| |
|

This overlay will guide you through the buttons:

अथ वारिवर्गः ॥ १.१० ॥
समुद्र , अब्धि , अकूपार , पारावार , सरित्पति
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ॥ १.१०.५१८ ॥
समुद्र , अब्धि , अकूपार , पारावार , सरित्पति
उदन्वत् , उदधि , सिन्धु , सरस्वत् , सागर , अर्णव
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ॥ १.१०.५१९ ॥
उदन्वत् , उदधि , सिन्धु , सरस्वत् , सागर , अर्णव
रत्नाकर , जलनिधि , यादःपति , अपाम्पति
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ॥ १.१०.५२० ॥
रत्नाकर , जलनिधि , यादःपति , अपाम्पति
क्षीरोद , लवणोद
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथाऽपरे ॥ १.१०.५२१ ॥
क्षीरोद , लवणोद
अप्
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ॥ १.१०.५२२ ॥
अप्
पयस् , कीलाल , अमृत , जीवन , भुवन , वन
पयः कीलालममृतं जीवनं भुवनं वनम् ॥ १.१०.५२३ ॥
पयस् , कीलाल , अमृत , जीवन , भुवन , वन
कबन्ध , उदक , पाथ , पुष्कर , सर्वतोमुख
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ॥ १.१०.५२४ ॥
कबन्ध , उदक , पाथ , पुष्कर , सर्वतोमुख
अम्भस् , अर्णस् , तोय , पानीय , नीर , क्षीर , अम्बु , शम्बर
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ १.१०.५२५ ॥
अम्भस् , अर्णस् , तोय , पानीय , नीर , क्षीर , अम्बु , शम्बर
मेघपुष्प , घनरस , Watery (2)
मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ॥ १.१०.५२६ ॥
मेघपुष्प , घनरस , Watery (2)
भङ्ग , तरङ्ग , ऊर्मि
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु ॥ १.१०.५२७ ॥
भङ्ग , तरङ्ग , ऊर्मि
उल्लोल , कल्लोल , Whirlpool(1)
महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः ॥ १.१०.५२८ ॥
उल्लोल , कल्लोल , Whirlpool(1)
पृषत् , बिन्दु , पृषत , विप्रुष्
पृषन्तिबिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम् ॥ १.१०.५२९ ॥
पृषत् , बिन्दु , पृषत , विप्रुष्
वक्र
चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः ॥ १.१०.५३० ॥
वक्र
कूल , रोध , तीर , प्रतीर , तट वि
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ १.१०.५३१ ॥
कूल , रोध , तीर , प्रतीर , तट वि
पार , पर , Bed of a River. (2)
पारावारे परार्वाची तीरे पात्रं तदन्तरम् ॥ १.१०.५३२ ॥
पार , पर , Bed of a River. (2)
द्वीप
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ १.१०.५३३ ॥
द्वीप
पुलिन , Sandy Beach. (2)
तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम् ॥ १.१०.५३४ ॥
पुलिन , Sandy Beach. (2)
निषद्वर , जम्बाल , पङ्क
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ १.१०.५३५ ॥
निषद्वर , जम्बाल , पङ्क
जलोच्छ्वास , परीवाह , Ditches made in dry beds (2)
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ॥ १.१०.५३६ ॥
जलोच्छ्वास , परीवाह , Ditches made in dry beds (2)
नाव्य वि, Boat(3)
नाव्यं त्रिलिङ्गं नौतार्ये स्त्रियां नौस्तरणिस्तरिः ॥ १.१०.५३७ ॥
नाव्य वि, Boat(3)
उडुप , प्लव , कोल , Stream of Water. (3)
उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः ॥ १.१०.५३८ ॥
उडुप , प्लव , कोल , Stream of Water. (3)
आतर , तरपण्य , Wooden Water Carrier (1)
