| |
|

This overlay will guide you through the buttons:

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशान्तये॥
OM shuklAmbaradharaM viShNuM shashivarNaM chaturbhujam . prasannavadanaM dhyAyetsarva vighnopashAntaye
OM shuklAmbaradharaM viShNuM shashivarNaM chaturbhujam . prasannavadanaM dhyAyetsarva vighnopashAntaye

प्राणायामम् / Prayanama

ॐ भूः । ॐ भुवः । ओꣳ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओꣳ सत्यम् । ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् ॥
OM bhUH | OM bhuvaH | om suvaH | OM mahaH | OM janaH | OM tapaH | om satyam | OM tatsaviturvarenyaM bhargo devasya dhImahi | Dhiyo yo naH prachodayAt | omApo jyotI raso amRitaM brahma bhUrbhuva ssuvarom||
OM bhUH | OM bhuvaH | om suvaH | OM mahaH | OM janaH | OM tapaH | om satyam | OM tatsaviturvarenyaM bhargo devasya dhImahi | Dhiyo yo naH prachodayAt | omApo jyotI raso amRitaM brahma bhUrbhuva ssuvarom||

सङ्कल्पः/ Sankalpa

ममोपात्त-समस्त-दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं आदित्यादि नवग्रह देवता प्रसाद सिद्ध्यर्तं आदित्यादि नवग्रह नमस्कारान् करिष्ये॥
mamopAtta-samasta-duritakShayadvArA shrIparameshvara prItyarthaM AdityAdi navagraha devatA prasAda siddhyartaM AdityAdi navagraha namaskArAn kariShye।
mamopAtta-samasta-duritakShayadvArA shrIparameshvara prItyarthaM AdityAdi navagraha devatA prasAda siddhyartaM AdityAdi navagraha namaskArAn kariShye.

मन्त्राणि/ Mantras

ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेन सविता रथेनाऽऽदेवो याति भुवना विपश्यन्। अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् ॥
OM Asatyena rajasA vartamAno niveshayannamR^itaM martyaM cha । hiraNyayena savitA rathenA।a।adevo yAti bhuvanA vipashyan। agnim dutam vriNImahe hotaaram vishvavedasam । asya yajnasya sukratum ।
OM Asatyena rajasA vartamAno niveshayannamR^itaM martyaM cha . hiraNyayena savitA rathenA.a.adevo yAti bhuvanA vipashyan. agnim dutam vriNImahe hotaaram vishvavedasam . asya yajnasya sukratum .

सूर्य/ Surya

येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् । निष्क्रीतोऽयं यज्ञियं भागमेतु रायस्पोषा यजमानस्य सन्तु ॥
yeshaamIshe pashupatih pashunaam chatuShpadAmuta cha dvipadAm । nishkrIto ayam yajniyam bhaagametu aayasposhaa yajamaanasya santu ॥
yeshaamIshe pashupatih pashunaam chatuShpadAmuta cha dvipadAm . nishkrIto ayam yajniyam bhaagametu aayasposhaa yajamaanasya santu ..
ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॥ १॥
OM adhidevatA pratyadhidevatA sahitAya AdityAya namaH ॥ 1॥
OM adhidevatA pratyadhidevatA sahitAya AdityAya namaH .. 1..

सोम/ Moon

ॐ आप्यायस्व समेतु ते विश्वतस्सोम वृष्णियम् । भवा वाजस्य सङ्गथे॥
OM ApyAyasva sametu te vishvatassoma vriShNiyam । bhava vajasya sangathe॥
OM ApyAyasva sametu te vishvatassoma vriShNiyam . bhava vajasya sangathe..
अप्सुमे सोमो अब्रवीदन्तर्विश्वानि भेषजा । अग्निञ्च विश्वशम्भुवमापश्च विश्वभेषजीः । गौरी मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् । ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॥ २॥
apsume somo abravIdantarvishvAni bheShajA । agnincha vishvashambhuvamApashcha vishvabheShajIH । gaurI mimAya salilAni takShatyekapadI dvipadI sA chatuShpadI । aShTApadI navapadI babhUvuShI sahasrAkSharA parame vyoman । om adhidevatA pratyadhidevatA sahitAya somAya namaH ॥ 2॥
apsume somo abravIdantarvishvAni bheShajA . agnincha vishvashambhuvamApashcha vishvabheShajIH . gaurI mimAya salilAni takShatyekapadI dvipadI sA chatuShpadI . aShTApadI navapadI babhUvuShI sahasrAkSharA parame vyoman . om adhidevatA pratyadhidevatA sahitAya somAya namaH .. 2..

