| |
|

This overlay will guide you through the buttons:

उत्तानपादनृपतेर्मनुनन्दनस्यजाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सात्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ 17.1 ॥
uttānapādanṛpatermanunandanasyajāyā babhūva surucirnitarāmabhīṣṭā . anyā sunītiriti bharturanādṛtā sātvāmeva nityamagatiḥ śaraṇaṃ gatā'bhūt .. 17.1 ..
अङ्के पितुः सुरुचिपुत्रकमुत्तमं तंदृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्यादुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ 17.2 ॥
aṅke pituḥ suruciputrakamuttamaṃ taṃdṛṣṭvā dhruvaḥ kila sunītisuto'dhirokṣyan . ācikṣipe kila śiśuḥ sutarāṃ surucyādussantyajā khalu bhavadvimukhairasūyā .. 17.2 ..
त्वन्मोहिते पितरि पश्यति दारवश्येदूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसांत्वत्पादमेव शरणं शिशवे शशंस ॥ 17.3 ॥
tvanmohite pitari paśyati dāravaśyedūraṃ duruktinihataḥ sa gato nijāmbām . sā'pi svakarmagatisantaraṇāya puṃsāṃtvatpādameva śaraṇaṃ śiśave śaśaṃsa .. 17.3 ..
आकर्ण्य सोऽपि भवदर्चनिश्चितात्मामानी निरेत्य नगरात्किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्गस्त्वामारराध तपसा मधुकाननान्ते ॥ 17.4 ॥
ākarṇya so'pi bhavadarcaniścitātmāmānī niretya nagarātkila pañcavarṣaḥ . sandṛṣṭanāradaniveditamantramārgastvāmārarādha tapasā madhukānanānte .. 17.4 ..
ताते विषण्णहृदये नगरीं गतेनश्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेननिन्ये कठोरतपसा किल पञ्च मासान् ॥ 17.5 ॥
tāte viṣaṇṇahṛdaye nagarīṃ gatenaśrīnāradena parisāntvitacittavṛttau . bālastvadarpitamanāḥ kramavardhitenaninye kaṭhoratapasā kila pañca māsān .. 17.5 ..
तावत्तपोबलनिरुच्छ्वसिते दिगन्तेदेवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्तादाविर्बभूविथ विभो गरुडाधिरूढः ॥ 17.6 ॥
tāvattapobalanirucchvasite digantedevārthitastvamudayatkaruṇārdracetāḥ . tvadrūpacidrasanilīnamateḥ purastādāvirbabhūvitha vibho garuḍādhirūḍhaḥ .. 17.6 ..
त्वद्दर्शनप्रमदभारतरङ्गितं तंदृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशेसंस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ 17.7 ॥
tvaddarśanapramadabhārataraṅgitaṃ taṃdṛgbhyāṃ nimagnamiva rūparasāyane te . tuṣṭūṣamāṇamavagamya kapoladeśesaṃspṛṣṭavānasi dareṇa tathā''dareṇa .. 17.7 ..
तावद्विबोधविमलं प्रणुवन्तमेनमाभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयःसर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ 17.8 ॥
tāvadvibodhavimalaṃ praṇuvantamenamābhāṣathāstvamavagamya tadīyabhāvam . rājyaṃ ciraṃ samanubhūya bhajasva bhūyaḥsarvottaraṃ dhruva padaṃ vinivṛttihīnam .. 17.8 ..
इत्यूचिषि त्वयि गते नृपनन्दनोऽसौआनन्दिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकामस्ताते गते च वनमादृतराज्यभारः ॥ 17.9 ॥
ityūciṣi tvayi gate nṛpanandano'sauānanditākhilajano nagarīmupetaḥ . reme ciraṃ bhavadanugrahapūrṇakāmastāte gate ca vanamādṛtarājyabhāraḥ .. 17.9 ..
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ 17.10 ॥
yakṣeṇa deva nihate punaruttame'sminyakṣaiḥ sa yuddhanirato virato manūktyā . śāntyā prasannahṛdayāddhanadādupetāttvadbhaktimeva sudṛḍhāmavṛṇonmahātmā .. 17.10 ..
अन्ते भवत्पुरुषनीतविमानयातोमात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वंवातालयाधिप निरुन्धि ममामयौघान् ॥ 17.11 ॥
ante bhavatpuruṣanītavimānayātomātrā samaṃ dhruvapade mudito'yamāste . evaṃ svabhṛtyajanapālanaloladhīstvaṃvātālayādhipa nirundhi mamāmayaughān .. 17.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In