सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ 2.1 ॥
sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam | gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojvalatkaustubhaṃ tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje || 2.1 ||
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ 2.2 ॥
keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām | kāñcitkāñcinakāñcilāñcchitalasatpītāmbarālambinī mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam || 2.2 ||
यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्cअर्यतोऽ प्याश्cअर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ 2.3 ॥
yattrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi | saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato' pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho || 2.3 ||
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ 2.4 ॥
tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya saṃpanmayī sā devī paramotsukā cirataraṃ nā'ste svabhakteṣvapi | tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka premasthairyamayādacāpalabalāccāpalyavārtodabhūt || 2.4 ||
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ 2.5 ॥
lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate | ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā steṣveṣā vasati sthiraiva dayitaprastāvadattādarā || 2.5 ||
एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ 2.6 ॥
evaṃbhūtamanojñatānavasudhāniṣyandasandohanaṃ tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śrṛṇvatām | sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ || 2.6 ||
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ 2.7 ॥
evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat karmajñānamayādbhṛśottamataro yogīśvarairgīyate | saundaryaikarasātmake tvayi khalu premaprakarṣātmikā bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha || 2.7 ||
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ 2.8 ॥
niṣkāmaṃ niyatasvadharmacaraṇaṃ yatkarmayogābhidhaṃ taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ | tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī || 2.8 ||
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युcइततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन श्cइत्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ 2.9 ॥
atyāyāsakarāṇi karmapaṭalānyācarya niryanmalāḥ bodhe bhaktipathe'thavāpyucitatāmāyānti kiṃ tāvatā | kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna ścittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ || 2.9 ||
त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती । सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ 2.10 ॥
tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ siddhyantī vimalapraṣodhapadavīmakleśatastanvatī | sadyaḥ siddhikarī jayatyayi vibho saivāstu me tvatpada premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara || 2.10 ||