uttarapadārthapradhānaḥ

उत्तरपदार्थप्रधानः तत्पुरुषः ।।

uttarapadārthapradhānaḥ tatpuruṣaḥ |

In this kind of Samas, importance is given to the word after. उत्तरपदार्थप्रधानः is also called तत्पुरुषः and is further divided into 4 subcategories:

सामान्यतत्पुरुषः ।

sāmānyatatpuruṣaḥ

नाम विग्रहः समास
द्वितियातत्पुरुषः धनम् आपन्नः धनापन्नः
तृतीयातत्पुरुषः पित्रा समः पितृसमः
चतुर्थीतत्पुरुषः गवे रक्षितम् गोरक्षितम्
पञ्चमीतत्पुरुषः बन्धनात् मुक्तः बंधनमुक्तः
षष्ठीतत्पुरुषः राज्ञः पुत्र राजपुत्र
सप्तमीतत्पुरुषः शास्त्रे प्रवीणः शास्त्रप्रवीणः

कर्मधारयः ।

karmadhārayaḥ

नाम विग्रहः समास
विशेषणपूर्वपद श्वेत अम्बरः श्वेताम्बरः
विशेषणोत्तरपद प्रिया सखा प्रियसखः
उपमानपूर्वपद चन्द्र इव उज्ज्वलः चन्द्रोज्ज्वलः
उपमानोत्तरपद नरः शार्दूलः इव नरशार्दूलः
अवधारणापूर्वपद ज्ञानम् एव धनम् ज्ञानधनम्
सम्भावनापूर्वपद भरतः इति राजा भरतराजः
मध्यमपदलोपः देवपूजकः ब्राह्मणः देवब्राह्मणः

द्विगुः।

dviguḥ

नाम विग्रहः समास
समाहारद्विगुः त्रयाणा फलानां समाहार त्रिफला
तद्धितार्थद्विगुः द्वयोः मात्रोः अपत्यम् पुमान द्वैमातुरः
उत्तरपदद्विगुः दस सहस्राणि सेना यस्य सः दशसहस्रसेन

नञ्प्रभृत्य ।

nañprabhṛtya

नाम विग्रहः समास
नञ्समासः न अश्वः अनश्वः
कुसमासः कुत्सितः पुरुषः कुपुरुषः





namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In