| |
|

This overlay will guide you through the buttons:

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः । श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतंकम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ 25.1 ॥
stambhe ghaṭṭayato hiraṇyakaśipoḥ karṇau samācūrṇayannādhūrṇajjagadaṇdakuṇḍakuharo ghorastavābhūdravaḥ . śrutvā yaṃ kila daityarājahṛdaye pūrvaṃ kadāpyaśrutaṃkampaḥ kaścana sampapātcalito'pyambhojabhūrviṣṭarāt .. 25.1 ..
दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतःसम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरेविस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ 25.2 ॥
daitye dikṣu visṛṣṭacakṣuṣi mahāsaṃrāmbhiṇī stambhataḥsambhūtaṃ na mṛgātmakaṃ na manujākāraṃ vapuste vibho . kiṃ kiṃ bhīṣaṇametadadbhutamiti vyudbhrāntacitte'surevisphūrjaddhavalograromavikasadvarṣmā samājṛmbhathāḥ .. 25.2 ..
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसरप्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः । व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ 25.3 ॥
taptasvarṇasavarṇaghūrṇadatirūkṣākṣaṃ saṭākesaraprotkampapranikumbitāmbaramaho jīyāttavedaṃ vapuḥ . vyāttavyāptamahādarīsakhamukhaṃ khaṅgogravadganmahājihvānirgamadṛśyamānasumahādaṃṣṭrāyugoḍḍāmaram .. 25.3 ..
उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तरग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् । व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावितस्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ 25.4 ॥
utsarpadvalibhaṅgabhīṣuṇahanuṃ hrasvasthavīyastaragrīvaṃ pīvaradośśatodgatanakhakṝrāṃśudūrodbaṇam . vyomollaṃghighanāghanopamaghanapradhvānanirdhāvitaspardhāluprakaraṃ namāmi bhavatastannārasiṃhaṃ vapuḥ .. 25.4 ..
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणंदैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गळितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान्व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ 25.5 ॥
nūnaṃ viṣṇurayaṃ nihanmyamumiti bhrāmyadgadābhīṣaṇaṃdaityendraṃ samupādravantamadhṛthā dorbhyāṃ pṛthubhyāmamum . vīro nirgal̤ito'tha khaḍgaphalakau gṛhṇanvicitraśramānvyāvṛṇvanpunarāpapāta bhuvanagrāsodyataṃ tvāmaho .. 25.5 ..
भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगळद्रक्ताम्बु बद्धोत्सवंपायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ 25.6 ॥
bhrāmyantaṃ ditihādhamaṃ punarapi prodgṛhya dorbhyāṃ javāddvāre'thoruyuge nipātya nakharānvyutnkhāya vakṣobhuvi . nirbhindannadhigarbhanirbharagal̤adraktāmbu baddhotsavaṃpāyaṃ pāyamudairayo bahujagatsaṃhārisiṃhāravān .. 25.6 ..
त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणिप्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करंप्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ 25.7 ॥
tyaktvā taṃ hatamāśu raktalaharīsiktonnamadvarṣmaṇipratyutpatya samastadaityapaṭalīṃ cākhādyamāne tvayi . bhrāmyadbhūmi vikampitāmbudhikulaṃ vyālolaśailotkaraṃprotsarpatkhacaraṃ carācaramaho duḥsthāmavasthāṃ dadhau .. 25.7 ..
तावन्मांसवपाकराळवपुषं घोरान्त्रमालाधरंत्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवःसर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ 25.8 ॥
tāvanmāṃsavapākarāl̤avapuṣaṃ ghorāntramālādharaṃtvāṃ madhyesabhamiddharoṣamuṣitaṃ durvāragurvāravam . abhyetuṃ na śaśaka ko'pi bhuvane dūre sthitā bhīravaḥsarve śarvaviriñcavāsavamukhāḥ pratyekamastoṣata .. 25.8 ..
भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालकेप्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायतस्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ 25.9 ॥
bhūyo'pyakṣataroṣadhāmni bhavati brahmājñayā bālakeprahlāde padayornamatyapabhaye kāruṇyabhārākulaḥ . śāntastvaṃ karamasya mūrdhni samadhāḥ stotrairathodnāyatastasyākāmadhiyo'pi tenitha varaṃ lokāya cānugraham .. 25.9 ..
एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिधश्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते । तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत्प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ 25.10 ॥
evaṃ nāṭitaraudraceṣṭita vibho śrītāpanīyābhidhaśrutyantasphuṭagītasarvamahimannatyantaśuddhākṛte . tattādṛṅnikhilottaraṃ punaraho kastvāṃ paro laṃghayetprahlādapriya he marutpurapate sarvāmayātpāhi mām .. 25.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In