मंगल/ Mars

ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति । स्योना पृथिवि भवाऽनृक्षरा निवेशनि । यच्छानश्शर्म सप्रथाः । क्षेत्रस्य पतिना वयꣳहिते नेव जयामसि । गामश्वं पोषयिन्त्वा स नो मृडातीदृशे ॥
om agnirmUrddhA divaH kakutpatiH pRithivyA ayam । apam retam si jinvati । syonA pRithivi bhavA।anRikSharA niveshani । yachChAnashsharma saprathAH । kShetrasya patinA vayamhite neva jayAmasi । gAmashvaM poShayintvA sa no mRiDAtIdRishe ॥
om agnirmUrddhA divaH kakutpatiH pRithivyA ayam . apam retam si jinvati . syonA pRithivi bhavA.anRikSharA niveshani . yachChAnashsharma saprathAH . kShetrasya patinA vayamhite neva jayAmasi . gAmashvaM poShayintvA sa no mRiDAtIdRishe ..
ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॥ ३॥
OM adhidevatA pratyadhidevatA sahitAya angArakAya namaH ॥ 3॥
OM adhidevatA pratyadhidevatA sahitAya angArakAya namaH .. 3..

बुध/ Mercury

ॐ उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सꣳसृजेथामयञ्च। पुनः कृण्वꣳस्त्वा पितरं युवानमन्वताआꣳसीत्वयि तन्तुमेतम् ॥
om udbudhyasvaagne pratijaagrihyenamiShTApUrte samsrijethaamayancha। punaH krinvamstvA pitaram yuvaanamanvataaamsItvayi tantumetam ॥
om udbudhyasvaagne pratijaagrihyenamiShTApUrte samsrijethaamayancha. punaH krinvamstvA pitaram yuvaanamanvataaamsItvayi tantumetam ..
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् । समूढमस्यपाꣳ सुरे ॥
idam vishnurvichakrame tredhaa nidadhe padam । samudhamasyapam suree ॥
idam vishnurvichakrame tredhaa nidadhe padam . samudhamasyapam suree ..
विष्णो रराटमसि विष्णोः पृष्ठमसि विष्णोश्श्नप्त्रेस्थो विष्णोस्स्यूरसि विष्णोर्ध्रुवमसि वैष्णवमसि विष्णवे त्वा । ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॥ ४॥
vishno raraatamasi viShnoh prishthamasi vishnoshshnaptrestho vishnossyurasi viShnordhruvamasi vaishnavamasi viShNave tvA । om adhidevatA pratyadhidevatA sahitAya budhAya namaH ॥ 4॥
vishno raraatamasi viShnoh prishthamasi vishnoshshnaptrestho vishnossyurasi viShnordhruvamasi vaishnavamasi viShNave tvA . om adhidevatA pratyadhidevatA sahitAya budhAya namaH .. 4..

ब्रहस्पति/ Jupiter

ॐ बृहस्पते अतियदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दिदयच्चवसर्तप्रजात तदस्मासु द्रविणन्धेहि चित्रम् ॥
om brihaspate atiyadaryo arhAddyumadvibhAti kratumajjaneShu । yaddidayachchavasartaprajAta tadasmAsu draviNandhehi chitram ॥
om brihaspate atiyadaryo arhAddyumadvibhAti kratumajjaneShu . yaddidayachchavasartaprajAta tadasmAsu draviNandhehi chitram ..
इन्द्रमरुत्व इह पाहि सोमं यथा शार्याते अपिबस्सुतस्य। तव प्रणीती तव शूरशर्मन्नाविवासन्ति कवयसुयज्ञाः ॥
indramarutva iha pAhi somaM yathA shAryAte apibassutasya। tava praNItI tava shUrasharmannAvivAsanti kavayasuyaj~nAH ॥
indramarutva iha pAhi somaM yathA shAryAte apibassutasya. tava praNItI tava shUrasharmannAvivAsanti kavayasuyaj~nAH ..
ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । सबुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॥ ५॥
brahmajajnAnaM prathamaM purastAdvisImatassurucho vena AvaH । sabudhniyA upamA asya viShThAssatashcha yonimasatashcha vivaH OM adhidevatA pratyadhidevatA sahitAya bR^ihaspataye namaH ॥ 5॥
brahmajajnAnaM prathamaM purastAdvisImatassurucho vena AvaH . sabudhniyA upamA asya viShThAssatashcha yonimasatashcha vivaH OM adhidevatA pratyadhidevatA sahitAya bR^ihaspataye namaH .. 5..

शुक्र/ Venus

ॐ प्रवश्शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ॥
OM pravashshukrAya bhAnave bharadhvam । havyaM matiM chAgnaye supUtam ॥
OM pravashshukrAya bhAnave bharadhvam . havyaM matiM chAgnaye supUtam ..
यो दैव्यानि मानुषा जनूꣳषि । अन्तर्विश्वानि विद्म ना जिगाति ॥
yo daivyaani maanushaa janumshi । antarvishvaani vidma naa jigaati ॥
yo daivyaani maanushaa janumshi . antarvishvaani vidma naa jigaati ..
इन्द्राणीमासु नारिषु सुपत्नीमहमश्रवम् । न ह्यस्या अपरञ्चन जरसा मरते पतिः ॥
indrANImAsu nAriShu supatnImahamashravam । na hyasyA aparanchana jarasA marate patiH ॥
indrANImAsu nAriShu supatnImahamashravam . na hyasyA aparanchana jarasA marate patiH ..
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः । अस्माकमस्तु केवलः ॥
indraM vo vishvataspari havAmahe janebhyaH । asmAkamastu kevalaH ॥
indraM vo vishvataspari havAmahe janebhyaH . asmAkamastu kevalaH ..
ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॥ ६॥
OM adhidevatA pratyadhidevatA sahitAya shukrAya namaH ॥ 6॥
OM adhidevatA pratyadhidevatA sahitAya shukrAya namaH .. 6..

