sa śūlaiḥ āviddhaḥ su bahu mathitaḥ diggaja-gaṇaiḥ mahā-sarpaiḥ daṣṭaḥ api anaśana-gara-āhāra-vidhutaḥ . girīndra-avakṣiptaḥ api ahaha paramātman ayi vibho tvayi nyasta-ātmatvāt kim api na nipīḍām abhajata .. 24.7 ..
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनकोगुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ 24.8 ॥
PADACHEDA
ततस् शङ्का-आविष्टः स पुनर् अति दुष्टः अस्य जनकः गुरु-उक्त्या तत् गेह किल वरुण-पाशैः तम् अरुणत् । गुरोः च अ सान्निध्ये स पुनर् अनुगान् दैत्य-तनयान् भवत्-भक्तेः तत्त्वम् परम् अपि विज्ञानम् अशिषत् ॥ २४।८ ॥
TRANSLITERATION
tatas śaṅkā-āviṣṭaḥ sa punar ati duṣṭaḥ asya janakaḥ guru-uktyā tat geha kila varuṇa-pāśaiḥ tam aruṇat . guroḥ ca a sānnidhye sa punar anugān daitya-tanayān bhavat-bhakteḥ tattvam param api vijñānam aśiṣat .. 24.8 ..
पिता षृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरंरुषान्धः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलंस एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ 24.9 ॥
PADACHEDA
पिता षृण्वन् बाल-प्रकरम् अखिलम् त्वद्-स्तुति-परंरुषा अन्धः प्राह एनम् कुल-हतक कः ते बलम् इति । बलम् मे वैकुण्ठः तव च जगताम् च अपि स बलंसः एव त्रैलोक्यम् सकलम् इति धीरः अयम् अगदीत् ॥ २४।९ ॥
TRANSLITERATION
pitā ṣṛṇvan bāla-prakaram akhilam tvad-stuti-paraṃruṣā andhaḥ prāha enam kula-hataka kaḥ te balam iti . balam me vaikuṇṭhaḥ tava ca jagatām ca api sa balaṃsaḥ eva trailokyam sakalam iti dhīraḥ ayam agadīt .. 24.9 ..
अरे क्व असौ क्व असौ सकल-जगत्-आत्मा हरिः इति स्म स्तम्भम् चलित-करवाळः दितिसुतः । अतस् पश्चात् विष्णो न हि वदितुम् ईशः अस्मि सहसा कृपा-आत्मन् विश्वात्मन् पवनपुर-वासिन् मृडय माम् ॥ २४।१० ॥
TRANSLITERATION
are kva asau kva asau sakala-jagat-ātmā hariḥ iti sma stambham calita-karavāl̤aḥ ditisutaḥ . atas paścāt viṣṇo na hi vaditum īśaḥ asmi sahasā kṛpā-ātman viśvātman pavanapura-vāsin mṛḍaya mām .. 24.10 ..
Mudra Cost for Each Feature
Get Word by Word meaning everytime for 2 Mudras.
Saving a verse costs 5 Mudras and grants lifetime word-by-word meaning.
Practice with flashcard for 8 Mudras.
Posting earns 2 Mudras.
Other features are free.
Add to Playlist
Practice Later
No Playlist Found
Create a Verse Post
Shloka QR Code
🔗
🪔 Powered by Gyaandweep.com
namo namaḥ!
भाषा चुने(Choose Language)
namo namaḥ!
Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.
Login to track your learning and teaching progress.