| |
|

This overlay will guide you through the buttons:

अथ नरकवर्गः ॥ १.९ ॥
atha narakavargaḥ .. 1.9 ..
नारक , नरक , निरय , दुर्गति
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥ १.९.५११ ॥
syānnārakastu narako nirayo durgatiḥ striyām .. 1.9.511 ..
तपन , अवीचि , महारौरव , रौरव
तद्भेदास्तपनाऽवीचिमहारौरवरौरवाः ॥ १.९.५१२ ॥
tadbhedāstapanā'vīcimahārauravarauravāḥ .. 1.9.512 ..
सङ्घात , कालसूत्र , Hell Bound Souls. (1)
संघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ॥ १.९.५१३ ॥
saṃghātaḥ kālasūtraṃ cetyādyāḥ sattvāstu nārakāḥ .. 1.9.513 ..
प्रेत , River in Hell (1)
प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ १.९.५१४ ॥
pretā vaitaraṇī sindhuḥ syādalakṣmīstu nirṛtiḥ .. 1.9.514 ..
विष्टि , आजू , Agony (3)
विष्टिराजूः कारणा तु यातना तीव्रवेदना ॥ १.९.५१५ ॥
viṣṭirājūḥ kāraṇā tu yātanā tīvravedanā .. 1.9.515 ..
पीडा , बाधा , व्यथा , दुःख , आमनस्य , प्रसूतिज
पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम् ॥ १.९.५१६ ॥
pīḍā bādhā vyathā duḥkhamāmanasyaṃ prasūtijam .. 1.9.516 ..
कष्ट , कृच्छ्र , आभील , भेद्यगामिन्
स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत् ॥ १.९.५१७ ॥
syātkaṣṭaṃ kṛcchramābhīlaṃ triṣveṣāṃ bhedyagāmi yat .. 1.9.517 ..
इति नरकवर्गः ॥ १.९ ॥
iti narakavargaḥ .. 1.9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In