शनि/ Saturn

ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः ॥
OM shanno devIrabhiShTaya Apo bhavantu pItaye । shaMyorabhisravantu naH ॥
OM shanno devIrabhiShTaya Apo bhavantu pItaye . shaMyorabhisravantu naH ..
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयꣳस्याम पतयो रयीणाम् । इमं यमप्रस्तरमाहि सीदाऽङ्गिरोभिः पितृभिस्संविदानः । आत्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषा मादयस्व॥
prajApate na tvadetAnyanyo vishvA jAtAni paritA babhUva । yatkAmAste juhumastanno astu vayamsyaama patayo rayINAm । imam yamaprastaramaahi sidaangirobhiH pitRibhissaMvidAnaH । AtvA mantrAH kavishastA vahantvenA rAjan haviShA mAdayasva॥
prajApate na tvadetAnyanyo vishvA jAtAni paritA babhUva . yatkAmAste juhumastanno astu vayamsyaama patayo rayINAm . imam yamaprastaramaahi sidaangirobhiH pitRibhissaMvidAnaH . AtvA mantrAH kavishastA vahantvenA rAjan haviShA mAdayasva..
ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॥ ७॥
OM adhidevatA pratyadhidevatA sahitAya shanaishcharAya namaH ॥ 7॥
OM adhidevatA pratyadhidevatA sahitAya shanaishcharAya namaH .. 7..

राहु/ Rahu

ॐ कया नश्चित्र आभुवदूती सदावृधस्सखा। कया शचिष्ठया वृता । आऽयङ्गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरञ्च प्रयन्त्सुवः । यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविचर्त्यम् । इदन्ते तद्विष्याम्यायुषो न मध्यादथाजीवः पितुमद्धि प्रमुक्तः ॥
OM kayA nashchitra aabhuvadutI sadaavridhassakhA। kayA shachiShThayA vRitA । AayaNgauH prishnirakramIdasananmAtaraM punaH । pitarancha prayantsuvaH । yatte devI nirritirAbabandha dAma grIvAsvavichartyam । idante tadviShyAmyAyuSho na madhyAdathAjIvaH pitumaddhi pramuktaH ॥
OM kayA nashchitra aabhuvadutI sadaavridhassakhA. kayA shachiShThayA vRitA . AayaNgauH prishnirakramIdasananmAtaraM punaH . pitarancha prayantsuvaH . yatte devI nirritirAbabandha dAma grIvAsvavichartyam . idante tadviShyAmyAyuSho na madhyAdathAjIvaH pitumaddhi pramuktaH ..
ॐ अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः ॥ ८॥
om adhidevatA pratyadhidevatA sahitAya rAhave namaH ॥ 8॥
om adhidevatA pratyadhidevatA sahitAya rAhave namaH .. 8..

केतु/ Ketu

ॐ केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे । समुषद्भिरजायथाः ॥
om ketunkrinvannaketave pesho maryA apeshase । samuShadbhirajAyathAH ॥
om ketunkrinvannaketave pesho maryA apeshase . samuShadbhirajAyathAH ..
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनोगृध्राणाꣳस्वधितिर्वनानाꣳ सोमः पवित्रमत्येति रेभन्। सचित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् । चन्द्रं रयिं पुरुवीरम् बृहन्तं चन्द्रचन्द्राभिर्गृणते युवस्व ॥
brahmA devAnAM padavIH kavInAmRiShirviprANAM mahiSho mRigANAm । shyenogRidhraanaamsvadhitirvaanaam somaH pavitramatyeti rebhan। sachitra chitram chitayantamasme chitrakShatra chitratamaM vayodhAm । chandraM rayim puruvIram bRihantaM chandrachandrAbhirgriNate yuvasva ॥
brahmA devAnAM padavIH kavInAmRiShirviprANAM mahiSho mRigANAm . shyenogRidhraanaamsvadhitirvaanaam somaH pavitramatyeti rebhan. sachitra chitram chitayantamasme chitrakShatra chitratamaM vayodhAm . chandraM rayim puruvIram bRihantaM chandrachandrAbhirgriNate yuvasva ..
ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यः केतुभ्यो नमः ॥ ९॥
OM adhidevatA pratyadhidevatA sahitebhyaH ketubhyo namaH ॥ 9॥
OM adhidevatA pratyadhidevatA sahitebhyaH ketubhyo namaH .. 9..

॥ ॐ आदित्यादि नवग्रह देवताभ्यो नमो नमः ॥
॥ OM AdityAdi navagraha devatAbhyo namo namaH ॥
.. OM AdityAdi navagraha devatAbhyo namo namaH ..
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ OM shAntiH shAntiH shAntiH ॥
.. OM shAntiH shAntiH shAntiH ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In