Kavacham

Hanuman Kavacham

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

अस्य श्री हनुमत् कवचस्तोत्रमहामन्त्रस्य । वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । श्री हनुमान् देवता । मारुतात्मज इति बीजं अञ्जनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
asya sri hanumat kavachastotramahamantrasya । vasistha rsih । anustup Chandah । sri hanuman devata marutatmaja iti bijam । anjanasunuriti saktih vayuputra iti kilakam hanumatprasada siddhyarthe jape viniyogah ॥

अथ कवचम्/ Kavacham Starts

उल्लङ्घ्य सिन्धोस्सलिलं सलीलंयश्शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कांनमामि तं प्राञ्जलिराञ्जनेयम् ॥ 1
ullanghya sindhossalilam salilamyassokavahnim janakatmajayah । adaya tenaiva dadaha lankamnamami tam pranjaliranjaneyam ॥ 1

मनोजवं मारुततुल्यवेगंजितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यंश्रीरामदूतं शिरसा नमामि ॥ 2
manojavam marutatulyavegamjitendriyam buddhimatam varistham । vatatmajam vanarayuthamukhyamsriramadutam sirasa namami ॥ 2
उद्यदादित्यसङ्काशं उदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ 3
udyadadityasankasam udarabhujavikramam । kandarpakotilavanyam sarvavidyavisaradam ॥ 3
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ 4
sriramahrdayanandam bhaktakalpamahiruham । abhayam varadam dorbhyam kalaye marutatmajam ॥ 4
श्रीराम राम रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 5
srirama rama rameti rame rame manorame । sahasranama tattulyam ramanama varanane ॥ 5
पादौ वायुसुतः पातु रामदूतस्तदङ्गुलीः । गुल्फौ हरीश्वरः पातु जङ्घे चार्णवलङ्घनः ॥ 6
padau vayusutah patu ramadutastadanguḻih । gulphau harisvarah patu janghe charnavalanghanah ॥ 6
जानुनी मारुतिः पातु ऊरू पात्वसुरान्तकः । गुह्यं वज्रतनुः पातु जघनं तु जगद्धितः ॥ 7
januni marutih patu uru patvasurantakah । guhyam vajratanuh patu jaghanam tu jagaddhitah ॥ 7
आञ्जनेयः कटिं पातु नाभिं सौमित्रिजीवनः । उदरं पातु हृद्गेही हृदयं च महाबलः ॥ 8
anjaneyah katim patu nabhim saumitrijivanah । udaram patu hrdgehi hrdayam cha mahabalah ॥ 8
वक्षो वालायुधः पातु स्तनौ चाऽमितविक्रमः । पार्श्वौ जितेन्द्रियः पातु बाहू सुग्रीवमन्त्रकृत् ॥ 9
vakso valayudhah patu stanau cha'mitavikramah । parsvau jitendriyah patu bahu sugrivamantrakrt ॥ 9
करावक्ष जयी पातु हनुमांश्च तदङ्गुलीः । पृष्ठं भविष्यद्र्बह्मा च स्कन्धौ मति मतां वरः ॥ 10
karavaksa jayi patu hanumamscha tadanguḻih । prstham bhavisyadrbahma cha skandhau mati matam varah ॥ 10
कण्ठं पातु कपिश्रेष्ठो मुखं रावणदर्पहा । वक्त्रं च वक्तृप्रवणो नेत्रे देवगणस्तुतः ॥ 11
kantham patu kapisrestho mukham ravanadarpaha । vaktram cha vaktrpravano netre devaganastutah ॥ 11
ब्रह्मास्त्रसन्मानकरो भ्रुवौ मे पातु सर्वदा । कामरूपः कपोले मे फालं वज्रनखोऽवतु ॥ 12
brahmastrasanmanakaro bhruvau me patu sarvada । kamarupah kapole me phalam vajranakho'vatu ॥ 12
शिरो मे पातु सततं जानकीशोकनाशनः । श्रीरामभक्तप्रवरः पातु सर्वकलेबरम् ॥ 13
siro me patu satatam janakisokanasanah । sriramabhaktapravarah patu sarvakaḻebaram ॥ 13
मामह्नि पातु सर्वज्ञः पातु रात्रौ महायशाः । विवस्वदन्तेवासी च सन्ध्ययोः पातु सर्वदा ॥ 14
mamahni patu sarvajnah patu ratrau mahayasah । vivasvadantevasi cha sandhyayoh patu sarvada ॥ 14
ब्रह्मादिदेवतादत्तवरः पातु निरन्तरम् । य इदं कवचं नित्यं पठेच्च शृणुयान्नरः ॥ 15
brahmadidevatadattavarah patu nirantaram । ya idam kavacham nityam pathechcha srnuyannarah ॥ 15
दीर्घमायुरवाप्नोति बलं दृष्टिं च विन्दति । पादाक्रान्ता भविष्यन्ति पठतस्तस्य शत्रवः । स्थिरां सुकीर्तिमारोग्यं लभते शाश्वतं सुखम् ॥ 16
dirghamayuravapnoti balam drstim cha vindati । padakranta bhavisyanti pathatastasya satravah । sthiram sukirtimarogyam labhate sasvatam sukham ॥ 16
इति निगदितवाक्यवृत्त तुभ्यंसकलमपि स्वयमाञ्जनेय वृत्तम् । अपि निजजनरक्षणैकदीक्षोवशग तदीय महामनुप्रभावः ॥ 17
iti nigaditavakyavrtta tubhyamsakalamapi svayamanjaneya vrttam । api nijajanaraksanaikadiksovasaga tadiya mahamanuprabhavah ॥ 17
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In