Hatha Yoga Vidya

Upadesha 2

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ २.१ ॥
athāsane dṛdhe yogī vaśī hitamitāśanaḥ | gurūpadiṣṭamārgeṇa prāṇāyāmānsamabhyaset || 2.1 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   1

चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत् ॥ २.२ ॥
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet | yogī sthāṇutvaṃ āpnoti tato vāyuṃ nirodhayet || 2.2 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   2

यावद्वायुः स्थितो देहे तावज्जीवनं उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ २.३ ॥
yāvadvāyuḥ sthito dehe tāvajjīvanaṃ ucyate | maraṇaṃ tasya niṣkrāntistato vāyuṃ nirodhayet || 2.3 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   3

मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ २.४ ॥
malākalāsu nāḍīṣu māruto naiva madhyagaḥ | kathaṃ syādunmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet || 2.4 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   4

शुद्धं एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ २.५ ॥
śuddhaṃ eti yadā sarvaṃ nāḍīcakraṃ malākulam | tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ || 2.5 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   5

प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ २.६ ॥
prāṇāyāmaṃ tataḥ kuryānnityaṃ sāttvikayā dhiyā | yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca || 2.6 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   6

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ २.७ ॥
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet | dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet || 2.7 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   7

प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ २.८ ॥
prāṇaṃ sūryeṇa cākṛṣya pūrayedudaraṃ śanaiḥ | vidhivatkumbhakaṃ kṛtvā punaścandreṇa recayet || 2.8 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   8

येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ २.९ ॥
yena tyajettena pītvā dhārayedatirodhataḥ | recayecca tato'nyena śanaireva na vegataḥ || 2.9 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   9

प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणं अथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ २.१० ॥
prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recayetpītvā piṅgalayā samīraṇaṃ atho baddhvā tyajedvāmayā | sūryacandramasoranena vidhinābhyāsaṃ sadā tanvatāṃśuddhā nāḍigaṇā bhavanti yamināṃ māsatrayādūrdhvataḥ || 2.10 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   10

प्रातर्मध्यन्दिने सायं अर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २.११ ॥
prātarmadhyandine sāyaṃ ardharātre ca kumbhakān | śanairaśītiparyantaṃ caturvāraṃ samabhyaset || 2.11 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   11

कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानं आप्नोति ततो वायुं निबन्धयेत् ॥ २.१२ ॥
kanīyasi bhavedsveda kampo bhavati madhyame | uttame sthānaṃ āpnoti tato vāyuṃ nibandhayet || 2.12 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   12

जलेन श्रमजातेन गात्रमर्दनं आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ २.१३ ॥
jalena śramajātena gātramardanaṃ ācaret | dṛḍhatā laghutā caiva tena gātrasya jāyate || 2.13 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   13

अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ २.१४ ॥
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam | tato'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ || 2.14 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   14

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ २.१५ ॥
yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ | tathaiva sevito vāyuranyathā hanti sādhakam || 2.15 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   15

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ २.१६ ॥
prāṇāyāmena yuktena sarvarogakṣayo bhavet | ayuktābhyāsayogena sarvarogasamudgamaḥ || 2.16 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   16

हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २.१७ ॥
hikkā śvāsaśca kāsaśca śiraḥkarṇākṣivedanāḥ | bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ || 2.17 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   17

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिं अवाप्नुयात् ॥ २.१८ ॥
yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃ yuktaṃ ca pūrayet | yuktaṃ yuktaṃ ca badhnīyādevaṃ siddhiṃ avāpnuyāt || 2.18 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   18

यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ २.१९ ॥
yadā tu nāḍīśuddhiḥ syāttathā cihnāni bāhyataḥ | kāyasya kṛśatā kāntistadā jāyate niścitam || 2.19 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   19

यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २.२० ॥
yatheṣṭaṃ dhāraṇaṃ vāyoranalasya pradīpanam | nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt || 2.20 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   20

मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २.२१ ॥
medaśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret | anyastu nācarettāni doṣāṇāṃ samabhāvataḥ || 2.21 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   21

धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ २.२२ ॥
dhautirbastistathā netistrāṭakaṃ naulikaṃ tathā | kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate || 2.22 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   22

कर्म षट्कं इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ २.२३ ॥
karma ṣaṭkaṃ idaṃ gopyaṃ ghaṭaśodhanakārakam | vicitraguṇasandhāya pūjyate yogipuṅgavaiḥ || 2.23 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   23

तत्र धौतिः
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २.२४ ॥
caturaṅgulavistāraṃ hastapañcadaśāyatam | gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanairgraset | punaḥ pratyāhareccaitaduditaṃ dhautikarma tat || 2.24 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   24

कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २.२५ ॥
kāsaśvāsaplīhakuṣṭhaṃ kapharogāśca viṃśatiḥ | dhautikarmaprabhāveṇa prayāntyeva na saṃśayaḥ || 2.25 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   25

अथ बस्तिः
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ २.२६ ॥
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ | ādhārākuñcanaṃ kuryātkṣālanaṃ bastikarma tat || 2.26 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   26

गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २.२७ ॥
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ | bastikarmaprabhāveṇa kṣīyante sakalāmayāḥ || 2.27 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   27

धान्त्वद्रियान्तःकरणप्रसादंदधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद्अभ्यस्यमानं जलबस्तिकर्म ॥ २.२८ ॥
dhāntvadriyāntaḥkaraṇaprasādaṃdadhācca kāntiṃ dahanapradīptam | aśeṣadoṣopacayaṃ nihanyādabhyasyamānaṃ jalabastikarma || 2.28 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   28

अथ नेतिः
सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २.२९ ॥
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet | mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate || 2.29 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   29

कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ २.३० ॥
kapālaśodhinī caiva divyadṛṣṭipradāyinī | jatrūrdhvajātarogaughaṃ netirāśu nihanti ca || 2.30 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   30

अथ त्राटकम्
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तं आचार्यैस्त्राटकं स्मृतम् ॥ २.३१ ॥
nirīkṣenniścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ | aśrusampātaparyantaṃ ācāryaistrāṭakaṃ smṛtam || 2.31 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   31

मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ २.३२ ॥
mocanaṃ netrarogāṇāṃ tandādrīṇāṃ kapāṭakam | yatnatastrāṭakaṃ gopyaṃ yathā hāṭakapeṭakam || 2.32 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   32

अथ नौलिः
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ २.३३ ॥
amandāvartavegena tundaṃ savyāpasavyataḥ | natāṃso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate || 2.33 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   33

मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ २.३४ ॥
mandāgnisandīpanapācanādisandhāpikānandakarī sadaiva | aśeṣadoṣamayaśoṣaṇī ca haṭhakriyā mauliriyaṃ ca nauliḥ || 2.34 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   34

अथ कपालभातिः
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ २.३५ ॥
bhastrāvallohakārasya recapūrau sasambhramau | kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī || 2.35 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   35

षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ २.३६ ॥
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ | prāṇāyāmaṃ tataḥ kuryādanāyāsena siddhyati || 2.36 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   36

प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ २.३७ ॥
prāṇāyāmaireva sarve praśuṣyanti malā iti | ācāryāṇāṃ tu keṣāṃcidanyatkarma na saṃmatam || 2.37 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   37

अथ गजकरणी
उदरगतपदार्थं उद्वमन्तिपवनं अपानं उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रागजकरणीति निगद्यते हठज्ञैः ॥ २.३८ ॥
udaragatapadārthaṃ udvamantipavanaṃ apānaṃ udīrya kaṇṭhanāle | kramaparicayavaśyanāḍicakrāgajakaraṇīti nigadyate haṭhajñaiḥ || 2.38 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   38

ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनं अभ्यसेत् ॥ २.३९ ॥
brahmādayo'pi tridaśāḥ pavanābhyāsatatparāḥ | abhūvannantakabhyāttasmātpavanaṃ abhyaset || 2.39 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   39

यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ २.४० ॥
yāvadbaddho maruddehe yāvaccittaṃ nirākulam | yāvaddṛṣṭirbhruvormadhye tāvatkālabhayaṃ kutaḥ || 2.40 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   40

विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ २.४१ ॥
vidhivatprāṇasaṃyāmairnāḍīcakre viśodhite | suṣumṇāvadanaṃ bhittvā sukhādviśati mārutaḥ || 2.41 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   41

अथ मनोन्मनी
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ २.४२ ॥
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate | yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī || 2.42 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   42

तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिं आप्नुयात् ॥ २.४३ ॥
tatsiddhaye vidhānajñāścitrānkurvanti kumbhakān | vicitra kumbhakābhyāsādvicitrāṃ siddhiṃ āpnuyāt || 2.43 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   43

अथ कुम्भकभेदाः
सूर्यभेदनं उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ २.४४ ॥
sūryabhedanaṃ ujjāyī sītkārī śītalī tathā | bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ || 2.44 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   44

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ २.४५ ॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ | kumbhakānte recakādau kartavyastūḍḍiyānakaḥ || 2.45 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   45

अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २.४६ ॥
adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte | madhye paścimatānena syātprāṇo brahmanāḍigaḥ || 2.46 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   46

आपानं ऊर्ध्वं उत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥ २.४७ ॥
āpānaṃ ūrdhvaṃ utthāpya prāṇaṃ kaṇṭhādadho nayet | yogī jarāvimuktaḥ sanṣoḍaśābdavayā bhavet || 2.47 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   47

अथ सूर्यभेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ २.४८ ॥
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ | dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ || 2.48 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   48

आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ २.४९ ॥
ākeśādānakhāgrācca nirodhāvadhi kumbhayet | tataḥ śanaiḥ savyanāḍyā recayetpavanaṃ śanaiḥ || 2.49 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   49

कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनं उत्तमम् ॥ २.५० ॥
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt | punaḥ punaridaṃ kāryaṃ sūryabhedanaṃ uttamam || 2.50 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   50

अथ उज्जायी
मुखं संयम्य नाडीभ्यां आकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ २.५१ ॥
mukhaṃ saṃyamya nāḍībhyāṃ ākṛṣya pavanaṃ śanaiḥ | yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam || 2.51 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   51

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ २.५२ ॥
pūrvavatkumbhayetprāṇaṃ recayediḍayā tathā | śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam || 2.52 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   52

नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यं उज्जाय्याख्यं तु कुम्भकम् ॥ २.५३ ॥
nāḍījalodarādhātugatadoṣavināśanam | gacchatā tiṣṭhatā kāryaṃ ujjāyyākhyaṃ tu kumbhakam || 2.53 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   53

अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवं अभ्यासयोगेन कामदेवो द्वितीयकः ॥ २.५४ ॥
sītkāṃ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām | evaṃ abhyāsayogena kāmadevo dvitīyakaḥ || 2.54 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   54

योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ २.५५ ॥
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ | na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate || 2.55 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   55

भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ २.५६ ॥
bhavetsattvaṃ ca dehasya sarvopadravavarjitaḥ | anena vidhinā satyaṃ yogīndro bhūmimaṇḍale || 2.56 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   56

अथ शीतली
जिह्वया वायुं आकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ २.५७ ॥
jihvayā vāyuṃ ākṛṣya pūrvavatkumbhasādhanam | śanakairghrāṇarandhrābhyāṃ recayetpavanaṃ sudhīḥ || 2.57 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   57

गुल्मप्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ २.५८ ॥
gulmaplīhādikānrogānjvaraṃ pittaṃ kṣudhāṃ tṛṣām | viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi || 2.58 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   58

अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ २.५९ ॥
ūrvorupari saṃsthāpya śubhe pādatale ubhe | padmāsanaṃ bhavedetatsarvapāpapraṇāśanam || 2.59 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   59

सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ २.६० ॥
samyakpadmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ | mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet || 2.60 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   60

यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ २.६१ ॥
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam | vegena pūrayeccāpi hṛtpadmāvadhi mārutam || 2.61 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   61

पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २.६२ ॥
punarvirecayettadvatpūrayecca punaḥ punaḥ | yathaiva lohakāreṇa bhastrā vegena cālyate || 2.62 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   62

तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ २.६३ ॥
tathaiva svaśarīrasthaṃ cālayetpavanaṃ dhiyā | yadā śramo bhaveddehe tadā sūryeṇa pūrayet || 2.63 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   63

यथोदरं भवेत्पूर्णं अनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ २.६४ ॥
yathodaraṃ bhavetpūrṇaṃ anilena tathā laghu | dhārayennāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham || 2.64 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   64

विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ २.६५ ॥
vidhivatkumbhakaṃ kṛtvā recayediḍayānilam | vātapittaśleṣmaharaṃ śarīrāgnivivardhanam || 2.65 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   65

कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ २.६६ ॥
kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam | brahmanāḍīmukhe saṃsthakaphādyargalanāśanam || 2.66 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   66

सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ २.६७ ॥
samyaggātrasamudbhūtagranthitrayavibhedakam | viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tvidam || 2.67 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   67

अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्गनादंभृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अं एवं अभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥ २.६८ ॥
vegādghoṣaṃ pūrakaṃ bhṛṅganādaṃbhṛṅgīnādaṃ recakaṃ mandamandam | yogīndrāṇ¸aṃ evaṃ abhyāsayogāccitte jātā kācidānandalīlā || 2.68 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   68

अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ २.६९ ॥
pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ | recayenmūrcchākhyeyaṃ manomūrcchā sukhapradā || 2.69 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   69

अथ प्लाविनी
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ २.७० ॥
antaḥ pravartitodāramārutāpūritodaraḥ | payasyagādhe'pi sukhātplavate padmapatravat || 2.70 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   70

प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ २.७१ ॥
prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ | sahitaḥ kevalaśceti kumbhako dvividho mataḥ || 2.71 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   71

यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ २.७२ ॥
yāvatkevalasiddhiḥ syātsahitaṃ tāvadabhyaset | recakaṃ pūrakaṃ muktvā sukhaṃ yadvāyudhāraṇam || 2.72 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   72

प्राणायामोऽयं इत्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ २.७३ ॥
prāṇāyāmo'yaṃ ityuktaḥ sa vai kevalakumbhakaḥ | kumbhake kevale siddhe recapūrakavarjite || 2.73 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   73

न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ २.७४ ॥
na tasya durlabhaṃ kiṃcittriṣu lokeṣu vidyate | śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt || 2.74 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   74

राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ २.७५ ॥
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ | kumbhakātkuṇḍalībodhaḥ kuṇḍalībodhato bhavet | anargalā suṣumṇā ca haṭhasiddhiśca jāyate || 2.75 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   75

हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मं आनिष्पत्तेः समभ्यसेत् ॥ २.७६ ॥
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ | na sidhyati tato yugmaṃ āniṣpatteḥ samabhyaset || 2.76 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   76

कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवं अभ्यासयोगेन राजयोगपदं व्रजेत् ॥ २.७७ ॥
kumbhakaprāṇarodhānte kuryāccittaṃ nirāśrayam | evaṃ abhyāsayogena rājayogapadaṃ vrajet || 2.77 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   77

वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनंनाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ २.७८ ॥
vapuḥ kṛśatvaṃ vadane prasannatānādasphuṭatvaṃ nayane sunirmale | arogatā bindujayo'gnidīpanaṃnāḍīviśuddhirhaṭhasiddhilakṣaṇam || 2.78 ||

Adhyaya:   Dvitiya Upadesha

Shloka :   78

इति हठप्रदीपिकायां द्वितीयोपदेशः ।
iti haṭhapradīpikāyāṃ dvitīyopadeśaḥ |

Adhyaya:   Dvitiya Upadesha

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In