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२४॥
सायन्तने वससि निर्मल-गो-समूहे वत्स-प्रिये शिशुषु दोहन-कर्म-सक्ते । दुग्धे अपि गोरिह-सता परिपोष-रूपा श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२४॥
sāyantane vasasi nirmala-go-samūhe vatsa-priye śiśuṣu dohana-karma-sakte . dugdhe api goriha-satā paripoṣa-rūpā śrī-devi lakṣmi bhavatāt tava su prabhātam ..24..
24.1: During the Evening, You reside in the midst of the Pure Cows (which are to be milked), 24.2:Within the Love of the Mother Cow for the Calf, during the Milking process, 24.3: Within the goodness of the Milk of the Cow itself, in the form of Nourishment; Meditating on Your Nourishing aspect, I am singing Your Glory in this early morning: 24.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration; O Mother, May this Beautiful Dawn be spent in Your Meditation
Shri Lakshmi Strotams
त्वं पर्वतेषु परिरम्यशिखिस्थलेषु पुष्पादिकेषु निबिडेषु वनस्थलेषु । मन्दाकिनीषु तटिनीषु जलस्थलेषु श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२५॥
त्वम् पर्वतेषु परिरम्य-शिखि-स्थलेषु पुष्प-आदिकेषु निबिडेषु वन-स्थलेषु । मन्दाकिनीषु तटिनीषु जल-स्थलेषु श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२५॥
tvam parvateṣu pariramya-śikhi-sthaleṣu puṣpa-ādikeṣu nibiḍeṣu vana-sthaleṣu . mandākinīṣu taṭinīṣu jala-sthaleṣu śrī-devi lakṣmi bhavatāt tava su prabhātam ..25..
25.1: You are present in the Mountains, within the regions of its Beautiful Peaks, 25.2: You are present in the Flowers and other (Vegetation) within the regions of the Dense Forest, 25.3: You are present in river Mandakini, within the regions of its Banks and flowing Waters; Meditating on those aspects of Nature, I am singing Your Glory in this early morning: 25.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
प्राणादि संयमपरेषु सदा हृदन्ते नारायणस्पृतिपरेषु च मानवेषु । मातः सदा लससि बोधमहतरूपा श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२६॥
प्राण-आदि संयम-परेषु सदा हृद्-अन्ते नारायण-स्पृति-परेषु च मानवेषु । मातर् सदा लससि बोध-महत-रूपा श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२६॥
prāṇa-ādi saṃyama-pareṣu sadā hṛd-ante nārāyaṇa-spṛti-pareṣu ca mānaveṣu . mātar sadā lasasi bodha-mahata-rūpā śrī-devi lakṣmi bhavatāt tava su prabhātam ..26..
26.1:When one controls the Prana, You manifest within the Heart as the eternal Consciousness, 26.2: And when one applies oneself in the contemplation of Narayana, You manifest in the human beings as Devotion, 26.3: O Mother, You always (i.e. You only) manifest in the form of that great Awakening; Meditating on that awakening, I am singing Your Glory in this early morning: 26.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
त्वामाश्रितो जगति पुण्यफलं समस्तं सम्प्राप्नुते तदनुमोक्षपदं प्रविन्ते । त्वामाश्रितश्च मधुसूदनमाश्रितः सन् श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२७॥
त्वाम् आश्रितः जगति पुण्य-फलम् समस्तम् सम्प्राप्नुते तद्-अनुमोक्ष-पदम् । त्वाम् आश्रितः च मधुसूदनम् आश्रितः सन् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२७॥
tvām āśritaḥ jagati puṇya-phalam samastam samprāpnute tad-anumokṣa-padam . tvām āśritaḥ ca madhusūdanam āśritaḥ san śrī-devi lakṣmi bhavatāt tava su prabhātam ..27..
