Narayaneeyam

Dashakam 21

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
मध्योद्भवओ भुव इळावृतनाम्नि वर्षेगौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः सुमुपास्यमानंसङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥ 21.1 ॥
madhyodbhavao bhuva iळ्āvṛtanāmni varṣegaurīpradhānavanitājanamātrabhāji | śarveṇa mantranutibhiḥ sumupāsyamānaṃsaṅkarṣaṇātmakamadhīśvara saṃśraye tvām || 21.1 ||

Adhyaya : 210

Shloka :   1

भद्राश्वनामक इळावृतपूर्ववर्षेभद्रश्रवोभिरृषिभिः परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणंध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ 21.2 ॥
bhadrāśvanāmaka iळ्āvṛtapūrvavarṣebhadraśravobhirṛṣibhiḥ pariṇūyamānam | kalpāntagūḍhanigamoddharaṇapravīṇaṃdhyāyāmi deva hayaśīrṣatanuṃ bhavantam || 21.2 ||

Adhyaya : 211

Shloka :   2

ध्यायामि दक्षिणगते हरिवर्षवर्षेप्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्धज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ 21.3 ॥
dhyāyāmi dakṣiṇagate harivarṣavarṣeprāhlādamukhyapuruṣaiḥ pariṣevyamāṇam | uttuṅgaśāntadhavalākṛtimekaśuddhajñānapradaṃ narahariṃ bhagavan bhavantam || 21.3 ||

Adhyaya : 212

Shloka :   3

वर्षे प्रतीचि ललितात्मनि केतुमालेलीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं ॥ 21.4 ॥
varṣe pratīci lalitātmani ketumālelīlāviśeṣalalitasmitaśobhanāṅgam | lakṣmyā prajāpatisutaiśca niṣevyamāṇaṃ || 21.4 ||

Adhyaya : 213

Shloka :   4

रम्येह्युदीचि खलु रम्यकनाम्नि वर्षेतद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तंमत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ 21.5 ॥
ramyehyudīci khalu ramyakanāmni varṣetadvarṣanāthamanuvaryasaparyamāṇam | bhaktaikavatsalamamatsarahṛtsu bhāntaṃmatsyākṛtiṃ bhuvananātha bhaje bhavantam || 21.5 ||

Adhyaya : 214

Shloka :   5

वर्षं हिरण्मयसमाह्वयमौत्तराहमासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमायंतं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ 21.6 ॥
varṣaṃ hiraṇmayasamāhvayamauttarāhamāsīnamadridhṛtikarmaṭhakāmaṭhāṅgam | saṃsevate pitṛgaṇapravaro'ryamāyaṃtaṃ tvāṃ bhajāmi bhagavan paracinmayātman || 21.6 ||

Adhyaya : 215

Shloka :   6

किं चोत्तरेषु कुरुषु प्रियया धरण्यासंसेवितो महितमन्त्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मात्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ॥ 21.7 ॥
kiṃ cottareṣu kuruṣu priyayā dharaṇyāsaṃsevito mahitamantranutiprabhedaiḥ | daṃṣṭrāgraghṛṣṭaghanapṛṣṭhagariṣṭhavarṣmātvaṃ pāhi vijñanutayajñavarāhamūrte || 21.7 ||

Adhyaya : 216

Shloka :   7

याम्यां दिशं भजति किंपुरुषाख्यवर्षेसंसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशालीरामात्मकः परिलसन्परिपाहि विष्णो ॥ 21.8 ॥
yāmyāṃ diśaṃ bhajati kiṃpuruṣākhyavarṣesaṃsevito hanumatā dṛḍhabhaktibhājā | sītābhirāmaparamādbhutarūpaśālīrāmātmakaḥ parilasanparipāhi viṣṇo || 21.8 ||

Adhyaya : 217

Shloka :   8

श्रीनारदेन सह भारतखण्डमुख्यैस्त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षीनारायणो नरसखः परिपाहि भूमन् ॥ 21.9 ॥
śrīnāradena saha bhāratakhaṇḍamukhyaistvaṃ sāṃkhyayoganutibhiḥ samupāsyamānaḥ | ākalpakālamiha sādhujanābhirakṣīnārāyaṇo narasakhaḥ paripāhi bhūman || 21.9 ||

Adhyaya : 218

Shloka :   9

प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपंद्वीये भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाकेत्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ 21.10 ॥
plākṣe'rkarūpamayi śālmala indurūpaṃdvīye bhajanti kuśanāmani vahnirūpam | krauñce'mburūpamatha vāyumayaṃ ca śāketvāṃ brahmarūpamayi puṣkaranāmni lokāḥ || 21.10 ||

Adhyaya : 219

Shloka :   10

सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्चपुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यःसन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन् ॥ 21.11 ॥
sarvairdhruvīdibhiruḍuprakarairgrahaiścapucchādikeṣvavayaveṣvabhikalpyamānaiḥ | tvaṃ śiṃśumāravapuṣā mahatāmupāsyaḥsandhyāsu rundhi narakaṃ mama sindhuśāyain || 21.11 ||

Adhyaya : 220

Shloka :   11

पाताळमूलभुवि शेषतनुं भवन्तंलोकैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्जुष्टं भजे हर गदान्गुरुगेहनाथ ॥ 21.12 ॥
pātāळmūlabhuvi śeṣatanuṃ bhavantaṃlokaikakuṇḍalavirājisahasraśīrṣam | nīlāmbaraṃ dhṛtahalaṃ bhujagāṅganābhirjuṣṭaṃ bhaje hara gadāngurugehanātha || 21.12 ||

Adhyaya : 221

Shloka :   12

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In