1 / 10
Purusha
Ekavachan
Dvivachana
Bahuvachan
Third Person
ध्यायति
ध्यायतः
ध्यायन्ति
Second Person
ध्यायसि
ध्यायथः
ध्यायथ
First Person
ध्यायामि
ध्यायावः
ध्यायामः
Third Person
अध्यायत्
अध्यायताम्
अध्यायन्
Second Person
अध्यायः
अध्यायतम्
अध्यायत
First Person
अध्यायम्
अध्यायाव
अध्यायाम
Third Person
अध्यासीत्
अध्यासिष्टाम्
अध्यासिषुः
Second Person
अध्यासीः
अध्यासिष्टम्
अध्यासिष्ट
First Person
अध्यासिषम्
अध्यासिष्व
अध्यासिष्म
Third Person
दध्यौ
दध्यतुः
दध्युः
Second Person
दध्याथ
दध्यिथ
दध्यथुः
First Person
दध्यौ
दध्यिव
दध्यिम
Third Person
ध्यास्यति
ध्यास्यतः
ध्यास्यन्ति
Second Person
ध्यास्यसि
ध्यास्यथः
ध्यास्यथ
First Person
ध्यास्यामि
ध्यास्यावः
ध्यास्यामः
Third Person
ध्याता
ध्यातारौ
ध्यातारः
Second Person
ध्यातासि
ध्यातास्थः
ध्यातास्थ
First Person
ध्यातास्मि
ध्यातास्वः
ध्यातास्मः
Third Person
ध्यायतु
ध्यायतात्
ध्यायताम्
Second Person
ध्याय
ध्यायतात्
ध्यायतम्
First Person
ध्यायानि
ध्यायाव
ध्यायाम
Third Person
ध्यायेत्
ध्यायेताम्
ध्यायेयुः
Second Person
ध्यायेः
ध्यायेतम्
ध्यायेत
First Person
ध्यायेयम्
ध्यायेव
ध्यायेम
Third Person
ध्यायात् ~ ध्येयात्
ध्यायास्ताम् ~ ध्येयास्ताम्
ध्यायासुः ~ ध्येयासुः
Second Person
ध्यायाः ~ ध्येयाः
ध्यायास्तम् ~ ध्येयास्तम्
ध्यायास्त ~ ध्येयास्त
First Person
ध्यायासम् ~ ध्येयासम्
ध्यायास्व ~ ध्येयास्व
ध्यायास्म ~ ध्येयास्म
Third Person
अध्यास्यत्
अध्यास्यताम्
अध्यास्यन्
Second Person
अध्यास्यः
अध्यास्यतम्
अध्यास्यत
First Person
अध्यास्यम्
अध्यास्याव
अध्यास्याम
Sign In