| |
|

This overlay will guide you through the buttons:

प्राचेतस्तु भगवन्नपरोऽपि दक्षस्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहुस्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥ 23.1 ॥
prācetastu bhagavannaparo'pi dakṣastvatsevanaṃ vyadhita sargavivṛddhikāmaḥ . āvirbabhūvitha tadā lasadaṣṭabāhustasmai varaṃ daditha tāṃ ca vadhūmasiknīm .. 23.1 ..
तस्यात्मजास्त्वयुतमीश पुनः सहस्रंश्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये स मुमोच शापंभक्तोत्तमस्त्वृषिरनुग्नहमेव मेने ॥ 23.2 ॥
tasyātmajāstvayutamīśa punaḥ sahasraṃśrīnāradasya vacasā tava mārgamāpuḥ . naikatravāsamṛṣaye sa mumoca śāpaṃbhaktottamastvṛṣiranugnahameva mene .. 23.2 ..
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान्दौहित्रसूनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिन्द्रमाजौदेव त्वदीयमहिमा खलु सर्वजैत्रः ॥ 23.3 ॥
ṣaṣṭyā tato duhitṛbhiḥ sṛjataḥ kulaughāndauhitrasūnuratha tasya sa viśvarūpaḥ . tvatstotravarmitamajāpayadindramājaudeva tvadīyamahimā khalu sarvajaitraḥ .. 23.3 ..
प्राक्शूरसेनविषये किल चित्रकेतुःपुत्राग्रही नृपतिरङ्गिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नीसंघैरमुह्यदवशस्तव माययासौ ॥ 23.4 ॥
prākśūrasenaviṣaye kila citraketuḥputrāgrahī nṛpatiraṅgirasaḥ prabhāvāt . labdhvaikaputramatha tatra hate sapatnīsaṃghairamuhyadavaśastava māyayāsau .. 23.4 ..
तं नारदस्तु सममङ्गिरसा दयालुःसम्प्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहंत्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुङ्क्त ॥ 23.5 ॥
taṃ nāradastu samamaṅgirasā dayāluḥsamprāpya tāvadupadarśya sutasya jīvam . kasyāsmi putra iti tasya girā vimohaṃtyaktvā tvadarcanavidhau nṛpatiṃ nyayuṅkta .. 23.5 ..
स्तोत्रं च मन्त्रमपि नारदतोऽथ लब्ध्वातोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रेलब्ध्वाप्यकुण्टःअमतिरन्वभजद्भवन्तम् ॥ 23.6 ॥
stotraṃ ca mantramapi nāradato'tha labdhvātoṣāya śeṣavapuṣo nanu te tapasyan . vidyādharādhipatitāṃ sa hi saptarātrelabdhvāpyakuṇṭaḥamatiranvabhajadbhavantam .. 23.6 ..
तस्मै मृणाळधवळेन सहस्रशीर्ष्णारूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नोदत्त्वात्मतत्वमनुगृह्य तिरोदधाथ ॥ 23.7 ॥
tasmai mṛṇāl̤adhaval̤ena sahasraśīrṣṇārūpeṇa baddhanutisiddhagaṇāvṛtena . prādurbhavannacirato nutibhiḥ prasannodattvātmatatvamanugṛhya tirodadhātha .. 23.7 ..
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षंवर्षाणि हर्षुलमना भुवनेषु कामम् । संगापयन्गुणगणं तव सुन्दरीभिःसङ्गातिरेकरहितो ललितं चचार ॥ 23.8 ॥
tvadbhaktamauliratha so'pi ca lakṣalakṣaṃvarṣāṇi harṣulamanā bhuvaneṣu kāmam . saṃgāpayanguṇagaṇaṃ tava sundarībhiḥsaṅgātirekarahito lalitaṃ cacāra .. 23.8 ..
अत्यन्तसङ्गविलयाय भवत्प्रणुन्नोनूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शङ्कमङ्ककृतवल्लभमङ्गजारिम्तं शङ्करं परिहसन्नुमयाभिशेपे ॥ 23.9 ॥
atyantasaṅgavilayāya bhavatpraṇunnonūnaṃ sa rūpyagirimāpya mahatsamāje . niśśaṅkamaṅkakṛtavallabhamaṅgajārimtaṃ śaṅkaraṃ parihasannumayābhiśepe .. 23.9 ..
निस्सम्भ्रमस्त्वयमयाचितशापमोक्षोवृत्रासुरत्वमुपगम्य सुरेन्द्रयोधी । भक्त्यात्मतत्त्वकथनैस्समरे विचित्रंशत्रोरपि भ्रममपास्य गतः पदं ते ॥ 23.10 ॥
nissambhramastvayamayācitaśāpamokṣovṛtrāsuratvamupagamya surendrayodhī . bhaktyātmatattvakathanaissamare vicitraṃśatrorapi bhramamapāsya gataḥ padaṃ te .. 23.10 ..
त्वत्सेवनेन दितिरिन्द्रवधोद्यताऽपितान्प्रत्युतेन्द्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवातत्तादृशस्त्वमव मां पवनालयेश ॥ 23.11 ॥
tvatsevanena ditirindravadhodyatā'pitānpratyutendrasuhṛdo maruto'bhilebhe . duṣṭāśaye'pi śubhadaiva bhavanniṣevātattādṛśastvamava māṃ pavanālayeśa .. 23.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In