आतरस्तरपण्यं स्याद् द्रोणी काष्ठाम्बुवाहिनी ॥ १.१०.५३९ ॥
आतर , तरपण्य , Wooden Water Carrier (1)
सांयात्रिक , पोतवणिज् , Helmsman (2)
सांयात्रिकः पोतवणिक् कर्णधारस्तु नाविकः ॥ १.१०.५४० ॥
सांयात्रिक , पोतवणिज् , Helmsman (2)
नियामक , पोतवाह , Mast. (2)
नियामकाः पोतवाहाः कूपको गुणवृक्षकः ॥ १.१०.५४१ ॥
नियामक , पोतवाह , Mast. (2)
नौकादण्ड , क्षेपणी , Rudder (2)
नौकादण्डः क्षेपणी स्यादरित्रं केनिपातकः ॥ १.१०.५४२ ॥
नौकादण्ड , क्षेपणी , Rudder (2)
अभ्रि , काष्ठकुद्दाल , Bucket (2)
अभ्रिः स्त्री काष्ठकुद्दालः सेकपात्रं तु सेचनम् ॥ १.१०.५४३ ॥
अभ्रि , काष्ठकुद्दाल , Bucket (2)
अर्धनाव , Alit. (2)
क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु ॥ १.१०.५४४ ॥
अर्धनाव , Alit. (2)
प्रसन्न वि, आच्छ वि, Turbid (3)
त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १.१०.५४५ ॥
प्रसन्न वि, आच्छ वि, Turbid (3)
निम्न वि, गभीर वि, गम्भीर वि, Shallow(1)
निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये ॥ १.१०.५४६ ॥
निम्न वि, गभीर वि, गम्भीर वि, Shallow(1)
अगाध वि, अतलस्पर्श वि, Fisherman (3)
अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ ॥ १.१०.५४७ ॥
अगाध वि, अतलस्पर्श वि, Fisherman (3)
आनाय , जाल , Hemp Rope (2)
आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ॥ १.१०.५४८ ॥
आनाय , जाल , Hemp Rope (2)
मत्स्याधानी , कुवेणी , Fishing (2)
मत्स्याधानी कुवेणी स्याद् बडिशं मत्स्यवेधनम् ॥ १.१०.५४९ ॥
मत्स्याधानी , कुवेणी , Fishing (2)
पृथुरोमन् , झष , मत्स्य , मीन , वैसारिण , अण्डज
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ॥ १.१०.५५० ॥
पृथुरोमन् , झष , मत्स्य , मीन , वैसारिण , अण्डज
विसार , शकुली , Specific Fish. (1)
विसारः शकुली चाथ गडकः शकुलार्भकः ॥ १.१०.५५१ ॥
विसार , शकुली , Specific Fish. (1)
सहस्रदंष्ट्र , पाठीन , Specific Small Fish. (2)
सहस्रदंष्ट्रः पाठीन उलूपी शिशुकः समौ ॥ १.१०.५५२ ॥
सहस्रदंष्ट्र , पाठीन , Specific Small Fish. (2)
नलमीन , चिलिचिम , A Specific White Fish (1)
नलमीनश्चिलिचिमः प्रोष्ठी तु शफरी द्वयोः ॥ १.१०.५५३ ॥
नलमीन , चिलिचिम , A Specific White Fish (1)
क्षुद्राण्डमत्स्यसङ्घात , पोताधान , Specifc Fishes7
क्षुद्राण्डमत्स्यसंघातः पोताधानमथो झषाः ॥ १.१०.५५४ ॥
क्षुद्राण्डमत्स्यसङ्घात , पोताधान , Specifc Fishes7
रोहित , मद्गुरमत्स्यः. (1)
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १.१०.५५५ ॥
रोहित , मद्गुरमत्स्यः. (1)
तिमिङ्गल , Aquatic Creatures (2)
तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः ॥ १.१०.५५६ ॥
तिमिङ्गल , Aquatic Creatures (2)
शिशुमार , उद्र , शङ्कु , मकर
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ १.१०.५५७ ॥
शिशुमार , उद्र , शङ्कु , मकर
कुलीर , कर्कटक ,Tortoise. (3)
स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ ॥ १.१०.५५८ ॥
कुलीर , कर्कटक ,Tortoise. (3)
ग्राह , अवहार , Crocodile (2)
ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता ॥ १.१०.५५९ ॥
ग्राह , अवहार , Crocodile (2)
गण्डूपद , किञ्चुलक , Crocodile in the Ganges (2)
गण्डूपदः किञ्चुलको निहाका गोधिका समे ॥ १.१०.५६० ॥
