Hatha Yoga Vidya

Upadesha 1

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीआदिनाथाय नमोऽस्तु तस्मैयेनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम्आरोढुं इच्छोरधिरोहिणीव ॥ १.१ ॥
śrīādināthāya namo'stu tasmaiyenopadiṣṭā haṭhayogavidyā | vibhrājate pronnatarājayogamāroḍhuṃ icchoradhirohiṇīva || 1.1 ||

Adhyaya:   Pratham Upadesha

Shloka :   1

प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ १.२ ॥
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā | kevalaṃ rājayogāya haṭhavidyopadiśyate || 1.2 ||

Adhyaya:   Pratham Upadesha

Shloka :   2

भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ १.३ ॥
bhrāntyā bahumatadhvānte rājayogaṃ ajānatām | haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ || 1.3 ||

Adhyaya:   Pratham Upadesha

Shloka :   3

हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ १.४ ॥
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate | svātmārāmo'thavā yogī jānīte tatprasādataḥ || 1.4 ||

Adhyaya:   Pratham Upadesha

Shloka :   4

श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ १.५ ॥
śrīādināthamatsyendraśāvarānandabhairavāḥ | cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ || 1.5 ||

Adhyaya:   Pratham Upadesha

Shloka :   5

मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ १.६ ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ | koraṃṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ || 1.6 ||

Adhyaya:   Pratham Upadesha

Shloka :   6

कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ १.७ ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ | kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ || 1.7 ||

Adhyaya:   Pratham Upadesha

Shloka :   7

अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥
allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṃṭiṇiḥ | bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā || 1.8 ||

Adhyaya:   Pratham Upadesha

Shloka :   8

इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ १.९ ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ | khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te || 1.9 ||

Adhyaya:   Pratham Upadesha

Shloka :   9

अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानां आधारकमठो हठः ॥ १.१० ॥
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ | aśeṣayogayuktānāṃ ādhārakamaṭho haṭhaḥ || 1.10 ||

Adhyaya:   Pratham Upadesha

Shloka :   10

हठविद्या परं गोप्या योगिना सिद्धिं इच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १.११ ॥
haṭhavidyā paraṃ gopyā yoginā siddhiṃ icchatā | bhavedvīryavatī guptā nirvīryā tu prakāśitā || 1.11 ||

Adhyaya:   Pratham Upadesha

Shloka :   11

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १.१२ ॥
surājye dhārmike deśe subhikṣe nirupadrave | dhanuḥ pramāṇaparyantaṃ śilāgnijalavarjite | ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā || 1.12 ||

Adhyaya:   Pratham Upadesha

Shloka :   12

अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतंसम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितंप्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ॥ १.१३ ॥
alpadvāraṃ arandhragartavivaraṃ nātyuccanīcāyataṃsamyaggomayasāndraliptaṃ amalaṃ niḥśesajantūjjhitam | bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃproktaṃ yogamaṭhasya lakṣaṇaṃ idaṃ siddhairhaṭhābhyāsibhiḥ || 1.13 ||

Adhyaya:   Pratham Upadesha

Shloka :   13

एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ॥ १.१४ ॥
evaṃ vidhe maṭhe sthitvā sarvacintāvivarjitaḥ | gurūpadiṣṭamārgeṇa yogaṃ eva samabhyaset || 1.14 ||

Adhyaya:   Pratham Upadesha

Shloka :   14

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १.१५ ॥
atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ | janasaṅgaśca laulyaṃ ca ṣaḍbhiryogo vinaśyati || 1.15 ||

Adhyaya:   Pratham Upadesha

Shloka :   15

उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १.१६ ॥
utsāhātsāhasāddhairyāttattvajñānāśca niścayāt | janasaṅgaparityāgātṣaḍbhiryogaḥ prasiddhyati || 1.16 ||

Adhyaya:   Pratham Upadesha

Shloka :   16

अथ यमनियमाः
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १.१७ ॥
ahiṃsā satyaṃ asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ | dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa || 1.17 ||

Adhyaya:   Pratham Upadesha

Shloka :   17

तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ १.१८ ॥
tapaḥ santoṣa āstikyaṃ dānaṃ īśvarapūjanam | siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam | niyamā daśa samproktā yogaśāstraviśāradaiḥ || 1.18 ||

Adhyaya:   Pratham Upadesha

Shloka :   18

अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते । कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ॥ १.१९ ॥
haṭhasya prathamāṅgatvādāsanaṃ pūrvaṃ ucyate | kuryāttadāsanaṃ sthairyaṃ ārogyaṃ cāṅgalāghavam || 1.19 ||

