| |
|

This overlay will guide you through the buttons:

शक्रेण संयति हतोऽपि बलिर्महात्माशुक्रेण जीविततनुः क्रतुवर्धितोष्मा । विक्रान्तिमान् भयनिलीनसुरां त्रिलोकींचक्रे वशे स तव चक्रमुखादभीतः ॥ 30.1 ॥
śakreṇa saṃyati hato'pi balirmahātmāśukreṇa jīvitatanuḥ kratuvardhitoṣmā . vikrāntimān bhayanilīnasurāṃ trilokīṃcakre vaśe sa tava cakramukhādabhītaḥ .. 30.1 ..
पुत्रार्तिदर्शनवशाददितिर्विषण्णातं काश्यपं निजपतिं शरणं प्रपन्ना । त्वत्पूजनं तदुदितं हि पयोव्रताख्यंसा द्वादशाहमचरत्त्वयि भक्तिपूर्णा ॥ 30.2 ॥
putrārtidarśanavaśādaditirviṣaṇṇātaṃ kāśyapaṃ nijapatiṃ śaraṇaṃ prapannā . tvatpūjanaṃ taduditaṃ hi payovratākhyaṃsā dvādaśāhamacarattvayi bhaktipūrṇā .. 30.2 ..
तस्यावधौ त्वयि निलीनमतेरमुष्याःश्यामश्चतुर्भुजवपुः स्वयमाविरासीः । नम्रां च तामिह भवत्तनयो भवेयंगोप्यं मदीक्षणमिति प्रलपन्नयासीः ॥ 30.3 ॥
tasyāvadhau tvayi nilīnamateramuṣyāḥśyāmaścaturbhujavapuḥ svayamāvirāsīḥ . namrāṃ ca tāmiha bhavattanayo bhaveyaṃgopyaṃ madīkṣaṇamiti pralapannayāsīḥ .. 30.3 ..
त्वं काश्यपे तपसि सन्निदधत्तदानींप्राप्तोऽसि गर्भमदितेः प्रणुतो विधात्रा । प्रासूत च प्रकटवैष्णवदिव्यरूपंसा द्वादशीश्रवणपुण्यदिने भवन्तम् ॥ 30.4 ॥
tvaṃ kāśyape tapasi sannidadhattadānīṃprāpto'si garbhamaditeḥ praṇuto vidhātrā . prāsūta ca prakaṭavaiṣṇavadivyarūpaṃsā dvādaśīśravaṇapuṇyadine bhavantam .. 30.4 ..
पुण्याश्रमं तमभिवर्षति पुष्पवर्षैर्हर्षाकुले सुरकुले कृततूर्यघोषे । बध्वाञ्जलिं जय जयेति तनुः पितृभ्यांत्वं तत्क्षणे पटुतमं वटुरूपमाधाः ॥ 30.5 ॥
puṇyāśramaṃ tamabhivarṣati puṣpavarṣairharṣākule surakule kṛtatūryaghoṣe . badhvāñjaliṃ jaya jayeti tanuḥ pitṛbhyāṃtvaṃ tatkṣaṇe paṭutamaṃ vaṭurūpamādhāḥ .. 30.5 ..
तावत्प्रजापतिमुखैरुपनीय मौञ्जीदण्डाजिनाक्षवलयादिभिरर्च्यमानः । देदीप्यमानवपुरीश कृताग्निकार्यस्त्वं प्रास्थिथा बलिगृहं प्रकृताश्वमेधम् ॥ 30.6 ॥
tāvatprajāpatimukhairupanīya mauñjīdaṇḍājinākṣavalayādibhirarcyamānaḥ . dedīpyamānavapurīśa kṛtāgnikāryastvaṃ prāsthithā baligṛhaṃ prakṛtāśvamedham .. 30.6 ..
गात्रेण भाविमहिमोचितगौरवं प्राग्व्यावृण्वतेव धरणीं चलयन्नयासीः । छत्रं परोष्मतिरणार्थमिवादधानोदण्डं च दानवजनेष्विवं सन्निधातुम् ॥ 30.7 ॥
gātreṇa bhāvimahimocitagauravaṃ prāgvyāvṛṇvateva dharaṇīṃ calayannayāsīḥ . chatraṃ paroṣmatiraṇārthamivādadhānodaṇḍaṃ ca dānavajaneṣvivaṃ sannidhātum .. 30.7 ..
तां नर्मदित्तरतटे हयमेधशालामासेदुषि त्वयि रुचा तव रुद्धनेत्रैः । भास्वान्किमेष दहनो नु सनत्कुमारोयोगी नु कोऽयमिति शुक्रमुखैः शशङ्के ॥ 30.8 ॥
tāṃ narmadittarataṭe hayamedhaśālāmāseduṣi tvayi rucā tava ruddhanetraiḥ . bhāsvānkimeṣa dahano nu sanatkumāroyogī nu ko'yamiti śukramukhaiḥ śaśaṅke .. 30.8 ..
आनीतमाशु भृगुभिर्महसाभिभूतैस्त्वां रम्यरूपमसुरः पुळकावृताङ्गः । भक्त्या समेत्य सुकृती परिषिच्य पादौतत्तोयमन्वधृत मूर्धति तीर्थतीर्थम् ॥ 30.9 ॥
ānītamāśu bhṛgubhirmahasābhibhūtaistvāṃ ramyarūpamasuraḥ pul̤akāvṛtāṅgaḥ . bhaktyā sametya sukṛtī pariṣicya pādautattoyamanvadhṛta mūrdhati tīrthatīrtham .. 30.9 ..
प्रह्लादवंशजतया क्रतुभिर्द्विजेषुविश्वासतो नु तदिदं दितिजोऽपि लेभे । यत्ते पदाम्बु गिरिशस्य शिरोभिलाल्यंस त्वं विभो गुरुपुरालय पालयेथाः ॥ 30.10 ॥
prahlādavaṃśajatayā kratubhirdvijeṣuviśvāsato nu tadidaṃ ditijo'pi lebhe . yatte padāmbu giriśasya śirobhilālyaṃsa tvaṃ vibho gurupurālaya pālayethāḥ .. 30.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In