1 / 10
Purusha
Ekavachan
Dvivachana
Bahuvachan
Third Person
नयति
नयतः
नयन्ति
Second Person
नयसि
नयथः
नयथ
First Person
नयामि
नयावः
नयामः
Third Person
अनयत्
अनयताम्
अनयन्
Second Person
अनयः
अनयतम्
अनयत
First Person
अनयम्
अनयाव
अनयाम
Third Person
अनैषीत्
अनैष्टाम्
अनैषुः
Second Person
अनैषीः
अनैष्टम्
अनैष्ट
First Person
अनैषम्
अनैष्व
अनैष्म
Third Person
निनाय
निन्यतुः
निन्युः
Second Person
निनयिथ / निनेथ
निन्यथुः
निन्य
First Person
निनाय / निनय
निन्यिव
निन्यिम
Third Person
नेष्यति
नेष्यतः
नेष्यन्ति
Second Person
नेष्यसि
नेष्यथः
नेष्यथ
First Person
नेष्यामि
नेष्यावः
नेष्यामः
Third Person
नेता
नेतारौ
नेतारः
Second Person
नेतासि
नेतास्थः
नेतास्थ
First Person
नेतास्मि
नेतास्वः
नेतास्मः
Third Person
नयतु / नयतात्
नयताम्
नयन्तु
Second Person
नय / नयतात्
नयतम्
नयत
First Person
नयानि
नयाव
नयाम
Third Person
नयेत्
नयेताम्
नयेयुः
Second Person
नयेः
नयेतम्
नयेत
First Person
नयेयम्
नयेव
नयेम
Third Person
नीयात्
नीयास्ताम्
नीयासुः
Second Person
नीयाः
नीयास्तम्
नीयास्त
First Person
नीयासम्
नीयास्व
नीयास्म
Third Person
अनेष्यत्
अनेष्यताम्
अनेष्यन्
Second Person
अनेष्यः
अनेष्यतम्
अनेष्यत
First Person
अनेष्यम्
अनेष्याव
अनेष्याम
Sign In