Adhyaya:   Pratham Upadesha

Shloka :   19

वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १.२० ॥
vaśiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ | aṅgīkṛtānyāsanāni kathyante kānicinmayā || 1.20 ||

Adhyaya:   Pratham Upadesha

Shloka :   20

जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १.२१ ॥
jānūrvorantare samyakkṛtvā pādatale ubhe | ṛjukāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate || 1.21 ||

Adhyaya:   Pratham Upadesha

Shloka :   21

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ १.२२ ॥
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet | dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ || 1.22 ||

Adhyaya:   Pratham Upadesha

Shloka :   22

एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ॥ १.२३ ॥
ekaṃ pādaṃ tathaikasminvinyaseduruṇi sthiram | itarasmiṃstathā coruṃ vīrāsanaṃ itīritam || 1.23 ||

Adhyaya:   Pratham Upadesha

Shloka :   23

गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ १.२४ ॥
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ | kūrmāsanaṃ bhavedetaditi yogavido viduḥ || 1.24 ||

Adhyaya:   Pratham Upadesha

Shloka :   24

पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ १.२५ ॥
padmāsanaṃ tu saṃsthāpya jānūrvorantare karau | niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam || 1.25 ||

Adhyaya:   Pratham Upadesha

Shloka :   25

कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ १.२६ ॥
kukkuṭāsanabandhastho dorbhyāṃ sambadya kandharām | bhavedkūrmavaduttāna etaduttānakūrmakam || 1.26 ||

Adhyaya:   Pratham Upadesha

Shloka :   26

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ॥ १.२७ ॥
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi | dhanurākarṣaṇaṃ kuryāddhanurāsanaṃ ucyate || 1.27 ||

Adhyaya:   Pratham Upadesha

Shloka :   27

वामोरुमूलार्पितदक्षपादंजानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गःश्रीमत्य्सनाथोदितं आसनं स्यात् ॥ १.२८ ॥
vāmorumūlārpitadakṣapādaṃjānorbahirveṣṭitavāmapādam | pragṛhya tiṣṭhetparivartitāṅgaḥśrīmatysanāthoditaṃ āsanaṃ syāt || 1.28 ||

Adhyaya:   Pratham Upadesha

Shloka :   28

मत्स्येन्द्रपीठं जठरप्रदीप्तिंप्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधंचन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ १.२९ ॥
matsyendrapīṭhaṃ jaṭharapradīptiṃpracaṇḍarugmaṇḍalakhaṇḍanāstram | abhyāsataḥ kuṇḍalinīprabodhaṃcandrasthiratvaṃ ca dadāti puṃsām || 1.29 ||

Adhyaya:   Pratham Upadesha

Shloka :   29

प्रसार्य पादौ भुवि दण्डरूपौदोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशोवसेदिदं पश्चिमतानं आहुः ॥ १.३० ॥
prasārya pādau bhuvi daṇḍarūpaudorbhyāṃ padāgradvitayaṃ gṛhītvā | jānūparinyastalalāṭadeśovasedidaṃ paścimatānaṃ āhuḥ || 1.30 ||

Adhyaya:   Pratham Upadesha

Shloka :   30

इति पश्चिमतानं आसनाग्र्यंपवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद्उदरे कार्श्यं अरोगतां च पुंसाम् ॥ १.३१ ॥
iti paścimatānaṃ āsanāgryaṃpavanaṃ paścimavāhinaṃ karoti | udayaṃ jaṭharānalasya kuryādudare kārśyaṃ arogatāṃ ca puṃsām || 1.31 ||

Adhyaya:   Pratham Upadesha

Shloka :   31

धरां अवष्टभ्य करद्वयेनतत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खेमायूरं एतत्प्रवदन्ति पीठम् ॥ १.३२ ॥
dharāṃ avaṣṭabhya karadvayenatatkūrparasthāpitanābhipārśvaḥ | uccāsano daṇḍavadutthitaḥ khemāyūraṃ etatpravadanti pīṭham || 1.32 ||

Adhyaya:   Pratham Upadesha

Shloka :   32

हरति सकलरोगानाशु गुल्मोदरादीन्अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषंजनयति जठराग्निं जारयेत्कालकूटम् ॥ १.३३ ॥
harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṃ śrīmayūram | bahu kadaśanabhuktaṃ bhasma kuryādaśeṣaṃjanayati jaṭharāgniṃ jārayetkālakūṭam || 1.33 ||

Adhyaya:   Pratham Upadesha

Shloka :   33

उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ १.३४ ॥
uttānaṃ śabavadbhūmau śayanaṃ tacchavāsanam | śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam || 1.34 ||

