जातस्य ध्रुवकुल एव तुङ्गकीर्तेरङ्गस्य व्यजनि सुतः स वेननामा । तद्दोषव्यथितमतिः स राजवर्यस्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ 18.1 ॥
jātasya dhruvakula eva tuṅgakīrteraṅgasya vyajani sutaḥ sa venanāmā | taddoṣavyathitamatiḥ sa rājavaryastvatpāde vihitamanā vanaṃ gato'bhūt || 18.1 ||
पापोऽपि क्षितितलपालनाय वेनःपौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन्भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ 18.2 ॥
pāpo'pi kṣititalapālanāya venaḥpaurādyairupanihitaḥ kaṭhoravīryaḥ | sarvebhyo nijabalameva saṃpraśaṃsanbhūcakre tava yajanānyayaṃ nyarautsīt || 18.2 ||
सम्प्राप्ते हितकथनाय तापसौधेमत्तोऽन्यो भवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तैःशापाग्नौ शलभदशामनायि वेनः ॥ 18.3 ॥
samprāpte hitakathanāya tāpasaudhematto'nyo bhavanapatirna kaścaneti | tvannindāvacanaparo munīśvaraistaiḥśāpāgnau śalabhadaśāmanāyi venaḥ || 18.3 ||
तन्नाशात्खलजनभीरुकैर्मुनीन्द्रैस्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डात्दोर्दण्डे परिमथिते त्वमाविरासीः ॥ 18.4 ॥
tannāśātkhalajanabhīrukairmunīndraistanmātrā ciraparirakṣite tadaṅge | tyaktāghe parimathitādathorudaṇḍātdordaṇḍe parimathite tvamāvirāsīḥ || 18.4 ||
विख्यातः पृथुरिति तापसोपदिष्टैःसूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसम्पदं धरित्रींआक्रान्तां निजधनुषा समामकार्षीः ॥ 18.5 ॥
vikhyātaḥ pṛthuriti tāpasopadiṣṭaiḥsūtādyaiḥ pariṇutabhāvibhūrivīryaḥ | venārtyā kabalitasampadaṃ dharitrīṃākrāntāṃ nijadhanuṣā samāmakārṣīḥ || 18.5 ||
भूयस्तां निजकुलमुख्यवत्सयुक्तैर्देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानिस्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ 18.6 ॥
bhūyastāṃ nijakulamukhyavatsayuktairdevādyaiḥ samucitacārubhājaneṣu | annādīnyabhilaṣitāni yāni tānisvacchandaṃ surabhitanūmadūduhastvam || 18.6 ||
आत्मानं यहति मखैस्त्वयि त्रिधामन्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषोहृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ 18.7 ॥
ātmānaṃ yahati makhaistvayi tridhāmannārabdhe śatatamavājimedhayāge | spardhāluḥ śatamakha etya nīcaveṣohṛtvā'śvaṃ tava tanayāt parājito'bhūt || 18.7 ||
देवेन्द्रं मुहुरिति वाजिनं हरन्तंवह्नौ तं मुनवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतोः समाप्तौसाक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ 18.8 ॥
devendraṃ muhuriti vājinaṃ harantaṃvahnau taṃ munavaramaṇḍale juhūṣau | rundhāne kamalabhave kratoḥ samāptausākṣāttvaṃ madhuripumaikṣathāḥ svayaṃ svam || 18.8 ||
तद्दत्तं वरमुपलभ्य भक्तिमेकांगङ्गान्ते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंसन्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ 18.9 ॥
taddattaṃ varamupalabhya bhaktimekāṃgaṅgānte vihitapadaḥ kadāpi deva | satrasthaṃ muninivahaṃ hitāni śaṃsannaikṣiṣṭhāḥ sanakamukhān munīn purastāt || 18.9 ||
विज्ञानं सनकमुखोदितं दधानःस्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मेरोगौघं प्रशमय वातगेहवासिन् ॥ 18.10 ॥
vijñānaṃ sanakamukhoditaṃ dadhānaḥsvātmānaṃ svayamagamo vanāntasevī | tattādṛkpṛthuvapurīśa satvaraṃ merogaughaṃ praśamaya vātagehavāsin || 18.10 ||