गण्डूपद , किञ्चुलक , Crocodile in the Ganges (2)
रक्तपा , जलौका
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ १.१०.५६१ ॥
रक्तपा , जलौका
मुक्तास्फोट , शुक्ति , Conch (2)
मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ ॥ १.१०.५६२ ॥
मुक्तास्फोट , शुक्ति , Conch (2)
क्षुद्रशङ्ख , शङ्खनख , Bivalve Shell (2)
क्षुद्रशङ्खाः शङ्खनखाः शम्बूका जलशुक्तयः ॥ १.१०.५६३ ॥
क्षुद्रशङ्ख , शङ्खनख , Bivalve Shell (2)
भेक , मण्डूक , वर्षाभू , शालूर , प्लव , दर्दुर
भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः ॥ १.१०.५६४ ॥
भेक , मण्डूक , वर्षाभू , शालूर , प्लव , दर्दुर
शिली , गण्डूपदी , Female Frog (2)
शिली गण्डूपदी भेकी वर्षाभ्वी कमठी डुलिः ॥ १.१०.५६५ ॥
शिली , गण्डूपदी , Female Frog (2)
शृङ्गी , Cocle (2)
मद्गुरस्य प्रिया शृङ्गी दुर्नामा दीर्घकोशिका ॥ १.१०.५६६ ॥
शृङ्गी , Cocle (2)
जलाशय , जलाधार , Deep Lake (1)
जलाशया जलाधारास्तत्रागाधजलो ह्रदः ॥ १.१०.५६७ ॥
जलाशय , जलाधार , Deep Lake (1)
आहाव , निपान
आहावस्तु निपानं स्यादुपकूपजलाशये ॥ १.१०.५६८ ॥
आहाव , निपान
अन्धु , प्रहि , कूप , उदपान
पुंस्येवाऽन्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ १.१०.५६९ ॥
अन्धु , प्रहि , कूप , उदपान
नेमि , त्रिका , Facing of Well (1)
नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् ॥ १.१०.५७० ॥
नेमि , त्रिका , Facing of Well (1)
पुष्करिणी , खात , Natural Pond (2)
पुष्करिण्यां तु खातं स्यादखातं देवखातकम् ॥ १.१०.५७१ ॥
पुष्करिणी , खात , Natural Pond (2)
पद्माकर , तडाग
पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः ॥ १.१०.५७२ ॥
पद्माकर , तडाग
वेशन्त , पल्वल
वेशन्तः पल्वलं चाल्पसरो वापी तु दीर्घिका ॥ १.१०.५७३ ॥
वेशन्त , पल्वल
खेय , परिखा , Dam (1)
खेयं तु परिखाधारस्त्वम्भसां यत्र धारणम् ॥ १.१०.५७४ ॥
खेय , परिखा , Dam (1)
आलवाल , आवाल , आवाप , River (2)
स्यादालवालमावालमावापोऽथ नदी सरित् ॥ १.१०.५७५ ॥
आलवाल , आवाल , आवाप , River (2)
तरङ्गिणी , शैवलिनी , तटिनी , ह्रादिनी , धुनी
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ॥ १.१०.५७६ ॥
तरङ्गिणी , शैवलिनी , तटिनी , ह्रादिनी , धुनी
स्रोतस्विनी , द्वीपवती , स्रवन्ती , निम्नगा , आपगा
स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगाऽपगा ॥ १.१०.५७७ ॥
स्रोतस्विनी , द्वीपवती , स्रवन्ती , निम्नगा , आपगा
कूलङ्कषा , निर्झरिणी , रोधोवक्रा , सरस्वती
कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती ॥ १.१०.५७८ ॥
कूलङ्कषा , निर्झरिणी , रोधोवक्रा , सरस्वती
गङ्गा , विष्णुपदी , जह्नुतनया , सुरनिम्नगा
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ॥ १.१०.५७९ ॥
गङ्गा , विष्णुपदी , जह्नुतनया , सुरनिम्नगा
भागीरथी , त्रिपथगा , त्रिस्रोतस् , भीष्मसू
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ १.१०.५८० ॥
भागीरथी , त्रिपथगा , त्रिस्रोतस् , भीष्मसू
कालिन्दी , सूर्यतनया , यमुना , शमनस्वसृ
कालिन्दी सूर्यतनया यमुना शमनस्वसा ॥ १.१०.५८१ ॥
कालिन्दी , सूर्यतनया , यमुना , शमनस्वसृ
रेवा , नर्मदा , सोमोद्भवा , मेखलकन्यका
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ १.१०.५८२ ॥
रेवा , नर्मदा , सोमोद्भवा , मेखलकन्यका
