| |
|

This overlay will guide you through the buttons:

पुरा हयग्रीवमहासुरेण षष्ठान्तरान्तोद्यदकाण्डकल्पे । निद्रोन्मुखब्रह्ममुखात् दृतेषु वेदेष्वधित्सः किल मत्स्यरूपम् ॥ 32.1 ॥
purā hayagrīvamahāsureṇa ṣaṣṭhāntarāntodyadakāṇḍakalpe . nidronmukhabrahmamukhāt dṛteṣu vedeṣvadhitsaḥ kila matsyarūpam .. 32.1 ..
सत्यव्रतस्य द्रमिडाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । कराञ्जलौ सञ्ज्वलिताकृतिस्त्वमदृश्यथाः कश्चन बालमीनः ॥ 32.2 ॥
satyavratasya dramiḍādhibharturnadījale tarpayatastadānīm . karāñjalau sañjvalitākṛtistvamadṛśyathāḥ kaścana bālamīnaḥ .. 32.2 ..
क्षिप्तं जले त्वां चकितं विलोक्य निन्येऽन्बुपात्रेण मुनिः स्वगेहम् । स्वल्पैरहोभिः कलशीं च कूपं वापीं सरश्चानशिषे विभो त्वम् ॥ 32.3 ॥
kṣiptaṃ jale tvāṃ cakitaṃ vilokya ninye'nbupātreṇa muniḥ svageham . svalpairahobhiḥ kalaśīṃ ca kūpaṃ vāpīṃ saraścānaśiṣe vibho tvam .. 32.3 ..
योगप्रभावाद्भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । पृष्टोऽमुना कल्पदिदृक्षुमेनं सप्ताहमास्वेति वदन्नयासीः ॥ 32.4 ॥
yogaprabhāvādbhavadājñayaiva nītastatastvaṃ muninā payodhim . pṛṣṭo'munā kalpadidṛkṣumenaṃ saptāhamāsveti vadannayāsīḥ .. 32.4 ..
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । सप्तर्षिभिः सार्धमपारवारिण्युद्घूर्णमानः शरणं ययौ त्वाम् ॥ 32.5 ॥
prāpte tvadukte'hani vāridhārāpariplute bhūmitale munīndraḥ . saptarṣibhiḥ sārdhamapāravāriṇyudghūrṇamānaḥ śaraṇaṃ yayau tvām .. 32.5 ..
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । तत्कम्पकम्प्रेषु च तेषु भूयस्त्वमम्बुधेराविरभूर्महीयान् ॥ 32.6 ॥
dharāṃ tvadādeśakarīmavāptāṃ naurūpiṇīmāruruhustadā te . tatkampakampreṣu ca teṣu bhūyastvamambudherāvirabhūrmahīyān .. 32.6 ..
झषाकृतिं योजनलक्षदीर्घां दधानमुच्चैस्तरतेजसं त्वाम् । निरीक्ष्य तुष्टा मुनयस्त्वदुक्त्या त्वत्तुङ्गषृङ्गे तरणिं बबन्धुः ॥ 32.7 ॥
jhaṣākṛtiṃ yojanalakṣadīrghāṃ dadhānamuccaistaratejasaṃ tvām . nirīkṣya tuṣṭā munayastvaduktyā tvattuṅgaṣṛṅge taraṇiṃ babandhuḥ .. 32.7 ..
आकृष्टनौको मुनिमण्डलाय प्रदर्शयन्विश्वजगद्विभागान् । संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ 32.8 ॥
ākṛṣṭanauko munimaṇḍalāya pradarśayanviśvajagadvibhāgān . saṃstūyamāno nṛvareṇa tena jñānaṃ paraṃ copadiśannacārīḥ .. 32.8 ..
कल्पावधौ सप्त मुनीन्पुरोवत्प्रस्ताप्य सत्यव्रतभूमिपं तम् । वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ 32.9 ॥
kalpāvadhau sapta munīnpurovatprastāpya satyavratabhūmipaṃ tam . vaivasvatākhyaṃ manumādadhānaḥ krodhāddhayagrīvamabhidruto'bhūḥ .. 32.9 ..
स्वतुङ्गषृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान्गृहीत्वा । विरिञ्चये प्रीतहृदे ददानः प्रभञ्जनागारपते प्रपायाः ॥ 32.10 ॥
svatuṅgaṣṛṅgakṣatavakṣasaṃ taṃ nipātya daityaṃ nigamāngṛhītvā . viriñcaye prītahṛde dadānaḥ prabhañjanāgārapate prapāyāḥ .. 32.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In