| |
|

This overlay will guide you through the buttons:

नीतस्सुग्रीवमैत्रीं तदनु दुन्दुभेः कायमुच्चैःक्षिप्त्वाङ्गुष्ठेन भूयो लुलविथ युगपत्पत्रिणा सप्त सालान् । हत्वा सुग्रीवघातोद्यतमतुलबलं वालिनं व्याजवृत्त्यावर्षावेलामनैषीर्विरहतरळितस्त्वं मतङ्गाश्रमान्ते ॥ 35.1 ॥
nītassugrīvamaitrīṃ tadanu dundubheḥ kāyamuccaiḥkṣiptvāṅguṣṭhena bhūyo lulavitha yugapatpatriṇā sapta sālān . hatvā sugrīvaghātodyatamatulabalaṃ vālinaṃ vyājavṛttyāvarṣāvelāmanaiṣīrvirahataral̤itastvaṃ mataṅgāśramānte .. 35.1 ..
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं तामृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् । सन्देशं चान्गुलीयं पवनसुतकरे प्रादिशो मोदशालीमार्गे मार्गे ममार्गे कपिभिरपि तदी त्वत्प्रिया सप्रयासैः ॥ 35.2 ॥
sugrīveṇānujoktyā sabhayamabhiyatā vyūhitāṃ vāhinīṃ tāmṛkṣāṇāṃ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām . sandeśaṃ cāngulīyaṃ pavanasutakare prādiśo modaśālīmārge mārge mamārge kapibhirapi tadī tvatpriyā saprayāsaiḥ .. 35.2 ..
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसम्पातिसम्पातिवाक्यप्रोत्तीर्णार्णोधिरन्तर्नगरि जनकजां वीक्ष्य दत्त्वाऽङ्गुलीयम् । प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबन्धो दशास्यंदृष्ट्वा प्लुष्ट्वा च लङ्कां झटिति स हनुमान्मौलिरत्नं ददौ ते ॥ 35.3 ॥
tvadvārtākarṇanodyadgarudurujavasampātisampātivākyaprottīrṇārṇodhirantarnagari janakajāṃ vīkṣya dattvā'ṅgulīyam . prakṣudyodyānamakṣakṣapaṇacaṇaraṇaḥ soḍhabandho daśāsyaṃdṛṣṭvā pluṣṭvā ca laṅkāṃ jhaṭiti sa hanumānmauliratnaṃ dadau te .. 35.3 ..
त्वं सुग्रीवाङ्गदादिप्रबलकपिचमूचक्रविक्रान्तभूमीचक्रोऽभिक्रम्य पारेजलधि निशिचरेन्द्रानुजाश्रीयमाणः । तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन्प्रार्थनापार्थ्यरोषप्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान्मध्यमार्गम् ॥ 35.4 ॥
tvaṃ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmīcakro'bhikramya pārejaladhi niśicarendrānujāśrīyamāṇaḥ . tatproktāṃ śatruvārtāṃ rahasi niśamayanprārthanāpārthyaroṣaprāstāgneyāstratejastrasadudadhigirā labdhavānmadhyamārgam .. 35.4 ..
कीशैराशान्तरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातोयातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः । व्याकुर्वन्सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रावेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥ 35.5 ॥
kīśairāśāntaropāhṛtagirinikaraiḥ setumādhāpya yātoyātūnyāmardya daṃṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ . vyākurvansānujastvaṃ samarabhuvi paraṃ vikramaṃ śakrajetrāvegānnāgāstrabaddhaḥ patagapatigarunmārutairmocito'bhūḥ .. 35.5 ..
सौमित्रिस्त्वत्र शक्तिप्रहृतिगळदसुर्वातजानीतशैलघ्राणात्प्रणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् । मायाक्षोभेषु वैभीषणवचनहृतस्तम्भनः कुम्भकर्णंसम्प्राप्तं कम्पितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥ 35.6 ॥
saumitristvatra śaktiprahṛtigal̤adasurvātajānītaśailaghrāṇātpraṇānupeto vyakṛṇuta kusṛtiślāghinaṃ meghanādam . māyākṣobheṣu vaibhīṣaṇavacanahṛtastambhanaḥ kumbhakarṇaṃsamprāptaṃ kampitorvītalamakhilacamūbhakṣiṇaṃ vyakṣiṇostvam .. 35.6 ..
गृह्णन् जम्भारिसम्प्रेषितरथकवचौ रावणेनाभियुध्यन्ब्रह्मास्त्रेणास्य भिन्दन् गळततिमबलामग्निशुद्धां प्रगृह्णन् । देव श्रेणीवरोज्जीवितसमरमृतैरक्षतैरृक्षसङ्घैर्लङ्काभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥ 35.7 ॥
gṛhṇan jambhārisampreṣitarathakavacau rāvaṇenābhiyudhyanbrahmāstreṇāsya bhindan gal̤atatimabalāmagniśuddhāṃ pragṛhṇan . deva śreṇīvarojjīvitasamaramṛtairakṣatairṛkṣasaṅghairlaṅkābhartrā ca sākaṃ nijanagaramagāḥ sapriyaḥ puṣpakeṇa .. 35.7 ..
प्रीतो दिव्याभिषेकैरयुतसमधिकान्वत्सरान्पर्यरंसीर्मैथिल्यां पापवाचा शिव शिव किल तां गर्भिणीमभ्यहासीः । शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशंतावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥ 35.8 ॥
prīto divyābhiṣekairayutasamadhikānvatsarānparyaraṃsīrmaithilyāṃ pāpavācā śiva śiva kila tāṃ garbhiṇīmabhyahāsīḥ . śatrughnenārdayitvā lavaṇaniśicaraṃ prārdayaḥ śūdrapāśaṃtāvadvālmīkigehe kṛtavasatirupāsūta sītā sutau te .. 35.8 ..
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटेसीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः । हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैःसाकं नाकं प्रयातो निजपदमगमो देव वैकुण्ठमाद्यम् ॥ 35.9 ॥
vālmīkestvatsutodgāpitamadhurakṛterājñayā yajñavāṭesītāṃ tvayyāptukāme kṣitimaviśadasau tvaṃ ca kālārthito'bhūḥ . hetoḥ saumitrighātī svayamatha sarayūmagnaniśśeṣabhṛtyaiḥsākaṃ nākaṃ prayāto nijapadamagamo deva vaikuṇṭhamādyam .. 35.9 ..
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवंविश्लेषार्तिर्निरागस्त्यजनमपि भवेत्कामधर्मातिसक्त्या । नो चेत्स्वात्मानुभूतेः क्वनु तव मनसो विक्रिया चक्रपाणेस त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥ 35.10 ॥
so'yaṃ martyāvatārastava khalu niyataṃ martyaśikṣārthamevaṃviśleṣārtirnirāgastyajanamapi bhavetkāmadharmātisaktyā . no cetsvātmānubhūteḥ kvanu tava manaso vikriyā cakrapāṇesa tvaṃ sattvaikamūrte pavanapurapate vyādhunu vyādhitāpān .. 35.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In