| |
|

This overlay will guide you through the buttons:

अथ व्योमवर्गः॥ १.२ ॥
atha vyomavargaḥ.. 1.2 ..
द्यो , दिव् , अभ्र , व्योमन् , पुष्कर , अम्बर
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । ॥ १.२.१६७ ॥
dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram . .. 1.2.167 ..
नभस् , अन्तरिक्ष , गगन , अनन्त , सुरवर्त्मन् , ख
नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १.२.१६८ ॥
nabho'ntarikṣaṃ gaganamanantaṃ suravartma kham .. 1.2.168 ..
वियत् , विष्णुपद , आकाश
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी ॥ १.२.१६९ ॥
viyad viṣṇupadaṃ vā tu puṃsyākāśavihāyasī .. 1.2.169 ..
विहायस् , नाक , द्यु , य वि
विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्ययम् ॥ १.२.१७० ॥
vihāsayo'pi nāko'pi dyurapi syāt tadavyayam .. 1.2.170 ..
तारापथ , अन्तरिक्ष , मेघाध्वन् , महाबिल
तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम् ॥ १.२.१७१ ॥
tārāpatho'ntarikṣaṃ ca meghādhvā ca mahābilam .. 1.2.171 ..
शकुन , गगन
विहायाः शकुने पुंसि गगने पुंनपुंसकम्॥ ॥ १.२.१७२ ॥
vihāyāḥ śakune puṃsi gagane puṃnapuṃsakam.. .. 1.2.172 ..
इति व्योमवर्गः ॥ १.२ ॥
iti vyomavargaḥ .. 1.2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In