| |
|

This overlay will guide you through the buttons:

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य । वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । श्री हनुमान् देवता । मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
अस्य श्री हनुमत् कवच-स्तोत्र-महा-मन्त्रस्य । वसिष्ठः ऋषिः । अनुष्टुभ् छन्दः । श्री-हनुमान् देवता । मारुतात्मजः इति बीजम् अञ्जना-सूनुः इति शक्तिः वायुपुत्रः इति कीलकम् हनुमत्-प्रसाद सिद्धि-अर्थे जपे विनियोगः ॥
asya śrī hanumat kavaca-stotra-mahā-mantrasya . vasiṣṭhaḥ ṛṣiḥ . anuṣṭubh chandaḥ . śrī-hanumān devatā . mārutātmajaḥ iti bījam añjanā-sūnuḥ iti śaktiḥ vāyuputraḥ iti kīlakam hanumat-prasāda siddhi-arthe jape viniyogaḥ ..
अथ कवचम्/ Kavacham Starts
उल्लङ्घ्य सिन्धोस्सलिलं सलीलंयश्शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥ 1
उल्लङ्घ्य सिन्धोः सलिलम् स लीलंयः शोक-वह्निम् जनकात्मजायाः । आदाय तेन एव ददाह लङ्काम् नमामि तम् प्राञ्जलिः आञ्जनेयम् ॥ १
ullaṅghya sindhoḥ salilam sa līlaṃyaḥ śoka-vahnim janakātmajāyāḥ . ādāya tena eva dadāha laṅkām namāmi tam prāñjaliḥ āñjaneyam .. 1
मनोजवं मारुततुल्यवेगंजितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यंश्रीरामदूतं शिरसा नमामि ॥ 2
मनः-जवम् मारुत-तुल्य-वेगम् जित-इन्द्रियम् बुद्धिमताम् वरिष्ठम् । वातात्मजम् वानर-यूथ-मुख्यम् श्री-राम-दूतम् शिरसा नमामि ॥ २
manaḥ-javam māruta-tulya-vegam jita-indriyam buddhimatām variṣṭham . vātātmajam vānara-yūtha-mukhyam śrī-rāma-dūtam śirasā namāmi .. 2
उद्यदादित्यसङ्काशं उदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ 3
उद्यत्-आदित्य-सङ्काशम् उदार-भुज-विक्रमम् । सर्व ॥ ३
udyat-āditya-saṅkāśam udāra-bhuja-vikramam . sarva .. 3
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ 4
श्री-राम-हृदय-आनन्दम् भक्त-कल्प-महीरुहम् । अभयम् वर-दम् दोर्भ्याम् कलये मारुतात्मजम् ॥ ४
śrī-rāma-hṛdaya-ānandam bhakta-kalpa-mahīruham . abhayam vara-dam dorbhyām kalaye mārutātmajam .. 4
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 5
श्री-राम राम राम इति रमे रामे मनोरमे । सहस्रनाम तद्-तुल्यम् राम-नाम वरानने ॥ ५
śrī-rāma rāma rāma iti rame rāme manorame . sahasranāma tad-tulyam rāma-nāma varānane .. 5
पादौ वायुसुतः पातु रामदूतस्तदङ्गुलीः । गुल्फौ हरीश्वरः पातु जङ्घे चार्णवलङ्घनः ॥ 6
पादौ वायुसुतः पातु रामदूतः तद्-अङ्गुलीः । गुल्फौ हरि-ईश्वरः पातु जङ्घे च अर्णव-लङ्घनः ॥ ६
pādau vāyusutaḥ pātu rāmadūtaḥ tad-aṅgulīḥ . gulphau hari-īśvaraḥ pātu jaṅghe ca arṇava-laṅghanaḥ .. 6
जानुनी मारुतिः पातु ऊरू पात्वसुरान्तकः । गुह्यं वज्रतनुः पातु जघनं तु जगद्धितः ॥ 7
जानुनी मारुतिः पातु ऊरू पातु असुर-अन्तकः । गुह्यम् वज्र-तनुः पातु जघनम् तु जगत्-हितः ॥ ७
jānunī mārutiḥ pātu ūrū pātu asura-antakaḥ . guhyam vajra-tanuḥ pātu jaghanam tu jagat-hitaḥ .. 7
आञ्जनेयः कटिं पातु नाभिं सौमित्रिजीवनः । उदरं पातु हृद्गेही हृदयं च महाबलः ॥ 8
आञ्जनेयः कटिम् पातु नाभिम् सौमित्रि-जीवनः । उदरम् पातु हृद्गेही हृदयम् च महा-बलः ॥ ८
āñjaneyaḥ kaṭim pātu nābhim saumitri-jīvanaḥ . udaram pātu hṛdgehī hṛdayam ca mahā-balaḥ .. 8
