| |
|

This overlay will guide you through the buttons:

अथ षोडशोऽध्यायः ।
अथ षोडशः अध्यायः ।
atha ṣoḍaśaḥ adhyāyaḥ .
Thus begins the Sixteenth chapter of the holy Srimad Bhagavad gita.
श्रीभगवानुवाच । / sribhagavanuvacha ।
अभयं सत्त्वसंशउद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1 ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशउनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ 2 ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3 ॥
अभयम् । दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ॥ १ ॥ अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशौनम् । दया भूतेषु अ लोलुप्त्वम् मार्दवम् ह्रीः अचापलम् ॥ २ ॥ तेजः क्षमा धृतिः शौचम् अद्रोहः न अतिमानि-ता । भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत ॥ ३ ॥
abhayam . dānam damaḥ ca yajñaḥ ca svādhyāyaḥ tapaḥ ārjavam .. 1 .. ahiṃsā satyam akrodhaḥ tyāgaḥ śāntiḥ apaiśaunam . dayā bhūteṣu a loluptvam mārdavam hrīḥ acāpalam .. 2 .. tejaḥ kṣamā dhṛtiḥ śaucam adrohaḥ na atimāni-tā . bhavanti sampadam daivīm abhijātasya bhārata .. 3 ..
The Supreme Personality of Godhead said: Fearlessness; purification of one’s existence; cultivation of spiritual knowledge; charity; self-control; performance of sacrifice; study of the Vedas; austerity; simplicity; nonviolence; truthfulness; freedom from anger; renunciation; tranquillity; aversion to faultfinding; compassion for all living entities; freedom from covetousness; gentleness; modesty; steady determination; vigor; forgiveness; fortitude; cleanliness; and freedom from envy and from the passion for honor – these transcendental qualities, O son of Bharata, belong to godly men endowed with divine nature.
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 4 ॥
दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च । अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् ॥ ४ ॥
dambhaḥ darpaḥ abhimānaḥ ca krodhaḥ pāruṣyam eva ca . ajñānam ca abhijātasya pārtha sampadam āsurīm .. 4 ..
Pride, arrogance, conceit, anger, harshness and ignorance – these qualities belong to those of demoniac nature, O son of Prtha.
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शउचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 5 ॥
दैवी सम्पद् विमोक्षाय निबन्धाय आसुरी मता । मा शौचः सम्पदम् दैवीम् अभिजातः असि पाण्डव ॥ ५ ॥
daivī sampad vimokṣāya nibandhāya āsurī matā . mā śaucaḥ sampadam daivīm abhijātaḥ asi pāṇḍava .. 5 ..
The transcendental qualities are conducive to liberation, whereas the demoniac qualities make for bondage. Do not worry, O son of Pandu, for you are born with the divine qualities.
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शऋणु ॥ 6 ॥
द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च । दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शऋणु ॥ ६ ॥
dvau bhūta-sargau loke asmin daivaḥ āsuraḥ eva ca . daivaḥ vistaraśaḥ proktaḥ āsuram pārtha me śaṛṇu .. 6 ..
O son of Prtha, in this world there are two kinds of created beings. One is called divine and the other demoniac. I have already explained to you at length the divine qualities. Now hear from Me of the demoniac.
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 7 ॥
प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः । न शौचम् ना अपि च आचारः न सत्यम् तेषु विद्यते ॥ ७ ॥
pravṛttim ca nivṛttim ca janāḥ na viduḥ āsurāḥ . na śaucam nā api ca ācāraḥ na satyam teṣu vidyate .. 7 ..
Those who are demoniac do not know what is to be done and what is not to be done. Neither cleanliness nor proper behavior nor truth is found in them.
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ 8 ॥
असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् । अ परस्पर-सम्भूतम् किम् अन्यत् काम-हैतुकम् ॥ ८ ॥
asatyam apratiṣṭham te jagat āhuḥ anīśvaram . a paraspara-sambhūtam kim anyat kāma-haitukam .. 8 ..
They say that this world is unreal, with no foundation, no God in control. They say it is produced of sex desire and has no cause other than lust.
