Narayaneeyam

Dashakam 15

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.1 ॥
matiriha guṇasaktā bandhakṛtteṣvasaktātvamṛtakṛduparundhe bhaktiyogastu saktim | mahadanugamalabhyā bhaktirevātra sādhyākapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.1 ||

Adhyaya : 149

Shloka :   1

प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.2 ॥
prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapihṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ | iti viditavibhāgo mucyate'sau prakṛtyākapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.2 ||

Adhyaya : 150

Shloka :   2

प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात्कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.3 ॥
prakṛtigataguṇaughairnājyate pūruṣo'yaṃyadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran | madanubhajanatattvālocanaiḥ sāpyapeyātkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.3 ||

Adhyaya : 151

Shloka :   3

विमलमतिरुपात्तैरासनाद्यैर्मदङ्गंगरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलंकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.4 ॥
vimalamatirupāttairāsanādyairmadaṅgaṃgaruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam | rucitulitatamālaṃ śīlayetānuvelaṃkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.4 ||

Adhyaya : 152

Shloka :   4

मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैःमयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्रीकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.5 ॥
mama guṇaguṇalīlākarṇanaiḥ kīrtinādyaiḥmayi surasaridoghaprakhyacittānuvṛttiḥ | bhavati paramabhaktiḥ sā hi mṛtyorvijetrīkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.5 ||

Adhyaya : 153

Shloka :   5

अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बंप्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी । विशति हि गृहसक्तो यातनां मय्यभक्तःकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.6 ॥
aha ha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃpratidinamanupuṣṇan strījito bālalāळ्ī | viśati hi gṛhasakto yātanāṃ mayyabhaktaḥkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.6 ||

Adhyaya : 154

Shloka :   6

युवतिजठरखिन्नो जातबोधोऽप्यकाण्डेप्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकालेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.7 ॥
yuvatijaṭharakhinno jātabodho'pyakāṇḍeprasavagalitabodhaḥ pīḍayollaṃṅghya bālyam | punarapi bata muhyatyeva tāruṇyakālekapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.7 ||

Adhyaya : 155

Shloka :   7

पितृसुरगणयाजी धार्मिको यो गृहस्थःस च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.8 ॥
pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥsa ca nipatati kāle dakṣiṇādhvopagāmī | mayi nihitamakāmaṃ karma tūdakpathārthekapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.8 ||

Adhyaya : 156

Shloka :   8

इति सुविदितवेद्यां देव हे देवहूतिंकृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्तात्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ 15.9 ॥
iti suviditavedyāṃ deva he devahūtiṃkṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ | vimalamatirathā'sau bhaktiyogena muktātvamapi janahitīrthaṃ vartase prāgudīcyām || 15.9 ||

Adhyaya : 157

Shloka :   9

परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिंसकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मेगुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ 15.10 ॥
parama kimu bahūktyā tvatpadāmbhojabhaktiṃsakalabhayavinetrīṃ sarvakāmopanetrīm | vadasi khalu dṛḍhaṃ tvaṃ tvadvidhūyāmayānmegurupavanapureśa tvayyupādhatsva bhaktim || 15.10 ||

Adhyaya : 158

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In