Narayaneeyam

Dashakam 24

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
हिरण्याक्षे पोत्रीप्रवरवपुषा देव भवताहते शोकक्रोधग्लपितघृतिरेतस्य सहजः । हिरण्यप्रारम्भः कशिपुरमररातिसदसिप्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥ 24.1 ॥
hiraṇyākṣe potrīpravaravapuṣā deva bhavatāhate śokakrodhaglapitaghṛtiretasya sahajaḥ | hiraṇyaprārambhaḥ kaśipuramararātisadasipratijñāmātene tava kila vadhārthaṃ muraripo || 24.1 ||

Adhyaya : 244

Shloka :   1

विधातारं घोरं स खलु तपसित्वा नचिरतःपुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदंपरिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ 24.2 ॥
vidhātāraṃ ghoraṃ sa khalu tapasitvā nacirataḥpuraḥ sākṣātkurvansuranaramṛgādyairanidhanam | varaṃ labdhvā dṛpto jagadiha bhavannāyakamidaṃparikṣundannindrādaharata divaṃ tvāmagaṇayan || 24.2 ||

Adhyaya : 245

Shloka :   2

निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्भिया यातं मत्वा स खलु जितकाशी निववृते ॥ 24.3 ॥
nihantuṃ tvāṃ bhūyastava padamavāptasya ca riporbahirdṛṣṭerantardadhitha hṛdaye sūkṣmavapuṣā | nadannuccaistatrāpyakhilabhuvanānte ca mṛgayanbhiyā yātaṃ matvā sa khalu jitakāśī nivavṛte || 24.3 ||

Adhyaya : 246

Shloka :   3

ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौमुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिंगतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥ 24.4 ॥
tato'sya prahlādaḥ samajani suto garbhavasataumunervīṇāpāṇeradhigatabhabadbhaktimahimā | sa vai jātyā daityaḥ śiśurapi sametya tvayi ratiṃgatastvadbhaktānāṃ varada paramodāharaṇatām || 24.4 ||

Adhyaya : 247

Shloka :   4

सुरारीणां हास्यं तव चरणदास्यं निजसुतेस दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमित्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ 24.5 ॥
surārīṇāṃ hāsyaṃ tava caraṇadāsyaṃ nijasutesa dṛṣṭvā duṣṭātmā gurubhiraśiśikṣacciramamum | guruproktaṃ cāsāvidamidamabhadrāya dṛḍhamityapākurvan sarvaṃ tava caraṇabhaktyaiva vavṛdhe || 24.5 ||

Adhyaya : 248

Shloka :   5

अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनयेभवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्वधिपायानस्मिन् व्यतत्नुत भवत्पादशरणे ॥ 24.6 ॥
adhīteṣu śreṣṭhaṃ kimiti paripṛṣṭe'tha tanayebhavadbhaktiṃ varyāmabhigadati paryākuladhṛtiḥ | gurubhyo roṣitvā sahajamatirasyotyabhividanvadhipāyānasmin vyatatnuta bhavatpādaśaraṇe || 24.6 ||

Adhyaya : 249

Shloka :   6

स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभोत्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ 24.7 ॥
sa śūlairāviddhaḥ subahu mathito diggajagaṇairmahāsarpairdaṣṭo'pyanaśanagarāhāravidhutaḥ | girīndrāvakṣipto'pyahaha paramātmannayi vibhotvayi nyastātmatvāt kimapi na nipīḍāmabhajata || 24.7 ||

Adhyaya : 250

Shloka :   7

ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनकोगुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ 24.8 ॥
tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭo'sya janakogurūktyā tadgeha kila varuṇapāśaistamaruṇat | guroścāsānnidhye sa punaranugāndaityatanayānbhavadbhaktestattvaṃ paramapi vijñānamaśiṣat || 24.8 ||

Adhyaya : 251

Shloka :   8

पिता षृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरंरुषान्धः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलंस एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ 24.9 ॥
pitā ṣṛṇvanbālaprakaramakhilaṃ tvatstutiparaṃruṣāndhaḥ prāhainaṃ kulahataka kaste balamiti | balaṃ me vaikuṇṭhastava ca jagatāṃ cāpi sa balaṃsa eva trailokyaṃ sakalamiti dhīro'yamagadīt || 24.9 ||

Adhyaya : 252

Shloka :   9

अरे क्वासौ क्वासौ सकलजगदात्मा हरिरितिप्रभिन्ते स्म स्तम्भं चलितकरवाळो दितिसुतः । अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसाकृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥ 24.10 ॥
are kvāsau kvāsau sakalajagadātmā hariritiprabhinte sma stambhaṃ calitakaravāळ्o ditisutaḥ | ataḥ paścādviṣṇo na hi vaditumīśo'smi sahasākṛpātman viśvātman pavanapuravāsin mṛḍaya mām || 24.10 ||

Adhyaya : 253

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In