| |
|

This overlay will guide you through the buttons:

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |1.1| Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1.2||
Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |1.1| Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1.2||
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |2.1| Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2.2||
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |2.1| Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2.2||
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् । श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |3.1| Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3.2||
Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |3.1| Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3.2||
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् । पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |4.1| Padme Sthitaam Padma-Varnnaam Taam-Iho-a-u-pahvaye Shriyam ||4.2|
Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |4.1| Padme Sthitaam Padma-Varnnaam Taam-Iho-a-u-pahvaye Shriyam ||4.2|
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् । तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |5.1| Taam Padminiim-Iim Sharannam-Aham Prapadye-Alakssmiir-Me Nashyataam Tvaam Vrnne ||5.2||
Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |5.1| Taam Padminiim-Iim Sharannam-Aham Prapadye-Alakssmiir-Me Nashyataam Tvaam Vrnne ||5.2||
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
Aaditya-Varnne Tapaso[a]-Adhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |6.1| Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6.2||
Aaditya-Varnne Tapaso[a]-Adhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |6.1| Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6.2||
उपैतु मां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |7.1| Praadurbhuutoah-Asmi Raassttre-Asmin Kiirtim-Rddhim Dadaatu Me ||7.2||
Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |7.1| Praadurbhuutoah-Asmi Raassttre-Asmin Kiirtim-Rddhim Dadaatu Me ||7.2||
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् । अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |8.1| Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8.2||
Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |8.1| Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8.2||
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |9.1| Iishvariing Sarva-Bhuutaanaam Taam-Ihoa-upahvaye Shriyam ||9.2||
Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |9.1| Iishvariing Sarva-Bhuutaanaam Taam-Ihoa-upahvaye Shriyam ||9.2||
मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |10.1| Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10.2||
Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |10.1| Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10.2||
कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |11.1| Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11.2||
Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |11.1| Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11.2||
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे । नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |12.1| Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12.2||
Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |12.1| Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12.2||
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |13.1| Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13.2||
Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |13.1| Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13.2||
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् । सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |14.1 Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14.2||
Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |14.1 Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14.2||
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |15.1| Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-ashvaan Vindeyam Purussaan-Aham ||15.2||
Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |15.1| Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-ashvaan Vindeyam Purussaan-Aham ||15.2||
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् । सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |16.1| Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16.2||
Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |16.1| Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16.2||
पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे । त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
Padma-Aanane Padma Uuru Padma-Akssii Padmaa-Sambhave |17.1| Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamyi-Aham ||17.2||
Padma-Aanane Padma Uuru Padma-Akssii Padmaa-Sambhave |17.1| Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamyi-Aham ||17.2||
अश्वदायि गोदायि धनदायि महाधने । धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |18.1| Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18.2||
Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |18.1| Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18.2||
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् । प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-Aadi-Gave Ratham |19.1| Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19.2||
Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-Aadi-Gave Ratham |19.1| Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19.2||
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |20.1| Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20.2||
Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |20.1| Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20.2||
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा । सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
Vainateya Somam Piba Somam Pibatu Vrtrahaa |21.1| Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21.2||
Vainateya Somam Piba Somam Pibatu Vrtrahaa |21.1| Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21.2||
न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |22.1| Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22.2||
Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |22.1| Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22.2||
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः । रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |23.1| Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23.2||
Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |23.1| Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23.2||
पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि । विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
Padma-Priye Padmini Padma-Haste Padma-Aalaye Padma-Dalaayata-Akssi |24.1| Vishva-Priye Vissnnu Mano-Anukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24.2||
Padma-Priye Padmini Padma-Haste Padma-Aalaye Padma-Dalaayata-Akssi |24.1| Vishva-Priye Vissnnu Mano-Anukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24.2||
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
Yaa Saa Padma-Aasana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |25.1| Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastroa-uttariiyaa ||25.2||
Yaa Saa Padma-Aasana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |25.1| Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastroa-uttariiyaa ||25.2||
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |26.1| Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26.2||
Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |26.1| Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26.2||
लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् । दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame-shvariim |27.1| Daasii-Bhuuta-Samasta Deva Vanitaam Loka-ieka Diipa-Amkuraam ||27.2||
Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame-shvariim |27.1| Daasii-Bhuuta-Samasta Deva Vanitaam Loka-ieka Diipa-Amkuraam ||27.2||
श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् । त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
Shriimant-Manda-Kattaakssa-Labdha Vibhava Brahme-Indre-Ganggaadharaam |28.1| Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28.2||
Shriimant-Manda-Kattaakssa-Labdha Vibhava Brahme-Indre-Ganggaadharaam |28.1| Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28.2||
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |29.1 Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29.2||
Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |29.1 Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29.2||
वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् । बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-Aasana-Sthaam |30.1| Baala-Aarka Kotti Pratibhaam Tri-Netraam Bhaje-Aham-Aadyaam Jagad-Iisvariim Tvaam ||30.2||
Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-Aasana-Sthaam |30.1| Baala-Aarka Kotti Pratibhaam Tri-Netraam Bhaje-Aham-Aadyaam Jagad-Iisvariim Tvaam ||30.2||
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |31.1| Sharannye Try-Ambake Devi Naaraayanni Namostu Te |31.2| Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31.3||
Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |31.1| Sharannye Try-Ambake Devi Naaraayanni Namostu Te |31.2| Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31.3||
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |32.1| Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32.2||
Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |32.1| Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32.2||
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् । विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
Visnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |33.1| Visnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33.2||
Visnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |33.1| Visnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33.2||
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
Mahaalakssmii Ca Vidmahe Visnu-Patnii Ca Dhiimahi |34.1| Tant-No Lakssmiih Pracodayaat ||34.2||
Mahaalakssmii Ca Vidmahe Visnu-Patnii Ca Dhiimahi |34.1| Tant-No Lakssmiih Pracodayaat ||34.2||
श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते । धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
Shri-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |35.1| Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35.2||
Shri-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |35.1| Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35.2||
ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
Rnna-Roga-Aadi-Daaridrya-Paapa-Kssud-Apamrtyavah |36.1| Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36.2||
Rnna-Roga-Aadi-Daaridrya-Paapa-Kssud-Apamrtyavah |36.1| Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36.2||
य एवं वेद । ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि । तन्नो लक्ष्मीः प्रचोदयात् । ॐ शान्तिः शान्तिः शान्तिः ॥३७॥
Ya Evam Veda |37.1| Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |37.2| Tanno Lakssmiih Pracodayaat|37.3| Om Shaantih Shaantih Shaantih ||37.4||
Ya Evam Veda |37.1| Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |37.2| Tanno Lakssmiih Pracodayaat|37.3| Om Shaantih Shaantih Shaantih ||37.4||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In