इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ 26.1 ॥
indradyumnaḥ pāṇḍyakhaṇḍādhirājastvadbhaktātmā candanādrau kadācit | tvatsevāyāṃ magnadhīrāluloke naivāgastyaṃ prāptamātithyakāmam || 26.1 ||
कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ 26.2 ॥
kumbhodbhūtissaṃbhṛtakrodhabhāraḥ stabdhātmā tvaṃ hastibhūyaṃ bhajeti | śaptvāthainaṃ pratyagātso'pi lebhe hastīndratvaṃ tvatsmṛtivyaktidhanyam || 26.2 ||
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभिः । सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ 26.3 ॥
dugdhāmbhodhermadhyabhāji trikūṭe krīḍañchaile yūthapo'yaṃ vaśābhiḥ | sarvān jantūnatyavartiṣṭa śaktyā tvadbhaktānāṃ kutra notkarṣalābhaḥ || 26.3 ||
स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ 26.4 ॥
svena sthemnā divyadehatvaśaktyā so'yaṃ khedānaprajānan kadācit | śailaprānte gharmatāntaḥ sarasyāṃ yūthaiḥ sārdhaṃ tvatpraṇunno'bhireme || 26.4 ||
हूहूस्तावद्देवलस्यापि शापाद् ग्राहीभूतस्तज्जले वर्तमानः । जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ 26.5 ॥
hūhūstāvaddevalasyāpi śāpād grāhībhūtastajjale vartamānaḥ | jagrāhainaṃ hastinaṃ pādadeśe śāntyarthaṃ hi śrāntido'si svakānām || 26.5 ||
त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ 26.6 ॥
tvatsevāyā vaibhavāddurnirodhaṃ yudhyantaṃ taṃ vatsarāṇāṃ sahasram | prāpte kāle tvatpadaikāgryasiddhyai nakrākrāntaṃ hastivīraṃ vyadhāstvam || 26.6 ||
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्वगादीत् परात्मन् ॥ 26.7 ॥
ārtivyaktaprāktanajñānabhaktiḥ śuṇḍotkṣiptaiḥ puṇḍarīkaissamarcan | pūrvābhyastaṃ nirviśeṣātmaniṣṭhaṃ stotraśreṣṭhaṃ so'nvagādīt parātman || 26.7 ||
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ 26.8 ॥
śrutvā stotraṃ nirguṇasthaṃ samastaṃ brahmeśādyairnāhamityaprayāte | sarvātmā tvaṃ bhūrikāruṇyavegāt tārkṣyārūḍhaḥ prekṣito'bhūḥ purastāt || 26.8 ||
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ 26.9 ॥
hastīndraṃ taṃ hastapadmena dhṛtvā cakreṇa tvaṃ nakravaryaṃ vyadārīḥ | gandharve'sminmuktaśāpe sa hastī tvatsārūpyaṃ prāpya dedīpyate sma || 26.9 ||
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ 26.10 ॥
etadvṛttaṃ tvāṃ ca māṃ ca prage yo gāyetso'yaṃ bhūyase śreyase syāt | ityuktvainaṃ tena sārdhaṃ gatastvaṃ dhiṣṇyaṃ viṣṇo pāhi vātālayeśa || 26.10 ||