| |
|

This overlay will guide you through the buttons:

मध्योद्भवओ भुव इळावृतनाम्नि वर्षेगौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः सुमुपास्यमानंसङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥ 21.1 ॥
madhyodbhavao bhuva il̤āvṛtanāmni varṣegaurīpradhānavanitājanamātrabhāji . śarveṇa mantranutibhiḥ sumupāsyamānaṃsaṅkarṣaṇātmakamadhīśvara saṃśraye tvām .. 21.1 ..
भद्राश्वनामक इळावृतपूर्ववर्षेभद्रश्रवोभिरृषिभिः परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणंध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ 21.2 ॥
bhadrāśvanāmaka il̤āvṛtapūrvavarṣebhadraśravobhirṛṣibhiḥ pariṇūyamānam . kalpāntagūḍhanigamoddharaṇapravīṇaṃdhyāyāmi deva hayaśīrṣatanuṃ bhavantam .. 21.2 ..
ध्यायामि दक्षिणगते हरिवर्षवर्षेप्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्धज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ 21.3 ॥
dhyāyāmi dakṣiṇagate harivarṣavarṣeprāhlādamukhyapuruṣaiḥ pariṣevyamāṇam . uttuṅgaśāntadhavalākṛtimekaśuddhajñānapradaṃ narahariṃ bhagavan bhavantam .. 21.3 ..
वर्षे प्रतीचि ललितात्मनि केतुमालेलीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं ॥ 21.4 ॥
varṣe pratīci lalitātmani ketumālelīlāviśeṣalalitasmitaśobhanāṅgam . lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ .. 21.4 ..
रम्येह्युदीचि खलु रम्यकनाम्नि वर्षेतद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तंमत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ 21.5 ॥
ramyehyudīci khalu ramyakanāmni varṣetadvarṣanāthamanuvaryasaparyamāṇam . bhaktaikavatsalamamatsarahṛtsu bhāntaṃmatsyākṛtiṃ bhuvananātha bhaje bhavantam .. 21.5 ..
वर्षं हिरण्मयसमाह्वयमौत्तराहमासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमायंतं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ 21.6 ॥
varṣaṃ hiraṇmayasamāhvayamauttarāhamāsīnamadridhṛtikarmaṭhakāmaṭhāṅgam . saṃsevate pitṛgaṇapravaro'ryamāyaṃtaṃ tvāṃ bhajāmi bhagavan paracinmayātman .. 21.6 ..
किं चोत्तरेषु कुरुषु प्रियया धरण्यासंसेवितो महितमन्त्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मात्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ॥ 21.7 ॥
kiṃ cottareṣu kuruṣu priyayā dharaṇyāsaṃsevito mahitamantranutiprabhedaiḥ . daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmātvaṃ pāhi vijñanutayajñavarāhamūrte .. 21.7 ..
याम्यां दिशं भजति किंपुरुषाख्यवर्षेसंसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशालीरामात्मकः परिलसन्परिपाहि विष्णो ॥ 21.8 ॥
yāmyāṃ diśaṃ bhajati kiṃpuruṣākhyavarṣesaṃsevito hanumatā dṛḍhabhaktibhājā . sītābhirāmaparamādbhutarūpaśālīrāmātmakaḥ parilasanparipāhi viṣṇo .. 21.8 ..
श्रीनारदेन सह भारतखण्डमुख्यैस्त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षीनारायणो नरसखः परिपाहि भूमन् ॥ 21.9 ॥
śrīnāradena saha bhāratakhaṇḍamukhyaistvaṃ sāṃkhyayoganutibhiḥ samupāsyamānaḥ . ākalpakālamiha sādhujanābhirakṣīnārāyaṇo narasakhaḥ paripāhi bhūman .. 21.9 ..
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपंद्वीये भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाकेत्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ 21.10 ॥
plākṣe'rkarūpamayi śālmala indurūpaṃdvīye bhajanti kuśanāmani vahnirūpam . krauñce'mburūpamatha vāyumayaṃ ca śāketvāṃ brahmarūpamayi puṣkaranāmni lokāḥ .. 21.10 ..
सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्चपुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यःसन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन् ॥ 21.11 ॥
sarvairdhruvīdibhiruḍuprakarairgrahaiścapucchādikeṣvavayaveṣvabhikalpyamānaiḥ . tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥsandhyāsu rundhi narakaṃ mama sindhuśāyain .. 21.11 ..
पाताळमूलभुवि शेषतनुं भवन्तंलोकैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्जुष्टं भजे हर गदान्गुरुगेहनाथ ॥ 21.12 ॥
pātāl̤amūlabhuvi śeṣatanuṃ bhavantaṃlokaikakuṇḍalavirājisahasraśīrṣam . nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhirjuṣṭaṃ bhaje hara gadāngurugehanātha .. 21.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In