स्वायम्भुवो मनुरथो जनसर्गशीलोदृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदङ्घ्रिसेवातुष्टाशयं मुनिजनैः सह सत्यलोके ॥ 12.1 ॥
svāyambhuvo manuratho janasargaśīlodṛṣṭvā mahīmasamaye salile nimagnām | sraṣṭāramāpa śaraṇaṃ bhavadaṅghrisevātuṣṭāśayaṃ munijanaiḥ saha satyaloke || 12.1 ||
कष्टं प्रजाः सृजति मय्यवन्र्निमग्नास्थानं सरोजभव कल्पय तत्प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भूरम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ 12.2 ॥
kaṣṭaṃ prajāḥ sṛjati mayyavanrnimagnāsthānaṃ sarojabhava kalpaya tatprajānām | ityevameṣa kathito manunā svayambhūrambhoruhākṣa tava pādayugaṃ vyacintīt || 12.2 ||
हा हा विभो जलमहं न्यपिबं पुरस्ताद्अद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदङ्घ्रियुगळं शरणं यतोऽस्यनासापुटात्समभवः शिशुकोलरूपी ॥ 12.3 ॥
hā hā vibho jalamahaṃ nyapibaṃ purastādadyāpi majjati mahī kimahaṃ karomi | itthaṃ tvadaṅghriyugaळṃ śaraṇaṃ yato'syanāsāpuṭātsamabhavaḥ śiśukolarūpī || 12.3 ||
अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात्भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ 12.4 ॥
aṅguṣṭhamātravapurutpatitaḥ purastātbhūyo'tha kumbhisadṛśaḥ samajṛmbhathāstvam | abhre tathāvidhamudīkṣya bhavantamuccairvismeratāṃ vidhiragātsaha sūnubhiḥ svaiḥ || 12.4 ||
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मेनासापुटात्किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरिशैलमात्रःसद्यो भवन्किल जगर्ज्जिथ घोरघोरम् ॥ 12.5 ॥
ko'sāvacintyamahimā kiṭirutthito menāsāpuṭātkimu bhavedajitasya māyā | itthaṃ vicintayati dhātariśailamātraḥsadyo bhavankila jagarjjitha ghoraghoram || 12.5 ||
तं ते निनादमुपकर्ण्य जनस्तपःस्थाःसत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ 12.6 ॥
taṃ te ninādamupakarṇya janastapaḥsthāḥsatyasthitāśca munayo nunuvurbhavantam | tatstotraharṣulamanāḥ pariṇadya bhūyastoyāśayaṃ vipulamūrtiravātarastvam || 12.6 ||
ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमाप्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णास्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ 12.7 ॥
ūrdhvaprasāriparidhūmrāvidhūtaromāprotkṣiptavāladhiravāṅmukhaghoraghoṇaḥ | tūrṇapradīrṇajaladaḥ parighūrṇadakṣṇāstotṝnmunīn śiśirayannavateritha tvam || 12.7 ||
अन्तर्जलं तदनु सङ्कुलनक्रचक्रंभ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्थानाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ 12.8 ॥
antarjalaṃ tadanu saṅkulanakracakraṃbhrāmyattimiṅgilakulaṃ kaluṣormimālam | āviśya bhīṣaṇaraveṇa rasātalasthānākampayanvasumatīmagaveṣayastvam || 12.8 ||
दृष्ट्वाऽथ दैत्यहतकेन रसातलान्तेसंवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान्दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ 12.9 ॥
dṛṣṭvā'tha daityahatakena rasātalāntesaṃveśitāṃ jhaṭiti kūṭakiṭirvibho tvam | āpātukānavigaṇayya surārikheṭāndaṃṣṭrāṅkureṇa vasudhāmadadhāḥ salīlam || 12.9 ||
अभ्युद्धरन्नथ धरां दशनाग्रलग्नमुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धातघोरसलिलाज्जलधेरुदञ्चन्क्तीडावराहवपुरीश्वर पाहि रोगात् ॥ 12.10 ॥
abhyuddharannatha dharāṃ daśanāgralagnamustāṅkurāṅkita ivādhikapīvarātmā | uddhātaghorasalilājjaladherudañcanktīḍāvarāhavapurīśvara pāhi rogāt || 12.10 ||