| |
|

This overlay will guide you through the buttons:

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.1 ॥
matiriha guṇasaktā bandhakṛtteṣvasaktātvamṛtakṛduparundhe bhaktiyogastu saktim . mahadanugamalabhyā bhaktirevātra sādhyākapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.1 ..
प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.2 ॥
prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapihṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ . iti viditavibhāgo mucyate'sau prakṛtyākapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.2 ..
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात्कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.3 ॥
prakṛtigataguṇaughairnājyate pūruṣo'yaṃyadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran . madanubhajanatattvālocanaiḥ sāpyapeyātkapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.3 ..
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गंगरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलंकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.4 ॥
vimalamatirupāttairāsanādyairmadaṅgaṃgaruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam . rucitulitatamālaṃ śīlayetānuvelaṃkapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.4 ..
मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैःमयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्रीकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.5 ॥
mama guṇaguṇalīlākarṇanaiḥ kīrtinādyaiḥmayi surasaridoghaprakhyacittānuvṛttiḥ . bhavati paramabhaktiḥ sā hi mṛtyorvijetrīkapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.5 ..
अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बंप्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी । विशति हि गृहसक्तो यातनां मय्यभक्तःकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.6 ॥
aha ha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃpratidinamanupuṣṇan strījito bālalāl̤ī . viśati hi gṛhasakto yātanāṃ mayyabhaktaḥkapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.6 ..
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डेप्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकालेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.7 ॥
yuvatijaṭharakhinno jātabodho'pyakāṇḍeprasavagalitabodhaḥ pīḍayollaṃṅghya bālyam . punarapi bata muhyatyeva tāruṇyakālekapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.7 ..
पितृसुरगणयाजी धार्मिको यो गृहस्थःस च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.8 ॥
pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥsa ca nipatati kāle dakṣiṇādhvopagāmī . mayi nihitamakāmaṃ karma tūdakpathārthekapilatanuriti tvaṃ devahūtyai nyagādīḥ .. 15.8 ..
इति सुविदितवेद्यां देव हे देवहूतिंकृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्तात्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ 15.9 ॥
iti suviditavedyāṃ deva he devahūtiṃkṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ . vimalamatirathā'sau bhaktiyogena muktātvamapi janahitīrthaṃ vartase prāgudīcyām .. 15.9 ..
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिंसकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मेगुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ 15.10 ॥
parama kimu bahūktyā tvatpadāmbhojabhaktiṃsakalabhayavinetrīṃ sarvakāmopanetrīm . vadasi khalu dṛḍhaṃ tvaṃ tvadvidhūyāmayānmegurupavanapureśa tvayyupādhatsva bhaktim .. 15.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In