| |
|

This overlay will guide you through the buttons:

दुर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ 27.1 ॥
durvāsāssuravanitāptadivyamālyaṃ śakrāya svayamupadāya tatra bhūyaḥ . nāgendrapratimṛdite śaśāya śakraṃ kā kṣāntistvaditaradevatāṃśajānām .. 27.1 ..
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापुः ॥ 27.2 ॥
śāpena prathitajare'tha nirjarendre deveṣvapyasurajiteṣu niṣprabheṣu . śarvādyāḥ kamalajametya sarvadevā nirvāṇaprabhava samaṃ bhavantamāpuḥ .. 27.2 ..
ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन्वरद पुरः परेण धाम्ना । हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ 27.3 ॥
brahmādyaiḥ stutamahimā ciraṃ tadānīṃ prāduṣṣanvarada puraḥ pareṇa dhāmnā . he devā ditijakulairvidhāya sandhiṃ pīyūṣaṃ parimathateti paryaśāstvam .. 27.3 ..
सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ 27.4 ॥
sandhānaṃ kṛtavati dānavaiḥ suraudhe manthānaṃ nayati madena mandarādrim . bhraṣṭe'sminbadaramivodvahankhagendre sadyastvaṃ vinihitavān payaḥpayodhau .. 27.4 ..
आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥ 27.5 ॥
ādhāya drutamatha vāsukiṃ varatrāṃ pāthodhau vinihitasarvabījajāle . prārabdhe mathanavidhau surāsuraistairvyājāttvaṃ bhujagamukhe'karoḥ surārīn .. 27.5 ..
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ 27.6 ॥
kṣubdhādrau kṣubhitajalodare tadānīṃ dugdhābdhau gurutarabhārato nimagne . deveṣu vyathitatameṣu tatpriyaiṣī prāṇaiṣīḥ kamaṭhatanuṃ kaṭhorapṛṣṭhām .. 27.6 ..
वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ 27.7 ॥
vajrātisthiratarakarpareṇa viṣṇo vistārātparigatalakṣayojanena . ambhodheḥ kuharagatena varṣmaṇā tvaṃ nirmagnaṃ kṣitidharanāthamunninetha .. 27.7 ..
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ 27.8 ॥
unmagne jhaṭiti tadā dharādharendre nirmethurdṛḍhamiha sammadena sarve . āviśya dvitayagaṇe'pi sarparāje vaivaśyaṃ pariśamayannavīvṛdhastān .. 27.8 ..
उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ 27.9 ॥
uddāmabhramaṇajavonnamadgirīndranyastaikasthiratarahastapaṅkajaṃ tvām . abhrānte vidhigiriśādayaḥ pramodādudbhrāntā nunuvurupāttapuṣpavarṣāḥ .. 27.9 ..
दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥ 27.10 ॥
daityaudhe bhujagamukhānilena tapte tenaiva tridaśakule'pi kiñcidārte . kāruṇyāttava kila deva vārivāhāḥ prāvarṣannamaragaṇānna daityasaṃghān .. 27.10 ..
उद्भ्राम्यद्बहुतिमिनक्रcअक्रवाळे तत्राब्धौ cइरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् ॥ 27.11 ॥
udbhrāmyadbahutiminakracakravāl̤e tatrābdhau ciramathite'pi nirvikāre . ekastvaṃ karayugakṛṣṭasarparājaḥ saṃrājan pavanapureśa pāhi rogāt .. 27.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In