Narayaneeyam

Dashakam 34

ॐ नमो नारायणाय


This overlay will guide you through the buttons:

संस्कृत्म
A English
गीर्वाणैरर्थ्यमानो दशमुखनिधनं कोसलेऽष्वृश्यषृङ्गेपुत्रीयामिष्टिमिष्ट्वा ददुषि दशरथक्ष्माभृते पायसाग्र्यम् । तद्भुक्त्या तत्पुरन्ध्रीष्वपि तिसृषु समं जातगर्भासु जातोरामस्त्वं लक्ष्मणेन स्वयमथ भरतेनापि शत्रुघ्ननाम्ना ॥ 34.1 ॥
gīrvāṇairarthyamāno daśamukhanidhanaṃ kosale'ṣvṛśyaṣṛṅgeputrīyāmiṣṭimiṣṭvā daduṣi daśarathakṣmābhṛte pāyasāgryam | tadbhuktyā tatpurandhrīṣvapi tisṛṣu samaṃ jātagarbhāsu jātorāmastvaṃ lakṣmaṇena svayamatha bharatenāpi śatrughnanāmnā || 34.1 ||
कोदण्डी कौशिकस्य क्रतुवरमवितुं लक्ष्मणेनानुयातोयातोऽभूस्तातवाचा मुनिकथितमनुद्वन्द्वशान्ताध्वखेदः । नॄणां त्राणाय बाणैर्मुनिवचनबलात्ताटकां पाटयित्वालब्ध्वास्मादस्त्रजालं मुनिवनमगमो देव सिद्धाश्रमाख्यम् ॥ 34.2 ॥
kodaṇḍī kauśikasya kratuvaramavituṃ lakṣmaṇenānuyātoyāto'bhūstātavācā munikathitamanudvandvaśāntādhvakhedaḥ | nṝṇāṃ trāṇāya bāṇairmunivacanabalāttāṭakāṃ pāṭayitvālabdhvāsmādastrajālaṃ munivanamagamo deva siddhāśramākhyam || 34.2 ||
मारीचं द्रावयित्वा मखशिरसि शरैरन्यरक्षांसि निघ्नन्कल्यां कुर्वन्नहल्यां पथि पदरजसा प्राप्य वैदेहगेहम् । भिन्दानश्चान्द्रचूडं धनुरवनिसुतामिन्दिरामेव लब्ध्वाराज्यं प्रातिष्ठथास्त्वं त्रिभिरपि च समं भ्रातृवीरैः सदारैः ॥ 34.3 ॥
mārīcaṃ drāvayitvā makhaśirasi śarairanyarakṣāṃsi nighnankalyāṃ kurvannahalyāṃ pathi padarajasā prāpya vaidehageham | bhindānaścāndracūḍaṃ dhanuravanisutāmindirāmeva labdhvārājyaṃ prātiṣṭhathāstvaṃ tribhirapi ca samaṃ bhrātṛvīraiḥ sadāraiḥ || 34.3 ||
आरुन्धाने रुषान्धे भृगुकुलतिलके संक्रमय्य स्वतेजोयाते यातोऽस्ययोध्यां सुखमिह निवसन्कान्तया कान्तमूर्ते । शत्रुघ्नेनैकदाथो गतवति भरते मातुलस्याधिवासंतातारब्धोऽभिषेकस्तव किल विहतः केकयाधीशपुत्र्या ॥ 34.4 ॥
ārundhāne ruṣāndhe bhṛgukulatilake saṃkramayya svatejoyāte yāto'syayodhyāṃ sukhamiha nivasankāntayā kāntamūrte | śatrughnenaikadātho gatavati bharate mātulasyādhivāsaṃtātārabdho'bhiṣekastava kila vihataḥ kekayādhīśaputryā || 34.4 ||
तातोक्त्या यातुकामो वनमनुजवधूसंयुतश्चापधारःपौरानारूध्य मार्गे गुहनिलयगतस्त्वं जटाचीरधारी । नावा सन्तीर्य गङ्गामधिपदवि पुनस्तं भरद्वाजमारान्नत्वा तद्वाक्यहेतोरतिसुखमवसश्चित्रकूटे गिरीन्द्रे ॥ 34.5 ॥
tātoktyā yātukāmo vanamanujavadhūsaṃyutaścāpadhāraḥpaurānārūdhya mārge guhanilayagatastvaṃ jaṭācīradhārī | nāvā santīrya gaṅgāmadhipadavi punastaṃ bharadvājamārānnatvā tadvākyahetoratisukhamavasaścitrakūṭe girīndre || 34.5 ||
