| |
|

This overlay will guide you through the buttons:

प्राचेतस्तु भगवन्नपरोऽपि दक्षस्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहुस्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ 23.1 ॥
प्राचेतः तु भगवन् अपरः अपि दक्षः त्वद्-सेवनम् व्यधित सर्ग-विवृद्धि-कामः । आविर्बभूविथ तदा लसत्-दष्ट-बाहुः तस्मै वरम् ददिथ ताम् च वधूम् असिक्नीम् ॥ २३।१ ॥
prācetaḥ tu bhagavan aparaḥ api dakṣaḥ tvad-sevanam vyadhita sarga-vivṛddhi-kāmaḥ . āvirbabhūvitha tadā lasat-daṣṭa-bāhuḥ tasmai varam daditha tām ca vadhūm asiknīm .. 23.1 ..
तस्यात्मजास्त्वयुतमीश पुनः सहस्रंश्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये स मुमोच शापंभक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ 23.2 ॥
तस्य आत्मजाः तु अयुतम् ईश पुनर् सहस्रम् श्री-नारदस्य वचसा तव मार्गम् आपुः । न एकत्र वासम् ऋषये स मुमोच शापम् भक्त-उत्तमः तु ऋषिः अनुज् नहम् एव मेने ॥ २३।२ ॥
tasya ātmajāḥ tu ayutam īśa punar sahasram śrī-nāradasya vacasā tava mārgam āpuḥ . na ekatra vāsam ṛṣaye sa mumoca śāpam bhakta-uttamaḥ tu ṛṣiḥ anuj naham eva mene .. 23.2 ..
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्दौहित्रसूनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौदेव त्वदीयमहिमा खलु सर्वजैत्रः ॥ 23.3 ॥
षष्ट्या ततस् दुहितृभिः सृजतः कुल-ओघान् दौहित्र-सूनुः अथ तस्य स विश्वरूपः । त्वद्-स्तोत्र-वर्मितम् अजापयत् इन्द्रम् आजौत् एव त्वदीय-महिमा खलु सर्व-जैत्रः ॥ २३।३ ॥
ṣaṣṭyā tatas duhitṛbhiḥ sṛjataḥ kula-oghān dauhitra-sūnuḥ atha tasya sa viśvarūpaḥ . tvad-stotra-varmitam ajāpayat indram ājaut eva tvadīya-mahimā khalu sarva-jaitraḥ .. 23.3 ..
प्राक्शूरसेनविषये किल चित्रकेतुःपुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नीसंघैरमुह्यदवशस्तव माययासौ ॥ 23.4 ॥
प्राक् शूरसेन-विषये किल चित्रकेतुः पुत्र-आग्रही नृपतिः अङ्गिरसः प्रभावात् । लब्ध्वा एक-पुत्रम् अथ तत्र हते सपत्नी-संघैः अमुह्यत् अवशः तव मायया असौ ॥ २३।४ ॥
prāk śūrasena-viṣaye kila citraketuḥ putra-āgrahī nṛpatiḥ aṅgirasaḥ prabhāvāt . labdhvā eka-putram atha tatra hate sapatnī-saṃghaiḥ amuhyat avaśaḥ tava māyayā asau .. 23.4 ..
तं नारदस्तु सममङ्गिरसा दयालुःसम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहंत्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ 23.5 ॥
तम् नारदः तु समम् अङ्गिरसा दयालुः सम्प्राप्य तावत् उपदर्श्य सुतस्य जीवम् । कस्य अस्मि पुत्रः इति तस्य गिरा विमोहम् त्यक्त्वा त्वद्-अर्चन-विधौ नृपतिम् न्ययुङ्क्त ॥ २३।५ ॥
tam nāradaḥ tu samam aṅgirasā dayāluḥ samprāpya tāvat upadarśya sutasya jīvam . kasya asmi putraḥ iti tasya girā vimoham tyaktvā tvad-arcana-vidhau nṛpatim nyayuṅkta .. 23.5 ..
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वातोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रेलब्ध्वाप्यकुण्टःअमतिरन्वभजद्भवन्तम् ॥ 23.6 ॥
स्तोत्रम् च मन्त्रम् अपि नारदतः अथ लब्ध्वा आतोषाय शेष-वपुषः ननु ते तपस्यन् । विद्याधर-अधिपति-ताम् स हि सप्त-रात्रे लब्ध्वा अपि अकुण्टः अमतिः अन्वभजत् भवन्तम् ॥ २३।६ ॥
stotram ca mantram api nāradataḥ atha labdhvā ātoṣāya śeṣa-vapuṣaḥ nanu te tapasyan . vidyādhara-adhipati-tām sa hi sapta-rātre labdhvā api akuṇṭaḥ amatiḥ anvabhajat bhavantam .. 23.6 ..
