Narayaneeyam

Dashakam 33

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
वैवस्वताख्यमनुपुत्रनभागजातनाभागनामकनरेन्द्रसुतोऽम्बरीषुः । सप्तार्णवावृतमहीदयितोऽपि रेमेत्वत्सङ्गिषु त्वयि च मग्नमनास्सदैव ॥ 33.1 ॥
vaivasvatākhyamanuputranabhāgajātanābhāganāmakanarendrasuto'mbarīṣuḥ | saptārṇavāvṛtamahīdayito'pi remetvatsaṅgiṣu tvayi ca magnamanāssadaiva || 33.1 ||

Adhyaya : 335

Shloka :   1

त्वत्प्रीतयेसकलमेव वितन्वतोऽस्यभक्त्यैव देव नचिरादभृथाः प्रसादम् । येनास्य याचनमृतेऽप्यभिरक्षणार्थंचक्रं भवान्प्रविततार सहस्रधारम् ॥ 33.2 ॥
tvatprītayesakalameva vitanvato'syabhaktyaiva deva nacirādabhṛthāḥ prasādam | yenāsya yācanamṛte'pyabhirakṣaṇārthaṃcakraṃ bhavānpravitatāra sahasradhāram || 33.2 ||

Adhyaya : 336

Shloka :   2

स द्वादशीव्रतमथो भवदर्चनार्थंवर्षं दधौ मधुवने यमुनोपकण्ठे । पत्न्या समं सुमनसा महतीं वितन्वन्पूजां द्विजेषु विसृजन्पशुषष्टिकोटिम् ॥ 33.3 ॥
sa dvādaśīvratamatho bhavadarcanārthaṃvarṣaṃ dadhau madhuvane yamunopakaṇṭhe | patnyā samaṃ sumanasā mahatīṃ vitanvanpūjāṃ dvijeṣu visṛjanpaśuṣaṣṭikoṭim || 33.3 ||

Adhyaya : 337

Shloka :   3

तत्राथ पारणदिने भवदर्चनान्तेदुर्वाससाऽस्य मुनिना भवनं प्रपेदे । भोक्तुं वृतश्च स नृपेण परार्तिशीलोमन्दं जगाम यमुनां नियमान्विधास्यन् ॥ 33.4 ॥
tatrātha pāraṇadine bhavadarcanāntedurvāsasā'sya muninā bhavanaṃ prapede | bhoktuṃ vṛtaśca sa nṛpeṇa parārtiśīlomandaṃ jagāma yamunāṃ niyamānvidhāsyan || 33.4 ||

Adhyaya : 338

Shloka :   4

राज्ञाथ पारणमुह्ङ्र्तसमाप्तिखेदाद्वारैव पारणमकारि भवत्परेण । प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्क्षिप्यन् कृधोद्धृतजटो विततान कृत्याम् ॥ 33.5 ॥
rājñātha pāraṇamuhṅrtasamāptikhedādvāraiva pāraṇamakāri bhavatpareṇa | prāpto munistadatha divyadṛśā vijānankṣipyan kṛdhoddhṛtajaṭo vitatāna kṛtyām || 33.5 ||

Adhyaya : 339

Shloka :   5

कृत्यां च तामसिधरां भुवनं दहन्तीमग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे । त्वद्भक्तबाधमभिवीक्ष्य सुदर्शनं तेकृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ 33.6 ॥
kṛtyāṃ ca tāmasidharāṃ bhuvanaṃ dahantīmagre'bhivīkṣya nṛpatirna padāccakampe | tvadbhaktabādhamabhivīkṣya sudarśanaṃ tekṛtyānalaṃ śalabhayanmunimanvadhāvīt || 33.6 ||

Adhyaya : 340

Shloka :   6

धावन्नशेषभुवनेषु भिया स पश्यन्विश्वत्र चक्रमपि ते गतवान्विरिञ्चम् । कः कालचक्रमतिलङ्घयतीत्यपास्तःशर्वं ययौ स च भवन्तमवन्दतैव ॥ 33.7 ॥
dhāvannaśeṣabhuvaneṣu bhiyā sa paśyanviśvatra cakramapi te gatavānviriñcam | kaḥ kālacakramatilaṅghayatītyapāstaḥśarvaṃ yayau sa ca bhavantamavandataiva || 33.7 ||

Adhyaya : 341

Shloka :   7

भूयो भवन्निलयमेत्य मुनिं नमन्तंप्रोचे भवानहमृषे ननु भक्तदासः । ज्ञानं तपश्च विनयान्वितमेव मान्यंयाह्यम्बरीषपदमेव भजेति भूमन् ॥ 33.8 ॥
bhūyo bhavannilayametya muniṃ namantaṃproce bhavānahamṛṣe nanu bhaktadāsaḥ | jñānaṃ tapaśca vinayānvitameva mānyaṃyāhyambarīṣapadameva bhajeti bhūman || 33.8 ||

Adhyaya : 342

Shloka :   8

तावत्समेत्य मुनिना स गृहीतपादोराजाऽपसृत्य भवदस्त्रमसावनौषीत् । चक्रे गते मुनिरदादखिलाशिषोऽस्मैत्वद्भक्तिमागसि कृतेऽपि कृपां च शंसन् ॥ 33.9 ॥
tāvatsametya muninā sa gṛhītapādorājā'pasṛtya bhavadastramasāvanauṣīt | cakre gate muniradādakhilāśiṣo'smaitvadbhaktimāgasi kṛte'pi kṛpāṃ ca śaṃsan || 33.9 ||

Adhyaya : 343

Shloka :   9

राजा प्रतीक्ष्य मुनिमेकसमामनाश्वान्सम्भोज्य साधु तमृषिं विसृजन्प्रसन्नम् । भुक्त्वा स्वयं त्वयि ततोऽपि दृढं रतोऽभूत्सायुज्यमाप च स मां पवनेश पायाः ॥ 33.10 ॥
rājā pratīkṣya munimekasamāmanāśvānsambhojya sādhu tamṛṣiṃ visṛjanprasannam | bhuktvā svayaṃ tvayi tato'pi dṛḍhaṃ rato'bhūtsāyujyamāpa ca sa māṃ pavaneśa pāyāḥ || 33.10 ||

Adhyaya : 344

Shloka :   10

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In