| |
|

This overlay will guide you through the buttons:

अथ योगानुशासनम् ॥ 1 ॥
atha yōgānuśāsanam ॥ 1 ॥
atha yōgānuśāsanam .. 1 ..
Now, the teachings of yoga.
योगश्चित्तवृत्ति निरोधः ॥ 2 ॥
yōgaśchittavṛtti nirōdhaḥ ॥ 2 ॥
yōgaśchittavṛtti nirōdhaḥ .. 2 ..
Yoga is to still the patterning of consciousness.
तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ 3 ॥
tadā draṣṭuḥ svarūpē'vasthānam ॥ 3 ॥
tadā draṣṭuḥ svarūpē'vasthānam .. 3 ..
Then, pure awareness can abide in its very nature.
वृत्ति सारूप्यमितरत्र ॥ 4 ॥
vṛtti sārūpyamitaratra ॥ 4 ॥
vṛtti sārūpyamitaratra .. 4 ..
Otherwise, awareness takes itself to be the patterns of consciousness.
वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ 5 ॥
vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ ॥ 5 ॥
vṛttayaḥ pañchatayyaḥ kliṣṭā'kliṣṭāḥ .. 5 ..
There are five types of patterns, including both hurtful and benign
प्रमाण विपर्यय विकल्प निद्रा स्मृतयः ॥ 6 ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ ॥ 6 ॥
pramāṇa viparyaya vikalpa nidrā smṛtayaḥ .. 6 ..
They are right perception, misperception, conceptualization, deep sleep, and remembering.
प्रत्यक्षानुमानागमाः प्रमाणानि ॥ 7 ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥
pratyakṣānumānāgamāḥ pramāṇāni .. 7 ..
Right perception arises from direct observation, inference, or the words of others.
विपर्ययो मिथ्याज्ञानमतद्रूप प्रतिष्ठम् ॥ 8 ॥
viparyayō mithyājñānamatadrūpa pratiṣṭham ॥ 8 ॥
viparyayō mithyājñānamatadrūpa pratiṣṭham .. 8 ..
Misperception is false knowledge, not based on what actually is.
शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ 9 ॥
śabdajñānānupātī vastuśūnyō vikalpaḥ ॥ 9 ॥
śabdajñānānupātī vastuśūnyō vikalpaḥ .. 9 ..
Conceptualization derives from linguistic knowledge, not contact with real things.
अभाव प्रत्ययालम्बना वृत्तिर्निद्रा ॥ 10 ॥
abhāva pratyayālambanā vṛttirnidrā ॥ 10 ॥
abhāva pratyayālambanā vṛttirnidrā .. 10 ..
Deep sleep is a pattern grounded in the perception that nothing exists
अनुभूत विषयासम्प्रमोषः स्मृतिः ॥ 11 ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ ॥ 11 ॥
anubhūta viṣayāsampramōṣaḥ smṛtiḥ .. 11 ..
Remembering is the retention of experiences
अभ्यास वैराग्याभ्यां तन्निरोधः ॥ 12 ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ ॥ 12 ॥
abhyāsa vairāgyābhyāṃ tannirōdhaḥ .. 12 ..
Both practice and non-reaction are required to still the patterning of consciousness.
तत्र स्थितौ यत्नोऽभ्यासः ॥ 13 ॥
tatra sthitau yatnō'bhyāsaḥ ॥ 13 ॥
tatra sthitau yatnō'bhyāsaḥ .. 13 ..
Practice is the sustained effort to rest in that stillness.
स तु दीर्घकाल नैरन्तर्य सत्कारासेवितो दृढभूमिः ॥ 14 ॥
sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ ॥ 14 ॥
sa tu dīrghakāla nairantarya satkārāsēvitō dṛḍhabhūmiḥ .. 14 ..
And this practice becomes firmly rooted when it is cultivated skillfully and continuously for a long time.
दृष्टानुश्रविक विषय वितृष्णस्य वशीकारसञ्ज्ञा वैराग्यम् ॥ 15 ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam ॥ 15 ॥
dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañjñā vairāgyam .. 15 ..
As for non-reaction, one can recognize that it has been fully achieved when no attachment arises in regard to anything at all, whether perceived directly or learned.
तत्परं पुरुषख्याते-र्गुणवैतृष्ण्यम् ॥ 16 ॥
tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam ॥ 16 ॥
tatparaṃ puruṣakhyātē-rguṇavaitṛṣṇyam .. 16 ..
When the ultimate level of non-reaction has been reached, pure awareness can clearly see itself as independent from the fundamental qualities of nature.
वितर्क विचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ 17 ॥
vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17 ॥
vitarka vichārānandāsmitārūpānugamāt samprajñātaḥ .. 17 ..
At first, the stilling process is accompanied by four kinds of cognition: analytical thinking, insight, bliss, or feeling like a self.
विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ 18
virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ ॥ 18 ॥
virāmapratyayābhyāsapūrvaḥ saṃskāraśēṣō'nyaḥ .. 18 ..