27.1: Under Your Refuge, all the Auspicious Fruits manifest in this World, 27.2: And along with it, one attains the state of Moksha upon Meditation, 27.3: Under Your Refuge, one gains the Refuge of Madhusudana; Under the shadow of Your Refuge, I am singing Your Glory in this early morning: 27.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
सम्प्रत्यहो मनुजबुद्धिरतीव दुष्टा सम्पत्फलाय कुरुते खलु दुष्टयत्ना । संस्कार्य ताञ्च जननीव समुद्धरेस्त्वं श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२८॥
सम्प्रति अहो मनुज-बुद्धिः अतीव दुष्टा सम्पद्-फलाय कुरुते खलु दुष्ट-यत्ना । संस्कार्य तान् च जननी इव समुद्धरेः त्वम् श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२८॥
samprati aho manuja-buddhiḥ atīva duṣṭā sampad-phalāya kurute khalu duṣṭa-yatnā . saṃskārya tān ca jananī iva samuddhareḥ tvam śrī-devi lakṣmi bhavatāt tava su prabhātam ..28..
28.1: If a person who has been extremely Wicked by Intellect, daily, 28.2: Who for gaining Wealth, may have indeed performed many Wicked undertakings, 28.3: You still like Mother rectify him, and deliver him; Contemplating on Your Compassion, I am singing Your Glory in this early morning: 28.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
न त्वां विना मनुजजन्मफलं जगत्यां सम्प्राप्नुयां सकलं विकला स्वशक्त्या । तस्मात्त्वमेव परिपाहि दयां कुरुष्व श्रीदेवि लक्ष्मि भवतात् तव सुप्रभातम् ॥२९॥
न त्वाम् विना मनुज-जन्म-फलम् जगत्याम् सम्प्राप्नुयाम् सकलम् विकला स्व-शक्त्या । तस्मात् त्वम् एव परिपाहि दयाम् कुरुष्व श्री-देवि लक्ष्मि भवतात् तव सु प्रभातम् ॥२९॥
na tvām vinā manuja-janma-phalam jagatyām samprāpnuyām sakalam vikalā sva-śaktyā . tasmāt tvam eva paripāhi dayām kuruṣva śrī-devi lakṣmi bhavatāt tava su prabhātam ..29..
29.1: Without Devotion in You ,the Fruits of Human Birth in this World , 29.2: which a Man obtains by Self-Effort alone, are all Deficient ), 29.3: Therefore, You kindly Protect us and extend Your Compassion; Seeking Your Compassion, I am singing Your Glory in this early morning: 29.4: O Sri Devi Lakshmi, May this Beautiful Dawn be spent in Your Adoration;
Shri Lakshmi Strotams
मधुमथनकटाक्षप्रेमभाण्डाररूपा सकलविमलसम्पद्वृद्धिरूपा च लक्ष्मीः । लसतु मम हृदब्जे पूर्णबोधात्मना सा दिशतु च भुवि सर्वं योग्यमात्यान्तिकं च ॥३०॥
मधु-मथन-कटाक्ष-प्रेम-भाण्डार-रूपा सकल-विमल-सम्पद्-वृद्धि-रूपा च लक्ष्मीः । लसतु मम हृद्-अब्जे पूर्ण-बोध-आत्मना सा दिशतु च भुवि सर्वम् योग्य-अमात्य-अन्तिकम् च ॥३०॥
madhu-mathana-kaṭākṣa-prema-bhāṇḍāra-rūpā sakala-vimala-sampad-vṛddhi-rūpā ca lakṣmīḥ . lasatu mama hṛd-abje pūrṇa-bodha-ātmanā sā diśatu ca bhuvi sarvam yogya-amātya-antikam ca ..30..
30.1: Whose side Glance towards Madhusudana ( Lord Vishnu) is a Repository of Love, 30.2: Who is Lakshmi, Whose side Glance towards the World increases all Wealth (both inner and outer) which are based upon Purity, 30.3: May you Shine within the Lotus of my Heart in the form of the fullness of Knowledge arising from Atman, 30.4: And guide me in this World in all my efforts; directing towards the paths which are fit for me in the long run.
Shri Lakshmi Strotams
ॐ शान्तिः शान्तिः शान्तिः ।
ओम् शान्तिः शान्तिः शान्तिः।
om śāntiḥ śāntiḥ śāntiḥ.
Om, Peace, Peace, Peace.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In