स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वातोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रेलब्ध्वाप्यकुण्टःअमतिरन्वभजद्भवन्तम् ॥ 23.6 ॥
PADACHEDA
स्तोत्रम् च मन्त्रम् अपि नारदतः अथ लब्ध्वा आतोषाय शेष-वपुषः ननु ते तपस्यन् । विद्याधर-अधिपति-ताम् स हि सप्त-रात्रे लब्ध्वा अपि अकुण्टः अमतिः अन्वभजत् भवन्तम् ॥ २३।६ ॥
TRANSLITERATION
stotram ca mantram api nāradataḥ atha labdhvā ātoṣāya śeṣa-vapuṣaḥ nanu te tapasyan . vidyādhara-adhipati-tām sa hi sapta-rātre labdhvā api akuṇṭaḥ amatiḥ anvabhajat bhavantam .. 23.6 ..