| |
|

This overlay will guide you through the buttons:

वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ ०१
vāstoṣpate prati jānīhyasmānsvāveśo anamīvo bhavā naḥ . yattvemahe prati tanno juṣasva śaṃ no bhava dvipade śaṃ catuṣpade .. 01
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥ ०२
vāstoṣpate prataraṇo na edhi gayasphāno gobhiraśvebhirindo . ajarāsaste sakhye syāma piteva putrānprati no juṣasva .. 02
वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या । पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥०३
vāstoṣpate śagmayā saṃsadā te sakṣīmahi raṇvayā gātumatyā . pāhi kṣema uta yoge varaṃ no yūyaṃ pāta svastibhiḥ sadā naḥ ..03
अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः ॥ ०४
amīvahā vāstoṣpate viśvā rūpāṇyāviśan . sakhā suśeva edhi naḥ .. 04
वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् । द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥ ०५
vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām . drapso bhettā purāṃ śaśvatīnāmindro munīnāṃ sakhā .. 05

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In