| |
|

This overlay will guide you through the buttons:

न्यासः / Nyasa
अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
asya śrī caṇḍī kavacasya . brahmā ṛṣiḥ . anuṣṭup chandaḥ . cāmuṇḍā devatā . aṅganyāsokta mātaro bījam . navāvaraṇo mantraśaktiḥ . digbandha devatāḥ tatvam . śrī jagadambā prītyarthe saptaśatī pāṭhāṅgatvena jape viniyogaḥ ..
मार्कण्डेय उवाच । / Markandeya Uvacha
ॐ नमश्चण्डिकायै ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥
oṃ namaścaṇḍikāyai oṃ yadguhyaṃ paramaṃ loke sarvarakṣākaraṃ nṛṇām . yanna kasyacidākhyātaṃ tanme brūhi pitāmaha .. 1 ..
ब्रह्मोवाच । / Shri Brahma Uvacha
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥
asti guhyatamaṃ vipra sarvabhūtopakārakam . devyāstu kavacaṃ puṇyaṃ tacchṛṇuṣva mahāmune .. 2 ..
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥
prathamaṃ śailaputrī ca dvitīyaṃ brahmacāriṇī . tṛtīyaṃ candraghaṇṭeti kūṣmāṇḍeti caturthakam .. 3 ..
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥
pañcamaṃ skandamāteti ṣaṣṭhaṃ kātyāyanīti ca . saptamaṃ kālarātrīti mahāgaurīti cāṣṭamam .. 4 ..
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥
navamaṃ siddhidātrī ca navadurgāḥ prakīrtitāḥ . uktānyetāni nāmāni brahmaṇaiva mahātmanā .. 5 ..
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥
agninā dahyamānastu śatrumadhye gato raṇe . viṣame durgame caiva bhayārtāḥ śaraṇaṃ gatāḥ .. 6 ..
न तेषां जायते किञ्चिदशुभं रणसङ्कटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥
na teṣāṃ jāyate kiñcidaśubhaṃ raṇasaṅkaṭe . nāpadaṃ tasya paśyāmi śokaduḥkhabhayaṃ na hi .. 7 ..
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥
yaistu bhaktyā smṛtā nūnaṃ teṣāṃ vṛddhiḥ prajāyate . ye tvāṃ smaranti deveśi rakṣase tānnasaṃśayaḥ .. 8 ..
प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā . aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā .. 9 ..
माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥
māheśvarī vṛṣārūḍhā kaumārī śikhivāhanā . lakṣmīḥ padmāsanā devī padmahastā haripriyā .. 10 ..
श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥
śvetarūpadharā devī īśvarī vṛṣavāhanā . brāhmī haṃsasamārūḍhā sarvābharaṇabhūṣitā .. 11 ..
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥
ityetā mātaraḥ sarvāḥ sarvayogasamanvitāḥ . nānābharaṇāśobhāḍhyā nānāratnopaśobhitāḥ .. 12 ..
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥
dṛśyante rathamārūḍhā devyaḥ krodhasamākulāḥ . śaṅkhaṃ cakraṃ gadāṃ śaktiṃ halaṃ ca musalāyudham .. 13 ..
खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ 14 ॥
kheṭakaṃ tomaraṃ caiva paraśuṃ pāśameva ca . kuntāyudhaṃ triśūlaṃ ca śārṅgamāyudhamuttamam .. 14 ..
दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥
daityānāṃ dehanāśāya bhaktānāmabhayāya ca . dhārayantyāyudhānītthaṃ devānāṃ ca hitāya vai .. 15 ..
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥
namaste'stu mahāraudre mahāghoraparākrame . mahābale mahotsāhe mahābhayavināśini .. 16 ..
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि । प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ 17 ॥
trāhi māṃ devi duṣprekṣye śatrūṇāṃ bhayavardhini . prācyāṃ rakṣatu māmaindrī āgneyyāmagnidevatā .. 17 ..
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥
dakṣiṇe'vatu vārāhī nairṛtyāṃ khaḍgadhāriṇī . pratīcyāṃ vāruṇī rakṣedvāyavyāṃ mṛgavāhinī .. 18 ..
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥
udīcyāṃ pātu kaumārī aiśānyāṃ śūladhāriṇī . ūrdhvaṃ brahmāṇī me rakṣedadhastādvaiṣṇavī tathā .. 19 ..
एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥
evaṃ daśa diśo rakṣeccāmuṇḍā śavavāhanā . jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ .. 20 ..
अजिता वामपार्श्वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥
ajitā vāmapārśve tu dakṣiṇe cāparājitā . śikhāmudyotinī rakṣedumā mūrdhni vyavasthitā .. 21 ..
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी । त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ 22 ॥
mālādharī lalāṭe ca bhruvau rakṣedyaśasvinī . trinetrā ca bhruvormadhye yamaghaṇṭā ca nāsike .. 22 ..
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ 23 ॥
śaṅkhinī cakṣuṣormadhye śrotrayordvāravāsinī . kapolau kālikā rakṣetkarṇamūle tu śāṅkarī .. 23 ..
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥
nāsikāyāṃ sugandhā ca uttaroṣṭhe ca carcikā . adhare cāmṛtakalā jihvāyāṃ ca sarasvatī .. 24 ..
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ 25 ॥
dantān rakṣatu kaumārī kaṇṭhadeśe tu caṇḍikā . ghaṇṭikāṃ citraghaṇṭā ca mahāmāyā ca tāluke .. 25 ..
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥
kāmākṣī cibukaṃ rakṣedvācaṃ me sarvamaṅgalā . grīvāyāṃ bhadrakālī ca pṛṣṭhavaṃśe dhanurdharī .. 26 ..
