1 / 10
Purusha
Ekavachan
Dvivachana
Bahuvachan
Third Person
करोति
कुरुतः
कुर्वन्ति
Second Person
करोषि
कुरुथः
कुरुथ
First Person
करोमि
कुर्वः
कुर्मः
Third Person
अकरोत्
अकुरुताम्
अकुर्वन्
Second Person
अकरोः
अकुरुतम्
अकुरुत
First Person
अकरवम्
अकुर्व / अकुरुव
अकुर्म / अकुरुम
Third Person
अकार्षीत्
अकार्ष्टाम्
अकार्षुः
Second Person
अकार्षीः
अकार्ष्टम्
अकार्ष्ट
First Person
अकार्षम्
अकार्ष्व
अकार्ष्म
Third Person
चकार
चक्रतुः
चक्रुः
Second Person
चकर्थ
चक्रथुः
चक्र
First Person
चकर / चकार
चकृव
चकृम
Third Person
करिष्यति
करिष्यतः
करिष्यन्ति
Second Person
करिष्यसि
करिष्यथः
करिष्यथ
First Person
करिष्यामि
करिष्यावः
करिष्यामः
Third Person
कर्ता
कर्तारौ
कर्तारः
Second Person
कर्तासि
कर्तास्थः
कर्तास्थ
First Person
कर्तास्मि
कर्तास्वः
कर्तास्मः
Third Person
करोतु / कुरुतात्
कुरुताम्
कुर्वन्तु
Second Person
कुरु / कुरुतात्
कुरुतम्
कुरुत
First Person
करवाणि
करवाव
करवाम
Third Person
कुर्यात्
कुर्याताम्
कुर्युः
Second Person
कुर्याः
कुर्यातम्
कुर्यात
First Person
कुर्याम्
कुर्याव
कुर्याम
Third Person
क्रियात्
क्रियास्ताम्
क्रियासुः
Second Person
क्रियाः
क्रियास्तम्
क्रियास्त
First Person
क्रियासम्
क्रियास्व
क्रियास्म
Third Person
अकरिष्यत्
अकरिष्यताम्
अकरिष्यन्
Second Person
अकरिष्यः
अकरिष्यतम्
अकरिष्यत
First Person
अकरिष्यम्
अकरिष्याव
अकरिष्याम
Sign In