| |
|

This overlay will guide you through the buttons:

क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥ 11.1 ॥
krameṇa sarge parivardhamāne kadāpi divyāḥ sanakādayaste . bhavadvilokāya vikuṇṭhalokaṃ prapedire mārutamandireśa .. 11.1 ..
मनोज्ञनौश्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ 11.2 ॥
manojñanauśreyasakānanādyairanekavāpamiṇimandiraiśca . anopamaṃ taṃ bhavato niketaṃ munīśvarāḥ prāpuratītakakṣyāḥ .. 11.2 ..
भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्थान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ 11.3 ॥
bhavaddidṛkṣūnbhavanaṃ vivikṣūndvāḥsthau jayasthān vijayo'pyarundhām . teṣāṃ ca citte padamāpa kopaḥ sarvaṃ bhavatpreraṇayaiva bhūman .. 11.3 ..
वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ 11.4 ॥
vaikuṇṭhalokānucitapraceṣtau kaṣṭau yuvāṃ daityagatiṃ bhajetam . iti praśaptau bhavadāśrayau tau harismṛtirno'stviti nematustān .. 11.4 ..
तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥ 11.5 ॥
tedetadājñāya bhavānavāptaḥ sahaiva lakṣmyā bahiraṃbujākṣa . khageśvarāṃsārpitacārubāhurānandayaṃstānabhirāmamūrtyā .. 11.5 ..
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौसंरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ 11.6 ॥
prasādya gīrbhiḥ stuvato munīndrānananyanāthāvatha pārṣadau tausaṃrambhayogena bhavaistribhirmāmupetamityāttakṛpāṃ nyagādīḥ .. 11.6 ..
त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ 11.7 ॥
tvadīyabhṛtyāvatha kāśyapāttau surārivīrāvuditau ditau dvau . sandhyāsamutpādanakaṣṭaceṣṭau yamau ca lokasya yamāvivānyau .. 11.7 ..
हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ 11.8 ॥
hiraṇyapūrvaḥ kaśipuḥ kilaikaḥ puro hiraṇyākṣa iti pratītaḥ . ubhau bhavannāthamaśeṣalokaṃ ruṣā nyarundhāṃ nijavāsanāndhau .. 11.8 ..
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥ 11.9 ॥
tayorhiraṇyākṣamahāsurendro raṇāya dhāvannanavāptavairī . bhavatpriyāṃ kṣmāṃ salile nimajya cacāra garvādvinadan gadāvān .. 11.9 ..
ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान् मरुदालयेश ॥ 11.10 ॥
tato jaleśātsadṛśaṃ bhavantaṃ niśamya babhrāma gaveṣayaṃstvām . bhaktaikadṛśyaḥ sa kṛpānidhe tvaṃ nirundhi rogān marudālayeśa .. 11.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In