sammohanāya militāḥ madana-ādayaḥ te tvad-dāsikā-parimal̤aiḥ kila moham āpuḥ . dattām tvayā ca jagṛhuḥ trapayā eva sarva-svarvāsi-garva-śamanīm punar urvaśīm tām .. 16.7 ..
दक्षस्तु धातुरतिलाळनया रजोन्धोनात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्वंयज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ 16.9 ॥
PADACHEDA
दक्षः तु धातुः अति लाळनया त्वयि च कष्टम् अशान्तिः आसीत् । येन व्यरुन्ध स भवत्-तनुम् एव शर्वंयज्ञो च वैर-पिशुने स्व-सुताम् व्यमानीत् ॥ १६।९ ॥
TRANSLITERATION
dakṣaḥ tu dhātuḥ ati lāl̤anayā tvayi ca kaṣṭam aśāntiḥ āsīt . yena vyarundha sa bhavat-tanum eva śarvaṃyajño ca vaira-piśune sva-sutām vyamānīt .. 16.9 ..