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 9 ॥
एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्पबुद्धयः । प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः ॥ ९ ॥
etām dṛṣṭim avaṣṭabhya naṣṭa-ātmānaḥ alpabuddhayaḥ . prabhavanti ugra-karmāṇaḥ kṣayāya jagataḥ ahitāḥ .. 9 ..
Following such conclusions, the demoniac, who are lost to themselves and who have no intelligence, engage in unbeneficial, horrible works meant to destroy the world.
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशउचिव्रताः ॥ 10 ॥
कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः । मोहात् गृहीत्वा असत्-ग्राहान् प्रवर्तन्ते अशौचि-व्रताः ॥ १० ॥
kāmam āśritya duṣpūram dambha-māna-mada-anvitāḥ . mohāt gṛhītvā asat-grāhān pravartante aśauci-vratāḥ .. 10 ..
Taking shelter of insatiable lust and absorbed in the conceit of pride and false prestige, the demoniac, thus illusioned, are always sworn to unclean work, attracted by the impermanent.
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ 11 ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 12 ॥
चिन्ताम् अपरिमेयाम् च प्रलय-अन्ताम् उपाश्रिताः । काम-उपभोग-परमाः एतावत् इति निश्चिताः ॥ ११ ॥ आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः । ईहन्ते काम-भोग-अर्थम् अन्यायेन अर्थ-सञ्चयान् ॥ १२ ॥
cintām aparimeyām ca pralaya-antām upāśritāḥ . kāma-upabhoga-paramāḥ etāvat iti niścitāḥ .. 11 .. āśā-pāśa-śataiḥ baddhāḥ kāma-krodha-parāyaṇāḥ . īhante kāma-bhoga-artham anyāyena artha-sañcayān .. 12 ..
They believe that to gratify the senses is the prime necessity of human civilization. Thus until the end of life their anxiety is immeasurable. Bound by a network of hundreds of thousands of desires and absorbed in lust and anger, they secure money by illegal means for sense gratification.
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ 13 ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ 14 ॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 15 ॥
इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् । इदम् अस्ति इदम् अपि मे भविष्यति पुनर् धनम् ॥ १३ ॥ असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि । ईश्वरः अहम् अहम् भोगी सिद्धः अहम् बलवान् सुखी ॥ १४ ॥ आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया । यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः ॥ १५ ॥
idam adya mayā labdham imam prāpsye manoratham . idam asti idam api me bhaviṣyati punar dhanam .. 13 .. asau mayā hataḥ śatruḥ haniṣye ca aparān api . īśvaraḥ aham aham bhogī siddhaḥ aham balavān sukhī .. 14 .. āḍhyaḥ abhijanavān asmi kaḥ anyaḥ asti sadṛśaḥ mayā . yakṣye dāsyāmi modiṣye iti ajñāna-vimohitāḥ .. 15 ..
The demoniac person thinks: “So much wealth do I have today, and I will gain more according to my schemes. So much is mine now, and it will increase in the future, more and more. He is my enemy, and I have killed him, and my other enemies will also be killed. I am the lord of everything. I am the enjoyer. I am perfect, powerful and happy. I am the richest man, surrounded by aristocratic relatives. There is none so powerful and happy as I am. I shall perform sacrifices, I shall give some charity, and thus I shall rejoice.” In this way, such persons are deluded by ignorance.
अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशउचौ ॥ 16 ॥
अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः । प्रसक्ताः काम-भोगेषु पतन्ति नरके अशौचौ ॥ १६ ॥
aneka-citta-vibhrāntāḥ moha-jāla-samāvṛtāḥ . prasaktāḥ kāma-bhogeṣu patanti narake aśaucau .. 16 ..
Thus perplexed by various anxieties and bound by a network of illusions, they become too strongly attached to sense enjoyment and fall down into hell.
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 17 ॥
आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः । यजन्ते नाम-यज्ञैः ते दम्भेन अ विधि-पूर्वकम् ॥ १७ ॥
ātma-sambhāvitāḥ stabdhāḥ dhana-māna-mada-anvitāḥ . yajante nāma-yajñaiḥ te dambhena a vidhi-pūrvakam .. 17 ..
