| |
|

This overlay will guide you through the buttons:

पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ । प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ 19.1 ॥
pṛthostu naptā pṛthudharmakarmaṭhaḥ prācīnabarhiryuvatau śatadṝtau . pracetaso nāma sucetasaḥ sutānajījanattvatkaruṇāṅkurāniva .. 19.1 ..
पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते । पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ 19.2 ॥
pituḥ sisṛkṣāniratasya śāsanādbhavattapasyābhiratā daśāpi te . payonidhiṃ paścimametya tattaṭe sarovaraṃ sandadṛśurmanoharam .. 19.2 ..
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् ॥ 19.3 ॥
tadā bhavattīrthamidaṃ samāgato bhavo bhavatsevakadarśanādṛtaḥ . prakāśamāsādya puraḥ pracetasāmupādiśadbhaktatamastavastavam .. 19.3 ..
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥ 19.4 ॥
stavaṃ japantastamamī jalāntare bhavantamāseviṣatāyutaṃ samāḥ . bhavatsukhāsvādarasādamīṣviyānbabhūva kalo dhruvavanna śīghratā .. 19.4 ..
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ 19.5 ॥
tapobhireṣāmatimātravardhibhiḥ sa yajñahiṃsānirato'pi pāvitaḥ . pitā'pi teṣāṃ gṛhayātanāradapradarśitātmā bhavadātmatāṃ yayau .. 19.5 ..
कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ 19.6 ॥
kṛpābalenaiva puraḥ pracetasāṃ prakāśamāgāḥ patagendravāhanaḥ . virāji cakrādivarāyudhāṃśubhiḥ bhujābhiraṣṭābhirudañcitadyutiḥ .. 19.6 ..
प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः । भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ 19.7 ॥
pracetasāṃ tāvadayācatāmapiḥ tvameva kāruṇyabharādvārānadāḥ . bhavadvicintā'pi śivāyadehināṃ bhavatvasau rudranutiśca kāmadā .. 19.7 ..
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ 19.8 ॥
avāpya kāntāṃ tanayāṃ mahīruhāṃ tayā ramadhvaṃ daśalakṣavatsarīm . suto'stu dakṣo nanu tatkṣaṇācca māṃ prayāsyatheti nyagado mudaiva tān .. 19.8 ..
ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ 19.9 ॥
tataśca te bhūtalarodhinastarūnkṛdhā dahanto druhiṇena vāritāḥ . drumaiśca dattāṃ tanayāmavāpya tāṃ tvaduktakālaṃ sukhino'bhiremire .. 19.9 ..
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया । अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् ॥ 19.10 ॥
avāpya dakṣaṃ ca sutaṃ kṛtādhvarāḥ pracetaso nāradalabdhayādhiyā . avāpurānandapadaṃ tathāvidhastvamīśa vātālayanātha pāhimām .. 19.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In