उत्तानपादनृपतेर्मनुनन्दनस्यजाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सात्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ 17.1 ॥
uttānapādanṛpatermanunandanasyajāyā babhūva surucirnitarāmabhīṣṭā | anyā sunītiriti bharturanādṛtā sātvāmeva nityamagatiḥ śaraṇaṃ gatā'bhūt || 17.1 ||
अङ्के पितुः सुरुचिपुत्रकमुत्तमं तंदृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्यादुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ 17.2 ॥
aṅke pituḥ suruciputrakamuttamaṃ taṃdṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan | ācikṣipe kila śiśuḥ sutarāṃ surucyādussantyajā khalu bhavadvimukhairasūyā || 17.2 ||
त्वन्मोहिते पितरि पश्यति दारवश्येदूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसांत्वत्पादमेव शरणं शिशवे शशंस ॥ 17.3 ॥
tvanmohite pitari paśyati dāravaśyedūraṃ duruktinihataḥ sa gato nijāmbām | sā'pi svakarmagatisantaraṇāya puṃsāṃtvatpādameva śaraṇaṃ śiśave śaśaṃsa || 17.3 ||
आकर्ण्य सोऽपि भवदर्चनिश्चितात्मामानी निरेत्य नगरात्किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्गस्त्वामारराध तपसा मधुकाननान्ते ॥ 17.4 ॥
ākarṇya so'pi bhavadarcaniścitātmāmānī niretya nagarātkila pañcavarṣaḥ | sandṛṣṭanāradaniveditamantramārgastvāmārarādha tapasā madhukānanānte || 17.4 ||
ताते विषण्णहृदये नगरीं गतेनश्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेननिन्ये कठोरतपसा किल पञ्च मासान् ॥ 17.5 ॥
tāte viṣaṇṇahṛdaye nagarīṃ gatenaśrīnāradena parisāntvitacittavṛttau | bālastvadarpitamanāḥ kramavardhitenaninye kaṭhoratapasā kila pañca māsān || 17.5 ||
तावत्तपोबलनिरुच्छ्वसिते दिगन्तेदेवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्तादाविर्बभूविथ विभो गरुडाधिरूढः ॥ 17.6 ॥
tāvattapobalanirucchvasite digantedevārthitastvamudayatkaruṇārdracetāḥ | tvadrūpacidrasanilīnamateḥ purastādāvirbabhūvitha vibho garuḍādhirūḍhaḥ || 17.6 ||
त्वद्दर्शनप्रमदभारतरङ्गितं तंदृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशेसंस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ 17.7 ॥
tvaddarśanapramadabhārataraṅgitaṃ taṃdṛgbhyāṃ nimagnamiva rūparasāyane te | tuṣṭūṣamāṇamavagamya kapoladeśesaṃspṛṣṭavānasi dareṇa tathā''dareṇa || 17.7 ||
तावद्विबोधविमलं प्रणुवन्तमेनमाभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयःसर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ 17.8 ॥
tāvadvibodhavimalaṃ praṇuvantamenamābhāṣathāstvamavagamya tadīyabhāvam | rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥsarvottaraṃ dhruva padaṃ vinivṛttihīnam || 17.8 ||
इत्यूचिषि त्वयि गते नृपनन्दनोऽसौआनन्दिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकामस्ताते गते च वनमादृतराज्यभारः ॥ 17.9 ॥
ityūciṣi tvayi gate nṛpanandano'sauānanditākhilajano nagarīmupetaḥ | reme ciraṃ bhavadanugrahapūrṇakāmastāte gate ca vanamādṛtarājyabhāraḥ || 17.9 ||
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ 17.10 ॥
yakṣeṇa deva nihate punaruttame'sminyakṣaiḥ sa yuddhanirato virato manūktyā | śāntyā prasannahṛdayāddhanadādupetāttvadbhaktimeva sudṛḍhāmavṛṇonmahātmā || 17.10 ||
अन्ते भवत्पुरुषनीतविमानयातोमात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वंवातालयाधिप निरुन्धि ममामयौघान् ॥ 17.11 ॥
ante bhavatpuruṣanītavimānayātomātrā samaṃ dhruvapade mudito'yamāste | evaṃ svabhṛtyajanapālanaloladhīstvaṃvātālayādhipa nirundhi mamāmayaughān || 17.11 ||