Self-complacent and always impudent, deluded by wealth and false prestige, they sometimes proudly perform sacrifices in name only, without following any rules or regulations.
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 18 ॥
अहङ्कारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः । माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः ॥ १८ ॥
ahaṅkāram balam darpam kāmam krodham ca saṃśritāḥ . mām ātma-para-deheṣu pradviṣantaḥ abhyasūyakāḥ .. 18 ..
Bewildered by false ego, strength, pride, lust and anger, the demons become envious of the Supreme Personality of Godhead, who is situated in their own bodies and in the bodies of others, and blaspheme against the real religion.
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् । क्षिपाम्यजस्रमशउभानासुरीष्वेव योनिषु ॥ 19 ॥
तान् अहम् द्विषतः क्रूरान् संसारेषु नर-अधमान् । क्षिपामि अजस्रम् अशौभान् आसुरीषु एव योनिषु ॥ १९ ॥
tān aham dviṣataḥ krūrān saṃsāreṣu nara-adhamān . kṣipāmi ajasram aśaubhān āsurīṣu eva yoniṣu .. 19 ..
Those who are envious and mischievous, who are the lowest among men, I perpetually cast into the ocean of material existence, into various demoniac species of life.
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 20 ॥
आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि । माम् अ प्राप्य एव कौन्तेय ततस् यान्ति अधमाम् गतिम् ॥ २० ॥
āsurīm yonim āpannāḥ mūḍhāḥ janmani janmani . mām a prāpya eva kaunteya tatas yānti adhamām gatim .. 20 ..
Attaining repeated birth amongst the species of demoniac life, O son of Kunti, such persons can never approach Me. Gradually they sink down to the most abominable type of existence.
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ 21 ॥
त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः । कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् ॥ २१ ॥
trividham narakasya idam dvāram nāśanam ātmanaḥ . kāmaḥ krodhaḥ tathā lobhaḥ tasmāt etat trayam tyajet .. 21 ..
There are three gates leading to this hell – lust, anger and greed. Every sane man should give these up, for they lead to the degradation of the soul.
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 22 ॥
एतैः विमुक्तः कौन्तेय तमः-द्वारैः त्रिभिः नरः । आचरति आत्मनः श्रेयः ततस् याति पराम् गतिम् ॥ २२ ॥
etaiḥ vimuktaḥ kaunteya tamaḥ-dvāraiḥ tribhiḥ naraḥ . ācarati ātmanaḥ śreyaḥ tatas yāti parām gatim .. 22 ..
The man who has escaped these three gates of hell, O son of Kunti, performs acts conducive to self-realization and thus gradually attains the supreme destination.
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 23 ॥
यः शास्त्र-विधिम् उत्सृज्य वर्तते कामकारतः । न स सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् ॥ २३ ॥
yaḥ śāstra-vidhim utsṛjya vartate kāmakārataḥ . na sa siddhim avāpnoti na sukham na parām gatim .. 23 ..
He who discards scriptural injunctions and acts according to his own whims attains neither perfection, nor happiness, nor the supreme destination.
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ 24 ॥
तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ । ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि ॥ २४ ॥
tasmāt śāstram pramāṇam te kārya-akārya-vyavasthitau . jñātvā śāstra-vidhāna-uktam karma kartum iha arhasi .. 24 ..
One should therefore understand what is duty and what is not duty by the regulations of the scriptures. Knowing such rules and regulations, one should act so that he may gradually be elevated.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥16 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे दैवासुरसम्पद्विभागयोगः नाम षोडशः अध्यायः ॥१६ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde daivāsurasampadvibhāgayogaḥ nāma ṣoḍaśaḥ adhyāyaḥ ..16 ..
AUM, "THAT" is "IT". Thus, the Sixteenth section of the Auspicious Bhagavad Gita,named Daiva Asura Sampad Vibhaga Yoga[The Yoga of Divine and Demonic Nature ] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In