वैवस्वताख्यमनुपुत्रनभागजातनाभागनामकनरेन्द्रसुतोऽम्बरीषुः । सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥ 33.1 ॥
PADACHEDA
वैवस्वत-आख्य-मनु-पुत्र-नभाग-जात-नाभाग-नामक-नरेन्द्र-सुतः अम्बरीषुः । सप्त-अर्णव-आवृत-मही-दयितः अपि रेमे त्वद्-सङ्गिषु त्वयि च मग्न-मनाः सदा एव ॥ ३३।१ ॥
TRANSLITERATION
vaivasvata-ākhya-manu-putra-nabhāga-jāta-nābhāga-nāmaka-narendra-sutaḥ ambarīṣuḥ . sapta-arṇava-āvṛta-mahī-dayitaḥ api reme tvad-saṅgiṣu tvayi ca magna-manāḥ sadā eva .. 33.1 ..
tvad-prītaye sakalam eva vitanvataḥ asi abhaktyā eva deva nacirāt abhṛthāḥ prasādam . yena asya yācanam ṛte api abhirakṣaṇa-arthaṃcakram bhavān pravitatāra sahasradhāram .. 33.2 ..
धावन्नशेषभुवनेषु भिया स पश्यन्विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तःशर्वं ययौ स च भवन्तमवन्दतैव ॥ 33.7 ॥
PADACHEDA
धावन् अशेष-भुवनेषु भिया स पश्यन् विश्वत्र चक्रम् अपि ते गतवान् विरिञ्चम् । कः कालचक्रम् अतिलङ्घयति इति अपास्तः शर्वम् ययौ स च भवन्तम् अवन्दत एव ॥ ३३।७ ॥
TRANSLITERATION
dhāvan aśeṣa-bhuvaneṣu bhiyā sa paśyan viśvatra cakram api te gatavān viriñcam . kaḥ kālacakram atilaṅghayati iti apāstaḥ śarvam yayau sa ca bhavantam avandata eva .. 33.7 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.