| |
|

This overlay will guide you through the buttons:

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥
nṛsiṃhakavacaṃ vakṣye prahlādenoditaṃ purā .sarvarakṣākaraṃ puṇyaṃ sarvopadravanāśanam .. 1 ..
सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥
sarvasampatkaraṃ caiva svargamokṣapradāyakam .dhyātvā nṛsiṃhaṃ deveśaṃ hemasiṃhāsanasthitam .. 2 ..
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥
vivṛtāsyaṃ trinayanaṃ śaradindusamaprabham .lakṣmyāliṅgitavāmāṅgaṃ vibhūtibhirupāśritam .. 3 ..
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥
caturbhujaṃ komalāṅgaṃ svarṇakuṇḍalaśobhitam .sarojaśobhitoraskaṃ ratnakeyūramudritam .. 4 ..
तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् ।इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥
taptakāñcanasaṅkāśaṃ pītanirmalavāsanam .indrādisuramaulisthasphuranmāṇikyadīptibhiḥ .. 5 ..
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥
virājitapadadvandvaṃ śaṅkhacakrādihetibhiḥ .garutmatā savinayaṃ stūyamānaṃ mudānvitam .. 6 ..
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥ 7 ॥
svahṛtkamalasaṃvāsaṃ kṛtvā tu kavacaṃ paṭhet .nṛsiṃho me śiraḥ pātu lokarakṣātmasambhavaḥ .. 7 ..
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥
sarvago'pi stambhavāsaḥ phālaṃ me rakṣatu dhvanim .nṛsiṃho me dṛśau pātu somasūryāgnilocanaḥ .. 8 ..
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥
smṛtiṃ me pātu nṛharirmunivaryastutipriyaḥ .nāsāṃ me siṃhanāsastu mukhaṃ lakṣmīmukhapriyaḥ .. 9 ..
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥ 10 ॥
sarvavidyādhipaḥ pātu nṛsiṃho rasanāṃ mama .vaktraṃ pātvinduvadanaḥ sadā prahlādavanditaḥ .. 10 ..
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् ।दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥
nṛsiṃhaḥ pātu me kaṇṭhaṃ skandhau bhūbharaṇāntakṛt .divyāstraśobhitabhujo nṛsiṃhaḥ pātu me bhujau .. 11 ..
करौ मे देववरदो नृसिंहः पातु सर्वतः ।हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥
karau me devavarado nṛsiṃhaḥ pātu sarvataḥ .hṛdayaṃ yogisādhyaśca nivāsaṃ pātu me hariḥ .. 12 ..
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥
madhyaṃ pātu hiraṇyākṣavakṣaḥkukṣividāraṇaḥ .nābhiṃ me pātu nṛhariḥ svanābhi brahmasaṃstutaḥ .. 13 ..
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥ 14 ॥
brahmāṇḍakoṭayaḥ kaṭyāṃ yasyāsau pātu me kaṭim .guhyaṃ me pātu guhyānāṃ mantrāṇāṃ guhyarūpadhṛk .. 14 ..
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥
ūrū manobhavaḥ pātu jānunī nararūpadhṛk .jaṅghe pātu dharābhārahartā yo'sau nṛkesarī .. 15 ..
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥
surarājyapradaḥ pātu pādau me nṛharīśvaraḥ .sahasraśīrṣā puruṣaḥ pātu me sarvaśastanum .. 16 ..
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥
mahograḥ pūrvataḥ pātu mahāvīrāgrajo'gnitaḥ .mahāviṣṇurdakṣiṇe tu mahājvālastu nairṛtau .. 17 ..
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥
paścime pātu sarveśo diśi me sarvatomukhaḥ .nṛsiṃhaḥ pātu vāyavyāṃ saumyāṃ bhūṣaṇavigrahaḥ .. 18 ..
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥
īśānyāṃ pātu bhadro me sarvamaṅgaladāyakaḥ .saṃsārabhayadaḥ pātu mṛtyormṛtyurnṛkesarī .. 19 ..
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥
idaṃ nṛsiṃhakavacaṃ prahlādamukhamaṇḍitam .bhaktimānyaḥ paṭhennityaṃ sarvapāpaiḥ pramucyate .. 20 ..
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥
putravān dhanavān loke dīrghāyurupajāyate .yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ prāpnotyasaṃśayam .. 21 ..
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥
sarvatra jayamāpnoti sarvatra vijayī bhavet .bhūmyantarikṣadivyānāṃ grahāṇāṃ vinivāraṇam .. 22 ..
वृश्चिकोरगसम्भूतविषापहरणं परम् ।ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥
vṛścikoragasambhūtaviṣāpaharaṇaṃ param .brahmarākṣasayakṣāṇāṃ dūrotsāraṇakāraṇam .. 23 ..
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥
bhūrje vā tālapatre vā kavacaṃ likhitaṃ śubham .karamūle dhṛtaṃ yena sidhyeyuḥ karmasiddhayaḥ .. 24 ..
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥
devāsuramanuṣyeṣu svaṃ svameva jayaṃ labhet .ekasandhyaṃ trisandhyaṃ vā yaḥ paṭhenniyato naraḥ .. 25 ..
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥
sarvamaṅgalamāṅgalyaṃ bhuktiṃ muktiṃ ca vindati .dvātriṃśatisahasrāṇi paṭhecchuddhātmanāṃ nṛṇām .. 26 ..
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27 ॥
kavacasyāsya mantrasya mantrasiddhiḥ prajāyate .anena mantrarājena kṛtvā bhasmābhimantraṇam .. 27 ..
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28 ॥
tilakaṃ vinyasedyastu tasya grahabhayaṃ haret .trivāraṃ japamānastu dattaṃ vāryabhimantrya ca .. 28 ..
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ 29 ॥
prāśayedyo naro mantraṃ nṛsiṃhadhyānamācaret .tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣisambhavāḥ .. 29 ..
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥
kimatra bahunoktena nṛsiṃhasadṛśo bhavet .manasā cintitaṃ yattu sa taccāpnotyasaṃśayam .. 30 ..
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥
garjantaṃ garjayantaṃ nijabhujapaṭalaṃ sphoṭayantaṃ haṭhantaṃ rūpyantaṃ tāpayantaṃ divi bhuvi ditijaṃ kṣepayantaṃ kṣipantam .krandantaṃ roṣayantaṃ diśi diśi satataṃ saṃharantaṃ bharantaṃ vīkṣantaṃ ghūrṇayantaṃ śaranikaraśatairdivyasiṃhaṃ namāmi ..
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् । 786
iti śrībrahmāṇḍapurāṇe prahlādoktaṃ śrī nṛsiṃha kavacam . 786
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In