| |
|

This overlay will guide you through the buttons:

अथ व्योमवर्गः॥ १.२ ॥
द्यो , दिव् , अभ्र , व्योमन् , पुष्कर , अम्बर
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । ॥ १.२.१६७ ॥
द्यो , दिव् , अभ्र , व्योमन् , पुष्कर , अम्बर
नभस् , अन्तरिक्ष , गगन , अनन्त , सुरवर्त्मन् , ख
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १.२.१६८ ॥
नभस् , अन्तरिक्ष , गगन , अनन्त , सुरवर्त्मन् , ख
वियत् , विष्णुपद , आकाश
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी ॥ १.२.१६९ ॥
वियत् , विष्णुपद , आकाश
विहायस् , नाक , द्यु , य वि
विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम् ॥ १.२.१७० ॥
विहायस् , नाक , द्यु , य वि
तारापथ , अन्तरिक्ष , मेघाध्वन् , महाबिल
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ॥ १.२.१७१ ॥
तारापथ , अन्तरिक्ष , मेघाध्वन् , महाबिल
शकुन , गगन
विहायाः शकुने पुंसि गगने पुंनपुंसकम्॥ ॥ १.२.१७२ ॥
शकुन , गगन
इति व्योमवर्गः ॥ १.२ ॥

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In