anyapadārthapradhānaḥ

अन्यपदार्थप्रधानः बहुव्रीहिः ।।

anyapadārthapradhānaḥ bahuvrīhiḥ

In this kind of Samas, importance is given to none of the words but rather a different word. अन्यपदार्थप्रधानः is also called बहुव्रीहिः and is further divided into 2 subcategories:

समानधिकरणबहुव्रीहिः।

samānadhikaraṇabahuvrīhiḥ ||

नाम विग्रहः समास
द्वितियार्थबहुव्रीहिः प्राप्तः अग्निः यं सः प्राप्ताग्निः
तृतीयार्थबहुव्रीहिः ऊढः रथः यैस्ते ऊढरथाः
चतुर्थ्यर्थबहुव्रीहिः दत्तः पशुः यस्मै सः दत्तपशुः
पञ्चम्यर्थबहुव्रीहिः उद्धृताः शराः यस्मात् सः उद्धृतशरः
षष्ठ्यर्थबहुव्रीहिः वीराः पुरुषाः यासु ताः वीरपुरुषाः
सप्तम्यर्थबहुव्रीहिः महत् बलं यस्य सः महाबलः

विशेषः ।

viśeṣaḥ ||

नाम विग्रहः समास
बहुपदबहुव्रीहिः नीलम् उत्पलं वपुः यस्य सः नीलोत्पलवपुः
संख्योभयपद द्वौ वा त्रयो वा द्वित्राः
संख्योत्तरपद दशानां समीपे ये सन्ति ते उपदशां
सहपूर्वपद कलाभिः सह वर्तन्ते इति सकलाः
दिगन्तराललक्षणः दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तराळं सा दक्षिणपूर्वा
व्यतिहारलक्षणं केशेषु केशेषु गृहीत्वा इदं इदं युद्धं प्रवृतं केशाकेशि





namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In