Kavacham

Narasimha Kavacham

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥
nrsimhakavacham vaksye prahladenoditam pura । sarvaraksakaram punyam sarvopadravanasanam ॥ 1 ॥
सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥
sarvasampatkaram chaiva svargamoksapradayakam । dhyatva nrsimham devesam hemasimhasanasthitam ॥ 2 ॥
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥
vivrtasyam trinayanam saradindusamaprabham । laksmyaliṅgitavamaṅgam vibhutibhirupasritam ॥ 3 ॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥
chaturbhujam komalaṅgam svarnakunḍalasobhitam । sarojasobhitoraskam ratnakeyuramudritam ॥ 4 ॥
तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् ।इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥
taptakañchanasaṅkasam pītanirmalavasanam । indradisuramauḻisthasphuranmanikyadīptibhih॥ 5 ॥
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥
virajitapadadvandvam saṅkhachakradihetibhih। garutmata savinayam stuyamanam mudanvitam ॥ 6 ॥
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥ 7 ॥
svahrtkamalasamvasam krtva tu kavacham pathet । nrsimho me sirahpatu lokaraksatmasambhavah॥ 7 ॥
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥
sarvago'pi stambhavasahphalam me raksatu dhvanim । nrsimho me drsau patu somasuryagnilochanah॥ 8 ॥
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥
smrtim me patu nrharirmunivaryastutipriyah। nasam me simhanasastu mukham laksmīmukhapriyah॥ 9 ॥
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥ 10 ॥
sarvavidyadhipahpatu nrsimho rasanam mama । vaktram patvinduvadanahsada prahladavanditah॥ 10 ॥
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् ।दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥
nrsimhahpatu me kantham skandhau bhubharanantakrt । divyastrasobhitabhujo nrsimhahpatu me bhujau ॥ 11 ॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥
karau me devavarado nrsimhahpatu sarvatah। hrdayam yogisadhyascha nivasam patu me harih॥ 12 ॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥
madhyam patu hiranyaksavaksaḥkuksividaranah। nabhim me patu nrharihsvanabhi brahmasamstutah॥ 13 ॥
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥ 14 ॥
brahmanḍakotayahkatyam yasyasau patu me katim । guhyam me patu guhyanam mantranam guhyarupadhrk ॥ 14 ॥
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥
uru manobhavahpatu janunī nararupadhrk । jaṅghe patu dharabharaharta yo'sau nrkesarī ॥ 15 ॥
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥
surarajyapradahpatu padau me nrharīsvarah। sahasrasīrsa purusahpatu me sarvasastanum ॥ 16 ॥
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥
mahograhpurvatahpatu mahavīragrajo'gnitah। mahavisnurdaksine tu mahajvalastu nairrtau ॥ 17 ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥
paschime patu sarveso disi me sarvatomukhah। nrsimhahpatu vayavyam saumyam bhusanavigrahah॥ 18 ॥
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥
īsanyam patu bhadro me sarvamaṅgaḻadayakah। samsarabhayadahpatu mrtyormrtyurnrkesarī ॥ 19 ॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥
idam nrsimhakavacham prahladamukhamanḍitam । bhaktimanyahpathennityam sarvapapaihpramuchyate ॥ 20 ॥
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥
putravan dhanavan loke dīrghayurupajayate । yam yam kamayate kamam tam tam prapnotyasamsayam ॥ 21 ॥
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥
sarvatra jayamapnoti sarvatra vijayī bhavet । bhumyantariksadivyanam grahanam vinivaranam ॥ 22 ॥
वृश्चिकोरगसम्भूतविषापहरणं परम् ।ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥
vrschikoragasambhutavisapaharanam param । brahmaraksasayaksanam durotsaranakaranam ॥ 23 ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥
bhurje va taḻapatre va kavacham likhitam subham । karamule dhrtam yena sidhyeyuhkarmasiddhayah॥ 24 ॥
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥
devasuramanusyesu svam svameva jayam labhet । ekasandhyam trisandhyam va yahpathenniyato narah॥ 25 ॥
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥
sarvamaṅgaḻamaṅgaḻyam bhuktim muktim cha vindati । dvatrimsatisahasrani pathechChuddhatmanam nrnam ॥ 26 ॥
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27 ॥
kavachasyasya mantrasya mantrasiddhihprajayate । anena mantrarajena krtva bhasmabhimantranam ॥ 27 ॥
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28 ॥
tilakam vinyasedyastu tasya grahabhayam haret । trivaram japamanastu dattam varyabhimantrya cha ॥ 28 ॥
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ 29 ॥
prasayedyo naro mantram nrsimhadhyanamacharet । tasya rogahpranasyanti ye cha syuhkuksisambhavah॥ 29 ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥
kimatra bahunoktena nrsimhasadrso bhavet । manasa chintitam yattu sa tachchapnotyasamsayam ॥ 30 ॥
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥
garjantam garjayantam nijabhujapatalam sphotayantam hathantam rupyantam tapayantam divi bhuvi ditijam ksepayantam ksipantam । krandantam rosayantam disi disi satatam samharantam bharantam vīksantam ghurnayantam saranikarasatairdivyasimham namami ॥
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
iti srībrahmanḍapurane prahladoktam srī nrsimha kavacham ।
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In