Later, after one practices steadily to bring all thought to a standstill, these four kinds of cognition fall away, leaving only a store of latent impressions in the depth memory.
भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ 19 ॥
bhavapratyayō vidēhaprakṛtilayānām ॥ 19 ॥
bhavapratyayō vidēhaprakṛtilayānām .. 19 ..
Once the body is gone, and these latent impressions are dissolved in nature, they are inclined to be reborn
श्रद्धा वीर्य स्मृति समाधिप्रज्ञा पूर्वक इतरेषाम् ॥ 20 ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām ॥ 20 ॥
śraddhā vīrya smṛti samādhiprajñā pūrvaka itarēṣām .. 20 ..
For all others, faith, energy, mindfulness, integration, and wisdom form the path to realization
तीव्रसंवेगानामासन्नः ॥ 21 ॥
tīvrasaṃvēgānāmāsannaḥ ॥ 21 ॥
tīvrasaṃvēgānāmāsannaḥ .. 21 ..
For those who seek liberation wholeheartedly, realization is near
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ 22 ॥
mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ ॥ 22 ॥
mṛdumadhyādhimātratvāttatō'pi viśēṣaḥ .. 22 ..
How near depends on whether the practice is mild, moderate, or intense
ईश्वरप्रणिधानाद्वा ॥ 23 ॥
īśvarapraṇidhānādvā ॥ 23 ॥
īśvarapraṇidhānādvā .. 23 ..
Realization may also come if one is oriented toward the ideal of pure awareness, Isvara.
क्लेश कर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ 24 ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ ॥ 24 ॥
klēśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśēṣa īśvaraḥ .. 24 ..
Isvara is a distinct, incorruptible form of pure awareness, utterly independent of cause and effect, and lacking any store of latent impressions.
तत्र निरतिशयं सर्वज्ञबीजम् ॥ 25 ॥
tatra niratiśayaṃ sarvajñabījam ॥ 25 ॥
tatra niratiśayaṃ sarvajñabījam .. 25 ..
Its independence makes this awareness an incomparable source of omniscience
स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ 26 ॥
sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt ॥ 26 ॥
sa ēṣaḥ pūrvēṣāmapi guruḥ kālēnānavachChēdāt .. 26 ..
Existing beyond time, Isvara was also the ideal of the ancients
तस्य वाचकः प्रणवः ॥ 27 ॥
tasya vāchakaḥ praṇavaḥ ॥ 27 ॥
tasya vāchakaḥ praṇavaḥ .. 27 ..
Isvara is represented by a sound, om.
तज्जपस्तदर्थभावनम् ॥ 28 ॥
tajjapastadarthabhāvanam ॥ 28 ॥
tajjapastadarthabhāvanam .. 28 ..
Through repetition its meaning becomes clear.
ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ 29 ॥
tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha ॥ 29 ॥
tataḥ pratyakchētanādhigamō'pyantarāyābhāvaścha .. 29 ..
Then, interiorization develops and obstacles fall away.
व्याधि स्त्यान संशय प्रमादालस्याविरति भ्रान्ति दर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेंऽतरायाः ॥ 30 ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ ॥ 30 ॥
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdhabhūmikatvānavasthitatvāni chittavikṣēpāstēṃ'tarāyāḥ .. 30 ..
Sickness, apathy, doubt, carelessness, laziness, hedonism, delusion, lack of progress, and inconstancy are all distractions which, by stirring up consciousness, act as barriers to stillness.
दुःख दौर्मनस्याङ्गमेजयत्व श्वासप्रश्वासा विक्षेपसहभुवः ॥ 31 ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ ॥ 31 ॥
duḥkha daurmanasyāṅgamējayatva śvāsapraśvāsā vikṣēpasahabhuvaḥ .. 31 ..
When they do, one may experience distress, depression, or the inability to maintain steadiness of posture or breathing.
तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ 32 ॥
tatpratiṣēdhārthamēkatattvābhyāsaḥ ॥ 32 ॥
tatpratiṣēdhārthamēkatattvābhyāsaḥ .. 32 ..
One can subdue these distractions by working with any one of the following principles of practice.
मैत्री करुणा मुदितोपेक्षाणां सुख दुःख पुण्यापुण्य विषयाणाम्-भावनातश्चित्तप्रसादनम् ॥ 33 ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam ॥ 33 ॥
maitrī karuṇā muditōpēkṣāṇāṃ sukha duḥkha puṇyāpuṇya viṣayāṇām-bhāvanātaśchittaprasādanam .. 33 ..
Consciousness settles as one radiates friendliness, compassion, delight, and equanimity toward all things, whether pleasant or painful, good or bad.
प्रच्छर्दन विधारणाभ्यां वा प्राणस्य ॥ 34 ॥
prachChardana vidhāraṇābhyāṃ vā prāṇasya ॥ 34 ॥
prachChardana vidhāraṇābhyāṃ vā prāṇasya .. 34 ..
Or by pausing after breath flows in or out.
विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थिति निबन्धिनी ॥ 35 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī ॥ 35 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthiti nibandhinī .. 35 ..