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥
nīlagrīvā bahiḥ kaṇṭhe nalikāṃ nalakūbarī . skandhayoḥ khaḍginī rakṣedbāhū me vajradhāriṇī .. 27 ..
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥
hastayordaṇḍinī rakṣedambikā cāṅgulīṣu ca . nakhāñchūleśvarī rakṣetkukṣau rakṣetkuleśvarī .. 28 ..
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥
stanau rakṣenmahādevī manaḥśokavināśinī . hṛdaye lalitā devī udare śūladhāriṇī .. 29 ..
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥
nābhau ca kāminī rakṣedguhyaṃ guhyeśvarī tathā . pūtanā kāmikā meḍhraṃ gude mahiṣavāhinī .. 30 ..
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥
kaṭyāṃ bhagavatī rakṣejjānunī vindhyavāsinī . jaṅghe mahābalā rakṣetsarvakāmapradāyinī .. 31 ..
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥
gulphayornārasiṃhī ca pādapṛṣṭhe tu taijasī . pādāṅgulīṣu śrī rakṣetpādādhastalavāsinī .. 32 ..
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥
nakhān daṃṣṭrakarālī ca keśāṃścaivordhvakeśinī . romakūpeṣu kauberī tvacaṃ vāgīśvarī tathā .. 33 ..
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥
raktamajjāvasāmāṃsānyasthimedāṃsi pārvatī . antrāṇi kālarātriśca pittaṃ ca mukuṭeśvarī .. 34 ..
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ 35 ॥
padmāvatī padmakośe kaphe cūḍāmaṇistathā . jvālāmukhī nakhajvālāmabhedyā sarvasandhiṣu .. 35 ..
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा । अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥
śukraṃ brahmāṇi! me rakṣecchāyāṃ chatreśvarī tathā . ahaṅkāraṃ mano buddhiṃ rakṣenme dharmadhāriṇī .. 36 ..
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥
prāṇāpānau tathā vyānamudānaṃ ca samānakam . vajrahastā ca me rakṣetprāṇaṃ kalyāṇaśobhanā .. 37 ..
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥
rase rūpe ca gandhe ca śabde sparśe ca yoginī . sattvaṃ rajastamaścaiva rakṣennārāyaṇī sadā .. 38 ..
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥
āyū rakṣatu vārāhī dharmaṃ rakṣatu vaiṣṇavī . yaśaḥ kīrtiṃ ca lakṣmīṃ ca dhanaṃ vidyāṃ ca cakriṇī .. 39 ..
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥
gotramindrāṇi! me rakṣetpaśūnme rakṣa caṇḍike . putrān rakṣenmahālakṣmīrbhāryāṃ rakṣatu bhairavī .. 40 ..
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥
panthānaṃ supathā rakṣenmārgaṃ kṣemakarī tathā . rājadvāre mahālakṣmīrvijayā sarvataḥ sthitā .. 41 ..
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥ 42 ॥
rakṣāhīnaṃ tu yat-sthānaṃ varjitaṃ kavacena tu . tatsarvaṃ rakṣa me devi! jayantī pāpanāśinī .. 42 ..
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥
padamekaṃ na gacchettu yadīcchecchubhamātmanaḥ . kavacenāvṛto nityaṃ yatra yatraiva gacchati .. 43 ..
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ . yaṃ yaṃ cintayate kāmaṃ taṃ taṃ prāpnoti niścitam .. 44 ..
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ 45 ॥
paramaiśvaryamatulaṃ prāpsyate bhūtale pumān . nirbhayo jāyate martyaḥ saṅgrāmeṣvaparājitaḥ .. 45 ..
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥
trailokye tu bhavetpūjyaḥ kavacenāvṛtaḥ pumān . idaṃ tu devyāḥ kavacaṃ devānāmapi durlabham .. 46 ..
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥
yaḥ paṭhetprayato nityaṃ trisandhyaṃ śraddhayānvitaḥ . daivīkalā bhavettasya trailokyeṣvaparājitaḥ . 47 ..
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥
jīvedvarṣaśataṃ sāgramapamṛtyuvivarjitaḥ . naśyanti vyādhayaḥ sarve lūtāvisphoṭakādayaḥ .. 48 ..
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् । अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 49 ॥
sthāvaraṃ jaṅgamaṃ caiva kṛtrimaṃ caiva yadviṣam . abhicārāṇi sarvāṇi mantrayantrāṇi bhūtale .. 49 ..
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः । सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥
bhūcarāḥ khecarāścaiva julajāścopadeśikāḥ . sahajā kulajā mālā ḍākinī śākinī tathā .. 50 ..
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 51 ॥
antarikṣacarā ghorā ḍākinyaśca mahābalāḥ . grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ .. 51 ..
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः । नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥
brahmarākṣasavetālāḥ kūṣmāṇḍā bhairavādayaḥ . naśyanti darśanāttasya kavace hṛdi saṃsthite .. 52 ..
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ 53 ॥
mānonnatirbhavedrājñastejovṛddhikaraṃ param . yaśasā vardhate so'pi kīrtimaṇḍitabhūtale .. 53 ..
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ 54 ॥
japetsaptaśatīṃ caṇḍīṃ kṛtvā tu kavacaṃ purā . yāvadbhūmaṇḍalaṃ dhatte saśailavanakānanam .. 54 ..
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥
tāvattiṣṭhati medinyāṃ santatiḥ putrapautrikī . dehānte paramaṃ sthānaṃ yatsurairapi durlabham .. 55 ..
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥
prāpnoti puruṣo nityaṃ mahāmāyāprasādataḥ . labhate paramaṃ rūpaṃ śivena saha modate .. 56 ..
॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥
.. iti vārāhapurāṇe hariharabrahma viracitaṃ devyāḥ kavacaṃ sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In