pūrvapadārthapradhānaḥ

अनव्ययम् अव्ययं भवति इत्यव्ययीभावः।।

In this kind of Samas, the word before is called पूर्वपद and the word after is called उत्तरपद. Importance is given to the word before and the word after is omitted. पूर्वपदार्थप्रधानः is also called अव्ययीभावः and some examples are:

नाम विग्रहः समास
विभक्ति हरौ इति अधिहरि
समीपार्थ गङ्गायाः समीपम् उपगङ्गायाः
समृद्धि मद्राणां समृद्धि सुमन्द्रम्
अर्थाभाव मक्षिकाणाम् अभाव निर्मक्षिकम
अत्यय हिमस्य अत्ययः अतिहिमम्
असंप्रति निद्रा सम्प्रति न युज्यते अतिनिद्रम्
पश्चात् विष्णो पश्चात् अनुविष्णु
यथा रुपस्य योग्यम् अनुरुपम्
यौगपद्य चक्रेण युगपत् सचक्रम्
सम्पति क्षत्राणां सम्पति सुक्षत्रम्





namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In