श्रुत्वा पुत्रार्तिखिन्नं खलु भरतमुखात् स्वर्गयातं स्वतातंतप्तो दत्त्वाम्बु तस्मै निदधिथ भरते पादुकां मेदिनीं च । अत्रिं नत्वाथ गत्वा वनमतिविपुलां दण्डकां चण्डकायंहत्वा दैत्यं विराधं सुगतिमकलयश्चारु भोः शारभङ्गीम् ॥ 34.6 ॥
śrutvā putrārtikhinnaṃ khalu bharatamukhāt svargayātaṃ svatātaṃtapto dattvāmbu tasmai nidadhitha bharate pādukāṃ medinīṃ ca | atriṃ natvātha gatvā vanamativipulāṃ daṇḍakāṃ caṇḍakāyaṃhatvā daityaṃ virādhaṃ sugatimakalayaścāru bhoḥ śārabhaṅgīm || 34.6 ||
नत्वाऽगस्त्यं समस्ताशरनिकरसपत्राकृतिं तापसेभ्यःप्रत्यश्रौषीः प्रियैषी तदनु च मुनिना वैष्णवे दिव्यचापे । ब्रह्मास्त्रे चापि दत्ते पथि पितृसुहृदं दीक्ष्य जटायुंमोदाद्गोदातटान्ते परिरमसि पुरा पञ्चवट्यां वधूट्या ॥ 34.7 ॥
natvā'gastyaṃ samastāśaranikarasapatrākṛtiṃ tāpasebhyaḥpratyaśrauṣīḥ priyaiṣī tadanu ca muninā vaiṣṇave divyacāpe | brahmāstre cāpi datte pathi pitṛsuhṛdaṃ dīkṣya jaṭāyuṃmodādgodātaṭānte pariramasi purā pañcavaṭyāṃ vadhūṭyā || 34.7 ||
प्राप्तायाः शूर्पणख्या मदनचलधृतेरर्थनैर्निस्सहात्मातां सौमित्रौ विसृज्य प्रबलतमरुषा तेन निर्लुननासाम् । दृष्ट्वैनां रुष्टचित्तं खरमभिपतितं दुषणं च त्रिमूर्धंव्याहिंसीराशरानप्ययुतसमधिकांस्तत्क्षणादक्षतोष्मा ॥ 34.8 ॥
prāptāyāḥ śūrpaṇakhyā madanacaladhṛterarthanairnissahātmātāṃ saumitrau visṛjya prabalatamaruṣā tena nirlunanāsām | dṛṣṭvaināṃ ruṣṭacittaṃ kharamabhipatitaṃ duṣaṇaṃ ca trimūrdhaṃvyāhiṃsīrāśarānapyayutasamadhikāṃstatkṣaṇādakṣatoṣmā || 34.8 ||
सोदर्याप्रोक्तवार्ताविवशदशमुखादिष्टमारीचमायासारङ्गं सारसाक्ष्या स्पृहितमनुगतः प्रावधीर्बाणघातम् । तन्मायाक्रन्दनिर्यापितभवदनुजां रावणस्तामहार्षीत्तेनार्तोऽपि त्वमन्तः किमपि मुदमधास्तद्वधोपायायलाभात् ॥ 34.9 ॥
sodaryāproktavārtāvivaśadaśamukhādiṣṭamārīcamāyāsāraṅgaṃ sārasākṣyā spṛhitamanugataḥ prāvadhīrbāṇaghātam | tanmāyākrandaniryāpitabhavadanujāṃ rāvaṇastāmahārṣīttenārto'pi tvamantaḥ kimapi mudamadhāstadvadhopāyāyalābhāt || 34.9 ||
भूयस्तन्वीं विचिन्वन्नहृत दशमुखस्त्वद्वधूं मद्वधेनेत्युक्त्वा याते जटायौ दिवमथ सुहृदः प्रातनोः प्रेतकार्यम् । गृह्णानं तं कबन्धं जघनिथ शबरीं प्रेक्ष्य पम्पातटे त्वंसम्प्राप्तो वातसूनुं भृशमुदितमनाः पाहि वातालयेश ॥ 34.10 ॥
bhūyastanvīṃ vicinvannahṛta daśamukhastvadvadhūṃ madvadhenetyuktvā yāte jaṭāyau divamatha suhṛdaḥ prātanoḥ pretakāryam | gṛhṇānaṃ taṃ kabandhaṃ jaghanitha śabarīṃ prekṣya pampātaṭe tvaṃsamprāpto vātasūnuṃ bhṛśamuditamanāḥ pāhi vātālayeśa || 34.10 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In