वक्षो वालायुधः पातु स्तनौ चाऽमितविक्रमः । पार्श्वौ जितेन्द्रियः पातु बाहू सुग्रीवमन्त्रकृत् ॥ 9
वक्षः वाल-आयुधः पातु स्तनौ च अ अमित-विक्रमः । पार्श्वौ जित-इन्द्रियः पातु बाहू सुग्रीव-मन्त्र-कृत् ॥ ९
vakṣaḥ vāla-āyudhaḥ pātu stanau ca a amita-vikramaḥ . pārśvau jita-indriyaḥ pātu bāhū sugrīva-mantra-kṛt .. 9
करावक्ष जयी पातु हनुमांश्च तदङ्गुलीः । पृष्ठं भविष्यद्र्बह्मा च स्कन्धौ मति मतां वरः ॥ 10
जयी पातु हनुमान् च तद्-अङ्गुलीः । पृष्ठम् च स्कन्धौ मति मताम् वरः ॥ १०
jayī pātu hanumān ca tad-aṅgulīḥ . pṛṣṭham ca skandhau mati matām varaḥ .. 10
कण्ठं पातु कपिश्रेष्ठो मुखं रावणदर्पहा । वक्त्रं च वक्तृप्रवणो नेत्रे देवगणस्तुतः ॥ 11
कण्ठम् पातु कपि-श्रेष्ठः मुखम् रावण-दर्प-हा । वक्त्रम् च वक्तृ-प्रवणः नेत्रे देव-गण-स्तुतः ॥ ११
kaṇṭham pātu kapi-śreṣṭhaḥ mukham rāvaṇa-darpa-hā . vaktram ca vaktṛ-pravaṇaḥ netre deva-gaṇa-stutaḥ .. 11
ब्रह्मास्त्रसन्मानकरो भ्रुवौ मे पातु सर्वदा । कामरूपः कपोले मे फालं वज्रनखोऽवतु ॥ 12
ब्रह्मास्त्र-सन्मान-करः भ्रुवौ मे पातु सर्वदा । कामरूपः कपोले मे फालम् वज्रनखः अवतु ॥ १२
brahmāstra-sanmāna-karaḥ bhruvau me pātu sarvadā . kāmarūpaḥ kapole me phālam vajranakhaḥ avatu .. 12
शिरो मे पातु सततं जानकीशोकनाशनः । श्रीरामभक्तप्रवरः पातु सर्वकलेबरम् ॥ 13
शिरः मे पातु सततम् जानकी-शोक-नाशनः । श्री-राम-भक्त-प्रवरः पातु सर्व-कलेबरम् ॥ १३
śiraḥ me pātu satatam jānakī-śoka-nāśanaḥ . śrī-rāma-bhakta-pravaraḥ pātu sarva-kalebaram .. 13
मामह्नि पातु सर्वज्ञः पातु रात्रौ महायशाः । विवस्वदन्तेवासी च सन्ध्ययोः पातु सर्वदा ॥ 14
माम् अह्नि पातु सर्वज्ञः पातु रात्रौ महा-यशाः । विवस्वत्-अन्तेवासी च सन्ध्ययोः पातु सर्वदा ॥ १४
mām ahni pātu sarvajñaḥ pātu rātrau mahā-yaśāḥ . vivasvat-antevāsī ca sandhyayoḥ pātu sarvadā .. 14
ब्रह्मादिदेवतादत्तवरः पातु निरन्तरम् । य इदं कवचं नित्यं पठेच्च शृणुयान्नरः ॥ 15
ब्रह्म-आदि-देवता-दत्त-वरः पातु निरन्तरम् । यः इदम् कवचम् नित्यम् पठेत् च शृणुयात् नरः ॥ १५
brahma-ādi-devatā-datta-varaḥ pātu nirantaram . yaḥ idam kavacam nityam paṭhet ca śṛṇuyāt naraḥ .. 15
दीर्घमायुरवाप्नोति बलं दृष्टिं च विन्दति । पादाक्रान्ता भविष्यन्ति पठतस्तस्य शत्रवः । स्थिरां सुकीर्तिमारोग्यं लभते शाश्वतं सुखम् ॥ 16
दीर्घम् आयुः अवाप्नोति बलम् दृष्टिम् च विन्दति । पाद-आक्रान्ताः भविष्यन्ति पठतः तस्य शत्रवः । स्थिराम् सु कीर्तिम् आरोग्यम् लभते शाश्वतम् सुखम् ॥ १६
dīrgham āyuḥ avāpnoti balam dṛṣṭim ca vindati . pāda-ākrāntāḥ bhaviṣyanti paṭhataḥ tasya śatravaḥ . sthirām su kīrtim ārogyam labhate śāśvatam sukham .. 16
इति निगदितवाक्यवृत्त तुभ्यंसकलमपि स्वयमाञ्जनेय वृत्तम् । अपि निजजनरक्षणैकदीक्षोवशग तदीय महामनुप्रभावः ॥ 17
इति निगदित-वाक्य-वृत्त तुभ्यम् सकलम् अपि स्वयम् आञ्जनेय वृत्तम् । अपि निज-जन-रक्षण-एक-दीक्षः-वशग तदीय महा-मनु-प्रभावः ॥ १७
iti nigadita-vākya-vṛtta tubhyam sakalam api svayam āñjaneya vṛttam . api nija-jana-rakṣaṇa-eka-dīkṣaḥ-vaśaga tadīya mahā-manu-prabhāvaḥ .. 17
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In