| |
|

This overlay will guide you through the buttons:

वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा दम्भोजयोनिरसृजत्किल जीवदेहान् । स्थास्नूनि भूरुहमयानि तथा तिरश्चां जातिं मनुष्यनिवहानपि देवभेदान् ॥ 10.1 ॥
वैकुण्ठ वर्धित-बलः अथ भवत्-प्रसादा दम्भोजयोनिः असृजत् किल जीव-देहान् । स्थास्नूनि भूरुह-मयानि तथा तिरश्चाम् जातिम् मनुष्य-निवहान् अपि देव-भेदान् ॥ १०।१ ॥
vaikuṇṭha vardhita-balaḥ atha bhavat-prasādā dambhojayoniḥ asṛjat kila jīva-dehān . sthāsnūni bhūruha-mayāni tathā tiraścām jātim manuṣya-nivahān api deva-bhedān .. 10.1 ..
मिथ्याग्रहास्मिमतिरागविकोपभीति रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा । उद्दामतामसपदार्थविधानदून स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ 10.2 ॥
मिथ्या ग्रह-अस्मि-मति-राग-विकोप-भीति र-ज्ञान-वृत्तिम् इति पञ्चविधाम् स सृष्ट्वा । उद्दाम-तामस-पदार्थ-विधान-दून स्तेने त्वदीय-चरण-स्मरणम् विशुद्ध्यै ॥ १०।२ ॥
mithyā graha-asmi-mati-rāga-vikopa-bhīti ra-jñāna-vṛttim iti pañcavidhām sa sṛṣṭvā . uddāma-tāmasa-padārtha-vidhāna-dūna stene tvadīya-caraṇa-smaraṇam viśuddhyai .. 10.2 ..
तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ 10.3 ॥
तावत् ससर्ज मनसा सनकम् सनन्दम् भूयम् सनातन-मुनिम् च सनत्कुमारम् । ते सृष्टि-कर्मणि तु तेन नियुज्यमानाः जगृहुः न वाणीम् ॥ १०।३ ॥
tāvat sasarja manasā sanakam sanandam bhūyam sanātana-munim ca sanatkumāram . te sṛṣṭi-karmaṇi tu tena niyujyamānāḥ jagṛhuḥ na vāṇīm .. 10.3 ..
तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10.4 ॥
तावत् प्रकोप-मुदितम् प्रतिरुन्धतः अस्य भ्रू-मध्यतः अजनि मृडः भवत्-एक-देशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्य-आदौ रुरोद किल तेन स रुद्र-नामा ॥ १०।४ ॥
tāvat prakopa-muditam pratirundhataḥ asya bhrū-madhyataḥ ajani mṛḍaḥ bhavat-eka-deśaḥ . nāmāni me kuru padāni ca hā viriñce tya-ādau ruroda kila tena sa rudra-nāmā .. 10.4 ..
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥ 10.5 ॥
एकादश-आह्वय-तया च विभिन्न-रूपम् रुद्रम् विधाय दयिताः वनिताः च दत्त्वा । तावन्ति अदत्त च पदानि भवत्-प्रणुन्नः प्राह प्रजा-विरचनाय च स आदरम् तम् ॥ १०।५ ॥
ekādaśa-āhvaya-tayā ca vibhinna-rūpam rudram vidhāya dayitāḥ vanitāḥ ca dattvā . tāvanti adatta ca padāni bhavat-praṇunnaḥ prāha prajā-viracanāya ca sa ādaram tam .. 10.5 ..
