तावत्ससर्ज मनसा सनकं सनन्दं भूयं सनातनमुनिं च सनत्कुमारम् । ते सृष्टिकर्मणि तु तेन नियुज्यमाना स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ 10.3 ॥
tāvatsasarja manasā sanakaṃ sanandaṃ bhūyaṃ sanātanamuniṃ ca sanatkumāram . te sṛṣṭikarmaṇi tu tena niyujyamānā stvatpādabhaktirasikā jagṛhurna vāṇīm .. 10.3 ..
तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10.4 ॥
tāvatprakopamuditaṃ pratirundhato'sya bhrūmadhyato'jani mṛḍo bhavadekadeśaḥ . nāmāni me kuru padāni ca hā viriñce tyādau ruroda kila tena sa rudranāmā .. 10.4 ..