Or by steadily observing as new sensations materialize.
विशोका वा ज्योतिष्मती ॥ 36 ॥
viśōkā vā jyōtiṣmatī ॥ 36 ॥
viśōkā vā jyōtiṣmatī .. 36 ..
Or when experiencing thoughts that are luminous and free of sorrow.
वीतराग विषयं वा चित्तम् ॥ 37 ॥
vītarāga viṣayaṃ vā chittam ॥ 37 ॥
vītarāga viṣayaṃ vā chittam .. 37 ..
Or by focusing on things that do not inspire attachment.
स्वप्न निद्रा ज्ञानालम्बनं वा ॥ 38 ॥
svapna nidrā jñānālambanaṃ vā ॥ 38 ॥
svapna nidrā jñānālambanaṃ vā .. 38 ..
Or by reflecting on insights culled from sleep and dreaming
यथाभिमतध्यानाद्वा ॥ 39 ॥
yathābhimatadhyānādvā ॥ 39 ॥
yathābhimatadhyānādvā .. 39 ..
Or through meditative absorption in any desired object
परमाणु परम महत्त्वान्तोऽस्य वशीकारः ॥ 40 ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ ॥ 40 ॥
paramāṇu parama mahattvāntō'sya vaśīkāraḥ .. 40 ..
One can become fully absorbed in any object, whether vast or infinitesimal
क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहण ग्राह्येषु तत्स्थ तदञ्जनता समापत्तिः ॥ 41 ॥
kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ ॥ 41 ॥
kṣīṇavṛttērabhijātasyēva maṇērgrahītṛgrahaṇa grāhyēṣu tatstha tadañjanatā samāpattiḥ .. 41 ..
As the patterning of consciousness subsides, a transparent way of seeing, called coalescence, saturates consciousness; like a jewel, it reflects equally whatever lies before it - whether subject, object, or act of perceiving
तत्र शब्दार्थ ज्ञान विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ 42 ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥ 42 ॥
tatra śabdārtha jñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ .. 42 ..
So long as conceptual or linguistic knowledge pervades this transparency, it is called coalescence with thought.
स्मृति परिशुद्धौ स्वरूप शून्येवार्थ मात्रनिर्भासा निर्वितर्का ॥ 43 ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā ॥ 43 ॥
smṛti pariśuddhau svarūpa śūnyēvārtha mātranirbhāsā nirvitarkā .. 43 ..
At the next stage, called coalescence beyond thought, objects cease to be colored by memory; now formless, only their essential nature shines forth.
एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ 44 ॥
ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
ētayaiva savichārā nirvichārā cha sūkṣmaviṣayā vyākhyātā .. 44 ..
In the same way, coalesced contemplation of subtle objects is described as reflective or reflection-free.
सूक्ष्म विषयत्वं चालिङ्गपर्यवसानम् ॥ 45 ॥
sūkṣma viṣayatvaṃ chāliṅgaparyavasānam ॥ 45 ॥
sūkṣma viṣayatvaṃ chāliṅgaparyavasānam .. 45 ..
Subtle objects can be traced back to their origin in undifferentiated nature.
ता एव सबीजः समाधिः ॥ 46 ॥
tā ēva sabījaḥ samādhiḥ ॥ 46 ॥
tā ēva sabījaḥ samādhiḥ .. 46 ..
These four kinds of coalescence - with thought, beyond thought, reflective, reflection-free - are called integration that bears seeds of latent impressions.
निर्विचार वैशाराद्येऽध्यात्मप्रसादः ॥ 47 ॥
nirvichāra vaiśārādyē'dhyātmaprasādaḥ ॥ 47 ॥
nirvichāra vaiśārādyē'dhyātmaprasādaḥ .. 47 ..
In the lucidity of coalesced, reflection-free contemplation, the nature of the self becomes clear
ऋतम्भरा तत्र प्रज्ञा ॥ 48 ॥
ṛtambharā tatra prajñā ॥ 48 ॥
ṛtambharā tatra prajñā .. 48 ..
The wisdom that arises in that lucidity is unerring
श्रुतानुमान प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ 49 ॥
śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt ॥ 49 ॥
śrutānumāna prajñābhyāmanyaviṣayā viśēṣārthatvāt .. 49 ..
Unlike insights acquired through inference or teachings, this wisdom has as its object the actual distinction between pure awareness and consciousness.
तज्जः संस्कारोऽन्यसंस्कार प्रतिबन्धी ॥ 50 ॥
tajjaḥ saṃskārō'nyasaṃskāra pratibandhī ॥ 50 ॥
tajjaḥ saṃskārō'nyasaṃskāra pratibandhī .. 50 ..
It generates latent impressions that prevent the activation of other impressions.
तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिः ॥ 51 ॥
tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ ॥ 51 ॥
tasyāpi nirōdhē sarvanirōdhānnirbījassamādhiḥ .. 51 ..
When even these cease to arise, and the patterning of consciousness is completely stilled, integration bears no further seeds.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In