करतोया , सदानीरा , River Borught Down by Kirtiyarjuna. (2)
करतोया सदानीरा बाहुदा सैतवाहिनी ॥ १.१०.५८३ ॥
करतोया , सदानीरा , River Borught Down by Kirtiyarjuna. (2)
शतद्रु , शुतुद्रि , River Vipasha. (2)
शतद्रुस्तु शुतुद्रिः स्याद्विपाशा तु विपाट् स्त्रियाम् ॥ १.१०.५८४ ॥
शतद्रु , शुतुद्रि , River Vipasha. (2)
शोण , हिरण्यवाह , Canal (1)
शोणो हिरण्यवाहः स्यात्कुल्याऽल्पा कृत्रिमा सरित् ॥ १.१०.५८५ ॥
शोण , हिरण्यवाह , Canal (1)
शरावती , River Vetravati. (1)
शरावती वेत्रवती चन्द्रभागा सरस्वती ॥ १.१०.५८६ ॥
शरावती , River Vetravati. (1)
कावेरी , Conjunction of two rivers (2)
कावेरी सरितोऽन्याश्च सम्भेदः सिन्धुसङ्गमः ॥ १.१०.५८७ ॥
कावेरी , Conjunction of two rivers (2)
प्रणाली
द्वयोः प्रणाली पयसः पदव्यां त्रिषु तूत्तरौ ॥ १.१०.५८८ ॥
प्रणाली
दाविक वि, Things born out of River Saryu (1)
देविकायां सरय्वां च भवे दाविकसारवौ ॥ १.१०.५८९ ॥
दाविक वि, Things born out of River Saryu (1)
सौगन्धिक , कल्हार , Red Blooming Lotus. (2)
सौगन्धिकं तु कह्लारं हल्लकं रक्तसंध्यकम् ॥ १.१०.५९० ॥
सौगन्धिक , कल्हार , Red Blooming Lotus. (2)
उत्पल , कुवलय , Blue Lily(1)
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ॥ १.१०.५९१ ॥
उत्पल , कुवलय , Blue Lily(1)
इन्दीवर , Root of a Lily. (2)
इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ १.१०.५९२ ॥
इन्दीवर , Root of a Lily. (2)
शालूक , Water Lettuce (2)
शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका ॥ १.१०.५९३ ॥
शालूक , Water Lettuce (2)
जलनीली , शैवाल , शैवल , Full of Lilies. (1)
जलनीली तु शैवालं शैवलोऽथ कुमुद्वती ॥ १.१०.५९४ ॥
जलनीली , शैवाल , शैवल , Full of Lilies. (1)
कुमुदिनी , Full of Lotuses (3)
कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः ॥ १.१०.५९५ ॥
कुमुदिनी , Full of Lotuses (3)
पद्म
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ १.१०.५९६ ॥
पद्म
सहस्रपत्र , कमल , शतपत्र , कुशेशय
सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ॥ १.१०.५९७ ॥
सहस्रपत्र , कमल , शतपत्र , कुशेशय
पङ्केरुह , तामरस , सारस , सरसीरुह
पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ १.१०.५९८ ॥
पङ्केरुह , तामरस , सारस , सरसीरुह
बिसप्रसून , राजीव , पुष्कर , अम्भोरुह
बिसप्रसूनराजीवपुष्कराऽम्भोरुहाणि च ॥ १.१०.५९९ ॥
बिसप्रसून , राजीव , पुष्कर , अम्भोरुह
पुण्डरीक , सिताम्भोज , Red Lotus (1)
पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे ॥ १.१०.६०० ॥
पुण्डरीक , सिताम्भोज , Red Lotus (1)
रक्तोत्पल , कोकनद , Stalk of Water Lily (2)
रक्तोत्पलं कोकनदं नालो नालमथाऽस्त्रियाम् ॥ १.१०.६०१ ॥
रक्तोत्पल , कोकनद , Stalk of Water Lily (2)
मृणाल
मृणालं बिसमब्जादिकदम्बे खण्डमस्त्रियाम् ॥ १.१०.६०२ ॥
मृणाल
करहाट , शिफाकन्द
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम् ॥ १.१०.६०३ ॥
करहाट , शिफाकन्द
संवर्तिका , नवदल , Lotus Seed. (2)
संवर्तिका नवदलं बीजकोशो वराटकः ॥ १.१०.६०४ ॥
संवर्तिका , नवदल , Lotus Seed. (2)
Vari Varga Ends
इति वारिवर्गः ॥ १.१०. ॥
Vari Varga Ends

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In