Adhyaya:   Pratham Upadesha

Shloka :   34

चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ॥ १.३५ ॥
caturaśītyāsanāni śivena kathitāni ca | tebhyaścatuṣkaṃ ādāya sārabhūtaṃ bravīmyaham || 1.35 ||

Adhyaya:   Pratham Upadesha

Shloka :   35

सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ १.३६ ॥
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam | śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā || 1.36 ||

Adhyaya:   Pratham Upadesha

Shloka :   36

अथ सिद्धासनम्
योनिस्थानकं अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरंह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ १.३७ ॥
yonisthānakaṃ aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasetmeṇḍhre pādaṃ athaikaṃ eva hṛdaye kṛtvā hanuṃ susthiram | sthāṇuḥ saṃyamitendriyo'caladṛśā paśyedbhruvorantaraṃhyetanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate || 1.37 ||

Adhyaya:   Pratham Upadesha

Shloka :   37

मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ॥ १.३८ ॥
meṇḍhrādupari vinyasya savyaṃ gulphaṃ tathopari | gulphāntaraṃ ca nikṣipya siddhāsanaṃ idaṃ bhavet || 1.38 ||

Adhyaya:   Pratham Upadesha

Shloka :   38

एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ १.३९ ॥
etatsiddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ | muktāsanaṃ vadantyeke prāhurguptāsanaṃ pare || 1.39 ||

Adhyaya:   Pratham Upadesha

Shloka :   39

यमेष्विव मिताहारं अहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ १.४० ॥
yameṣviva mitāhāraṃ ahiṃsā niyameṣviva | mukhyaṃ sarvāsaneṣvekaṃ siddhāḥ siddhāsanaṃ viduḥ || 1.40 ||

Adhyaya:   Pratham Upadesha

Shloka :   40

चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ १.४१ ॥
caturaśītipīṭheṣu siddhaṃ eva sadābhyaset | dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam || 1.41 ||

Adhyaya:   Pratham Upadesha

Shloka :   41

आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ॥ १.४२ ॥
ātmadhyāyī mitāhārī yāvaddvādaśavatsaram | sadā siddhāsanābhyāsādyogī niṣpattiṃ āpnuyāt || 1.42 ||

Adhyaya:   Pratham Upadesha

Shloka :   42

किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ॥ १.४३ ॥
kiṃ anyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati | prāṇānile sāvadhāne baddhe kevalakumbhake | utpadyate nirāyāsātsvayaṃ evonmanī kalā || 1.43 ||

Adhyaya:   Pratham Upadesha

Shloka :   43

तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयं अनायासात्स्वयं एवोपजायते ॥ १.४४ ॥
tathaikāsminneva dṛḍhe siddhe siddhāsane sati | bandhatrayaṃ anāyāsātsvayaṃ evopajāyate || 1.44 ||

Adhyaya:   Pratham Upadesha

Shloka :   44

नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ १.४५ ॥
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ | na khecarīsamā mudrā na nādasadṛśo layaḥ || 1.45 ||

Adhyaya:   Pratham Upadesha

Shloka :   45

अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ १.४६ ॥
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathādakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham | aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgraṃ ālokayetetadvyādhivināśakāri yamināṃ padmāsanaṃ procyate || 1.46 ||

Adhyaya:   Pratham Upadesha

Shloka :   46

उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ १.४७ ॥
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ | ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau || 1.47 ||

Adhyaya:   Pratham Upadesha

Shloka :   47

नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ १.४८ ॥
nāsāgre vinyasedrājadantamūle tu jihvayā | uttambhya cibukaṃ vakṣasyutthāpypavanaṃ śanaiḥ || 1.48 ||

Adhyaya:   Pratham Upadesha

Shloka :   48

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ १.४९ ॥
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam | durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi || 1.49 ||

Adhyaya:   Pratham Upadesha

Shloka :   49

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनंगाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितंन्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ॥ १.५० ॥
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃgāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃśca taccetasi | vāraṃ vāraṃ apānaṃ ūrdhvaṃ anilaṃ protsārayanpūritaṃnyañcanprāṇaṃ upaiti bodhaṃ atulaṃ śaktiprabhāvānnaraḥ || 1.50 ||

Adhyaya:   Pratham Upadesha

Shloka :   50

पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ १.५१ ॥
padmāsane sthito yogī nāḍīdvāreṇa pūritam | mārutaṃ dhārayedyastu sa mukto nātra saṃśayaḥ || 1.51 ||

Adhyaya:   Pratham Upadesha

Shloka :   51

अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ १.५२ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet | dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake || 1.52 ||

