prākśūrasenaviṣaye kila citraketuḥputrāgrahī nṛpatiraṅgirasaḥ prabhāvāt . labdhvaikaputramatha tatra hate sapatnīsaṃghairamuhyadavaśastava māyayāsau .. 23.4 ..
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वातोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रेलब्ध्वाप्यकुण्टःअमतिरन्वभजद्भवन्तम् ॥ 23.6 ॥
stotraṃ ca mantramapi nāradato'tha labdhvātoṣāya śeṣavapuṣo nanu te tapasyan . vidyādharādhipatitāṃ sa hi saptarātrelabdhvāpyakuṇṭaḥamatiranvabhajadbhavantam .. 23.6 ..