| |
|

This overlay will guide you through the buttons:

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ 2.1 ॥
sūryaspardhikirīṭamūrdhvatilakaprodbhāsiphālāntaraṃ kāruṇyākulanetramārdrahasitollāsaṃ sunāsāpuṭam . gaṇḍodyanmakarābhakuṇḍalayugaṃ kaṇṭhojvalatkaustubhaṃ tvadrūpaṃ vanamālyahārapaṭalaśrīvatsadīpraṃ bhaje .. 2.1 ..
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ 2.2 ॥
keyūrāṅgadakaṅkaṇottamamahāratnāṅgulīyāṅkita śrīmadbāhucatuṣkasaṅgatagadāśaṅkhāripaṅkeruhām . kāñcitkāñcinakāñcilāñcchitalasatpītāmbarālambinī mālambe vimalāmbujadyutipadāṃ mūrtiṃ tavārticchidam .. 2.2 ..
यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्cअर्यतोऽ प्याश्cअर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ 2.3 ॥
yattrailokyamahīyaso'pi mahitaṃ sammohanaṃ mohanāt kāntaṃ kāntinidhānato'pi madhuraṃ mādhuryadhuryādapi . saundaryottarato'pi sundarataraṃ tvadrūpamāścaryato' pyāścaryaṃ bhuvane na kasya kutukaṃ puṣṇāti viṣṇo vibho .. 2.3 ..
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ 2.4 ॥
tattādṛṅmadhurātmakaṃ tava vapuḥ samprāpya saṃpanmayī sā devī paramotsukā cirataraṃ nā'ste svabhakteṣvapi . tenāsyā bata kaṣṭamacyuta vibho tvadrūpamānojñaka premasthairyamayādacāpalabalāccāpalyavārtodabhūt .. 2.4 ..
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ 2.5 ॥
lakṣmīstāvakarāmaṇīyakahṛtaiveyaṃ pareṣvasthire tyasminnanyadapi pramāṇamadhunā vakṣyāmi lakṣmīpate . ye tvaddhyānaguṇānukīrtanarasāsaktā hi bhaktā janā steṣveṣā vasati sthiraiva dayitaprastāvadattādarā .. 2.5 ..
एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ 2.6 ॥
evaṃbhūtamanojñatānavasudhāniṣyandasandohanaṃ tvadrūpaṃ paracidrasāyanamayaṃ cetoharaṃ śrṛṇvatām . sadyaḥ prerayate matiṃ madayate romāñcayatyaṅgakaṃ vyāsiñcatyapi śītabāṣpavisarairānandamūrcchodbhavaiḥ .. 2.6 ..
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ 2.7 ॥
evambhūtatayā hi bhaktyabhihito yogaḥ sa yogadvayat karmajñānamayādbhṛśottamataro yogīśvarairgīyate . saundaryaikarasātmake tvayi khalu premaprakarṣātmikā bhaktirniśramameva viśvapuruṣairlabhyā ramāvallabha .. 2.7 ..
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ 2.8 ॥
niṣkāmaṃ niyatasvadharmacaraṇaṃ yatkarmayogābhidhaṃ taddūretyaphalaṃ yadaupaniṣadajñānopalabhyaṃ punaḥ . tattvavyaktatayā sudurgamataraṃ cittasya tasmādvibho tvatpremātmakabhaktireva satataṃ svadīyasī śreyasī .. 2.8 ..
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युcइततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन श्cइत्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ 2.9 ॥
atyāyāsakarāṇi karmapaṭalānyācarya niryanmalāḥ bodhe bhaktipathe'thavāpyucitatāmāyānti kiṃ tāvatā . kliṣṭvā tarkapathe paraṃ tava vapurbrahmākhyamanye puna ścittārdratvamṛte vicintya bahubhiḥ sidhyanti janmāntaraiḥ .. 2.9 ..
त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती । सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ 2.10 ॥
tvadbhaktistu kathārasāmṛtajñarīnirmajjanena svayaṃ siddhyantī vimalapraṣodhapadavīmakleśatastanvatī . sadyaḥ siddhikarī jayatyayi vibho saivāstu me tvatpada premaprauḍhirasārdratā drutataraṃ vātālayādhīśvara .. 2.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In