मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.1 ॥
matiriha guṇasaktā bandhakṛtteṣvasaktātvamṛtakṛduparundhe bhaktiyogastu saktim | mahadanugamalabhyā bhaktirevātra sādhyākapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.1 ||
प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.2 ॥
prakṛtimahadahaṅkārāśca mātrāśca bhūtānyapihṛdapi daśākṣī pūruṣaḥ pañcaviṃśaḥ | iti viditavibhāgo mucyate'sau prakṛtyākapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.2 ||
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात्कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.3 ॥
prakṛtigataguṇaughairnājyate pūruṣo'yaṃyadi tu sajati tasyāṃ tadguṇāstaṃ bhajeran | madanubhajanatattvālocanaiḥ sāpyapeyātkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.3 ||
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गंगरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलंकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.4 ॥
vimalamatirupāttairāsanādyairmadaṅgaṃgaruḍasamadhirūḍhaṃ divyabhūṣāyudhāṅkam | rucitulitatamālaṃ śīlayetānuvelaṃkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.4 ||
मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैःमयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्रीकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.5 ॥
mama guṇaguṇalīlākarṇanaiḥ kīrtinādyaiḥmayi surasaridoghaprakhyacittānuvṛttiḥ | bhavati paramabhaktiḥ sā hi mṛtyorvijetrīkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.5 ||
अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बंप्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी । विशति हि गृहसक्तो यातनां मय्यभक्तःकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.6 ॥
aha ha bahulahiṃsāsañcitārthaiḥ kuṭumbaṃpratidinamanupuṣṇan strījito bālalāळ्ī | viśati hi gṛhasakto yātanāṃ mayyabhaktaḥkapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.6 ||
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डेप्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकालेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.7 ॥
yuvatijaṭharakhinno jātabodho'pyakāṇḍeprasavagalitabodhaḥ pīḍayollaṃṅghya bālyam | punarapi bata muhyatyeva tāruṇyakālekapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.7 ||
पितृसुरगणयाजी धार्मिको यो गृहस्थःस च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.8 ॥
pitṛsuragaṇayājī dhārmiko yo gṛhasthaḥsa ca nipatati kāle dakṣiṇādhvopagāmī | mayi nihitamakāmaṃ karma tūdakpathārthekapilatanuriti tvaṃ devahūtyai nyagādīḥ || 15.8 ||
इति सुविदितवेद्यां देव हे देवहूतिंकृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्तात्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ 15.9 ॥
iti suviditavedyāṃ deva he devahūtiṃkṛtanutimanugṛhya tvaṃ gato yogisaṅghaiḥ | vimalamatirathā'sau bhaktiyogena muktātvamapi janahitīrthaṃ vartase prāgudīcyām || 15.9 ||
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिंसकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मेगुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ 15.10 ॥
parama kimu bahūktyā tvatpadāmbhojabhaktiṃsakalabhayavinetrīṃ sarvakāmopanetrīm | vadasi khalu dṛḍhaṃ tvaṃ tvadvidhūyāmayānmegurupavanapureśa tvayyupādhatsva bhaktim || 15.10 ||