रुद्राभिसृष्टभयदाकृतिरुद्रसंघ संपूर्यमाणाभुवनत्रयभीतचेताः । मा मा प्रजाः सृज तपश्चर मङ्गलाये त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥ 10.6 ॥
रुद्र-अभिसृष्ट-भय-द-आकृति-रुद्र-संघ संपूर्यमाणा भुवन-त्रय-भीत-चेताः । मा मा प्रजाः सृज तपः चर मङ्गलाये ति आचष्ट तम् कमल-भूः भवत्-ईरित-आत्मा ॥ १०।६ ॥
rudra-abhisṛṣṭa-bhaya-da-ākṛti-rudra-saṃgha saṃpūryamāṇā bhuvana-traya-bhīta-cetāḥ . mā mā prajāḥ sṛja tapaḥ cara maṅgalāye ti ācaṣṭa tam kamala-bhūḥ bhavat-īrita-ātmā .. 10.6 ..
तस्याथ सर्गरसिकस्य मरीचिरत्रि स्तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः । अङ्गादजायत भृगुश्च वसिष्ठदक्षौ श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥ 10.7 ॥
तस्य अथ सर्ग-रसिकस्य मरीचिः अत्रिः क्रतुमिनिः पुलहः पुलस्त्यः । अङ्गात् अजायत भृगुः च वसिष्ठ-दक्षौ श्री-नारदः च भगवन् भवत्-अंघ्रि-दासः ॥ १०।७ ॥
tasya atha sarga-rasikasya marīciḥ atriḥ kratuminiḥ pulahaḥ pulastyaḥ . aṅgāt ajāyata bhṛguḥ ca vasiṣṭha-dakṣau śrī-nāradaḥ ca bhagavan bhavat-aṃghri-dāsaḥ .. 10.7 ..
धर्मादिकानभ्सृजन्नथ कर्दमं च वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् । त्वद्बोधितैः सनकदक्षमुखैस्तनूजै रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥ 10.8 ॥
धर्म-आदिकान् अभ्सृजन् अथ कर्दमम् च वाणीम् विधाय विधिः अङ्गज-सङ्कुलः अभूत् । त्वद्-बोधितैः सनक-दक्ष-मुखैः तनूजैः रुद्-बोधितः च विरराम तमः विमुञ्चन् ॥ १०।८ ॥
dharma-ādikān abhsṛjan atha kardamam ca vāṇīm vidhāya vidhiḥ aṅgaja-saṅkulaḥ abhūt . tvad-bodhitaiḥ sanaka-dakṣa-mukhaiḥ tanūjaiḥ rud-bodhitaḥ ca virarāma tamaḥ vimuñcan .. 10.8 ..
वेदान्पुराणनिवहानपि सर्वविद्याः कुर्वन्निजाननगणाच्चतुराननोऽसौ । पुत्रेषु तेषु विनिधाय स सर्गवृद्धि मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ 10.9 ॥
वेदान् पुराण-निवहान् अपि सर्व-विद्याः कुर्वन् निज-आनन-गणात् चतुराननः असौ । पुत्रेषु तेषु विनिधाय स सर्ग-वृद्धि म प्राप्नुवन् तव पद-अम्बुजम् आश्रितः अभूत् ॥ १०।९ ॥
vedān purāṇa-nivahān api sarva-vidyāḥ kurvan nija-ānana-gaṇāt caturānanaḥ asau . putreṣu teṣu vinidhāya sa sarga-vṛddhi ma prāpnuvan tava pada-ambujam āśritaḥ abhūt .. 10.9 ..
जानन्नुपायमथ देहमजो विभज्य स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् । ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥ 10.10 ॥
जानन् उपायम् अथ देहम् अजः विभज्य स्त्रीपुंस-भावम् अभजत् मनु-तद्-वधूभ्याम् । ताभ्याम् च मानुष-कुलानि विवर्धयन् त्वम् गोविन्द मारुतपुर-ईश निरुन्धि रोगान् ॥ १०।१० ॥
jānan upāyam atha deham ajaḥ vibhajya strīpuṃsa-bhāvam abhajat manu-tad-vadhūbhyām . tābhyām ca mānuṣa-kulāni vivardhayan tvam govinda mārutapura-īśa nirundhi rogān .. 10.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In