तस्मै मृणाळधवळेन सहस्रशीर्ष्णारूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नोदत्त्वात्मतत्वमनुगृह्य तिरोदधाथ ॥ 23.7 ॥
तस्मै मृणाळ-धवळेन सहस्र-शीर्ष्णा अ रूपेण बद्ध-नुति-सिद्ध-गण-आवृतेन । प्रादुर्भवन् अचिरतस् नुतिभिः प्रसन्नः उदत्त्वा आत्म-तत्वम् अनुगृह्य तिरोदध अथ ॥ २३।७ ॥
tasmai mṛṇāl̤a-dhaval̤ena sahasra-śīrṣṇā a rūpeṇa baddha-nuti-siddha-gaṇa-āvṛtena . prādurbhavan aciratas nutibhiḥ prasannaḥ udattvā ātma-tatvam anugṛhya tirodadha atha .. 23.7 ..
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षंवर्षाणि हर्षुलमना भुवनेषु कामम् । संगापयन्गुणगणं तव सुन्दरीभिःसङ्गातिरेकरहितो ललितं चचार ॥ 23.8 ॥
त्वद्-भक्त-मौलिः अथ सः अपि च लक्ष-लक्षम् वर्षाणि हर्षुल-मनाः भुवनेषु कामम् । संगापयन् गुण-गणम् तव सुन्दरीभिः सङ्ग-अतिरेक-रहितः ललितम् चचार ॥ २३।८ ॥
tvad-bhakta-mauliḥ atha saḥ api ca lakṣa-lakṣam varṣāṇi harṣula-manāḥ bhuvaneṣu kāmam . saṃgāpayan guṇa-gaṇam tava sundarībhiḥ saṅga-atireka-rahitaḥ lalitam cacāra .. 23.8 ..
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नोनूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारिम्तं शङ्करं परिहसन्नुमयाभिशेपे ॥ 23.9 ॥
अत्यन्त-सङ्ग-विलयाय स रूप्य-गिरिम् आप्य महत्-समाजे । निश्शङ्कम् अङ्क-कृत-वल्लभम् अङ्गज-अरिम्तम् शङ्करम् परिहसन् उमया अभिशेपे ॥ २३।९ ॥
atyanta-saṅga-vilayāya sa rūpya-girim āpya mahat-samāje . niśśaṅkam aṅka-kṛta-vallabham aṅgaja-arimtam śaṅkaram parihasan umayā abhiśepe .. 23.9 ..
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षोवृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । भक्त्यात्मतत्त्वकथनैस्समरे विचित्रंशत्रोरपि भ्रममपास्य गतः पदं ते ॥ 23.10 ॥
निस्सम्भ्रमः तु अयम् अ याचित-शाप-मोक्षः वृत्र-असुर-त्वम् उपगम्य सुर-इन्द्र-योधी । भक्ति-आत्म-तत्त्व-कथनैः समरे विचित्रम् शत्रोः अपि भ्रमम् अपास्य गतः पदम् ते ॥ २३।१० ॥
nissambhramaḥ tu ayam a yācita-śāpa-mokṣaḥ vṛtra-asura-tvam upagamya sura-indra-yodhī . bhakti-ātma-tattva-kathanaiḥ samare vicitram śatroḥ api bhramam apāsya gataḥ padam te .. 23.10 ..
त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपितान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवातत्तादृशस्त्वमव मां पवनालयेश ॥ 23.11 ॥
त्वद्-सेवनेन दितिः इन्द्र-वध-उद्यता अपि तान् प्रत्युत इन्द्र-सुहृदः मरुतः अभिलेभे । दुष्ट-आशये अपि शुभ-दा एव भवत्-निषेवा-तत् तादृशः त्वम् अव माम् पवनालय-ईश ॥ २३।११ ॥
tvad-sevanena ditiḥ indra-vadha-udyatā api tān pratyuta indra-suhṛdaḥ marutaḥ abhilebhe . duṣṭa-āśaye api śubha-dā eva bhavat-niṣevā-tat tādṛśaḥ tvam ava mām pavanālaya-īśa .. 23.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In