वैवस्वताख्यमनुपुत्रनभागजातनाभागनामकनरेन्द्रसुतोऽम्बरीषुः । सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥ 33.1 ॥
PADACHEDA
वैवस्वत-आख्य-मनु-पुत्र-नभाग-जात-नाभाग-नामक-नरेन्द्र-सुतः अम्बरीषुः । सप्त-अर्णव-आवृत-मही-दयितः अपि रेमे त्वद्-सङ्गिषु त्वयि च मग्न-मनाः सदा एव ॥ ३३।१ ॥
TRANSLITERATION
vaivasvata-ākhya-manu-putra-nabhāga-jāta-nābhāga-nāmaka-narendra-sutaḥ ambarīṣuḥ . sapta-arṇava-āvṛta-mahī-dayitaḥ api reme tvad-saṅgiṣu tvayi ca magna-manāḥ sadā eva .. 33.1 ..
tvad-prītaye sakalam eva vitanvataḥ asi abhaktyā eva deva nacirāt abhṛthāḥ prasādam . yena asya yācanam ṛte api abhirakṣaṇa-arthaṃcakram bhavān pravitatāra sahasradhāram .. 33.2 ..
धावन्नशेषभुवनेषु भिया स पश्यन्विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तःशर्वं ययौ स च भवन्तमवन्दतैव ॥ 33.7 ॥
PADACHEDA
धावन् अशेष-भुवनेषु भिया स पश्यन् विश्वत्र चक्रम् अपि ते गतवान् विरिञ्चम् । कः कालचक्रम् अतिलङ्घयति इति अपास्तः शर्वम् ययौ स च भवन्तम् अवन्दत एव ॥ ३३।७ ॥
TRANSLITERATION
dhāvan aśeṣa-bhuvaneṣu bhiyā sa paśyan viśvatra cakram api te gatavān viriñcam . kaḥ kālacakram atilaṅghayati iti apāstaḥ śarvam yayau sa ca bhavantam avandata eva .. 33.7 ..