Adhyaya:   Pratham Upadesha

Shloka :   52

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १.५३ ॥
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca | vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ || 1.53 ||

Adhyaya:   Pratham Upadesha

Shloka :   53

सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ १.५४ ॥
siṃhāsanaṃ bhavedetatpūjitaṃ yogipuṅgavaiḥ | bandhatritayasandhānaṃ kurute cāsanottamam || 1.54 ||

Adhyaya:   Pratham Upadesha

Shloka :   54

अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ १.५५ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte | savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe || 1.55 ||

Adhyaya:   Pratham Upadesha

Shloka :   55

पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ॥ १.५६ ॥
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam | bhadrāsanaṃ bhavedetatsarvavyādhivināśanam | gorakṣāsanaṃ ityāhuridaṃ vai siddhayoginaḥ || 1.56 ||

Adhyaya:   Pratham Upadesha

Shloka :   56

एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ १.५७ ॥
evaṃ āsanabandheṣu yogīndro vigataśramaḥ | abhyasennāḍikāśuddhiṃ mudrādipavanīkriyām || 1.57 ||

Adhyaya:   Pratham Upadesha

Shloka :   57

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ॥ १.५८ ॥
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā | atha nādānusandhānaṃ abhyāsānukramo haṭhe || 1.58 ||

Adhyaya:   Pratham Upadesha

Shloka :   58

ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ १.५९ ॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ | abdādūrdhvaṃ bhavetsiddho nātra kāryā vicāraṇā || 1.59 ||

Adhyaya:   Pratham Upadesha

Shloka :   59

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ १.६० ॥
susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ | bhujyate śivasamprītyai mitāhāraḥ sa ucyate || 1.60 ||

Adhyaya:   Pratham Upadesha

Shloka :   60

कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ॥ १.६१ ॥
kaṭvāmlatīkṣṇalavaṇoṣṇaharītaśākasauvīratailatilasarṣapamadyamatsyān | ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyaṃ apathyaṃ āhuḥ || 1.61 ||

Adhyaya:   Pratham Upadesha

Shloka :   61

भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ १.६२ ॥
bhojanaṃ ahitaṃ vidyātpunarasyoṣṇīkṛtaṃ rūkṣam | atilavaṇaṃ amlayuktaṃ kadaśanaśākotkaṃ varjyam || 1.62 ||

Adhyaya:   Pratham Upadesha

Shloka :   62

वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ॥ १.६३ ॥
vahnistrīpathisevānāṃ ādau varjanaṃ ācaret || 1.63 ||

Adhyaya:   Pratham Upadesha

Shloka :   63

तथा हि गोरक्षवचनम्
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ १.६४ ॥
varjayeddurjanaprāntaṃ vahnistrīpathisevanam | prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā || 1.64 ||

Adhyaya:   Pratham Upadesha

Shloka :   64

गोधूमशालियवषाष्टिकशोभनान्नंक्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकंमुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ॥ १.६५ ॥
godhūmaśāliyavaṣāṣṭikaśobhanānnaṃkṣīrājyakhaṇḍanavanītasiddhāmadhūni | śuṇṭhīpaṭolakaphalādikapañcaśākaṃmudgādidivyaṃ udakaṃ ca yamīndrapathyam || 1.65 ||

Adhyaya:   Pratham Upadesha

Shloka :   65

पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनं आचरेत् ॥ १.६६ ॥
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam | manobhilaṣitaṃ yogyaṃ yogī bhojanaṃ ācaret || 1.66 ||

Adhyaya:   Pratham Upadesha

Shloka :   66

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ॥ १.६७ ॥
yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā | abhyāsātsiddhiṃ āpnoti sarvayogeṣvatandritaḥ || 1.67 ||

Adhyaya:   Pratham Upadesha

Shloka :   67

क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ १.६८ ॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṃ bhavet | na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate || 1.68 ||

Adhyaya:   Pratham Upadesha

Shloka :   68

न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ॥ १.६९ ॥
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā | kriyaiva kāraṇaṃ siddheḥ satyaṃ etanna saṃśayaḥ || 1.69 ||

Adhyaya:   Pratham Upadesha

Shloka :   69

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ १.७० ॥
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca | sarvāṇyapi haṭhābhyāse rājayogaphalāvadhi || 1.70 ||

Adhyaya:   Pratham Upadesha

Shloka :   70

इति हठप्रदीपिकायां प्रथमोपदेशः ।
iti haṭhapradīpikāyāṃ prathamopadeśaḥ |

Adhyaya:   Pratham Upadesha

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In